सुसंस्कृत

Hindi

Etymology

Learned borrowing from Sanskrit सुसंस्कृत (súsaṃskṛta). By surface analysis, सु- (su-) +‎ संस्कृत (sanskŕt).

Pronunciation

  • (Delhi) IPA(key): /sʊ.sən.skɾɪt̪/, [sʊ.sɐ̃n.skɾɪt̪]

Adjective

सुसंस्कृत • (susanskŕt) (indeclinable) (rare, formal)

  1. perfected, refined, well-prepared
  2. adorned, decorated beautifully

References

Sanskrit

Alternative scripts

Etymology

From सु- (su-) +‎ संस्कृत (saṃskṛtá).

Pronunciation

Adjective

सुसंस्कृत • (súsaṃskṛta) stem

  1. beautifully adorned or decorated
  2. well cooked or prepared
  3. kept in good order

Declension

Masculine a-stem declension of सुसंस्कृत
singular dual plural
nominative सुसंस्कृतः (súsaṃskṛtaḥ) सुसंस्कृतौ (súsaṃskṛtau)
सुसंस्कृता¹ (súsaṃskṛtā¹)
सुसंस्कृताः (súsaṃskṛtāḥ)
सुसंस्कृतासः¹ (súsaṃskṛtāsaḥ¹)
accusative सुसंस्कृतम् (súsaṃskṛtam) सुसंस्कृतौ (súsaṃskṛtau)
सुसंस्कृता¹ (súsaṃskṛtā¹)
सुसंस्कृतान् (súsaṃskṛtān)
instrumental सुसंस्कृतेन (súsaṃskṛtena) सुसंस्कृताभ्याम् (súsaṃskṛtābhyām) सुसंस्कृतैः (súsaṃskṛtaiḥ)
सुसंस्कृतेभिः¹ (súsaṃskṛtebhiḥ¹)
dative सुसंस्कृताय (súsaṃskṛtāya) सुसंस्कृताभ्याम् (súsaṃskṛtābhyām) सुसंस्कृतेभ्यः (súsaṃskṛtebhyaḥ)
ablative सुसंस्कृतात् (súsaṃskṛtāt) सुसंस्कृताभ्याम् (súsaṃskṛtābhyām) सुसंस्कृतेभ्यः (súsaṃskṛtebhyaḥ)
genitive सुसंस्कृतस्य (súsaṃskṛtasya) सुसंस्कृतयोः (súsaṃskṛtayoḥ) सुसंस्कृतानाम् (súsaṃskṛtānām)
locative सुसंस्कृते (súsaṃskṛte) सुसंस्कृतयोः (súsaṃskṛtayoḥ) सुसंस्कृतेषु (súsaṃskṛteṣu)
vocative सुसंस्कृत (súsaṃskṛta) सुसंस्कृतौ (súsaṃskṛtau)
सुसंस्कृता¹ (súsaṃskṛtā¹)
सुसंस्कृताः (súsaṃskṛtāḥ)
सुसंस्कृतासः¹ (súsaṃskṛtāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सुसंस्कृता
singular dual plural
nominative सुसंस्कृता (súsaṃskṛtā) सुसंस्कृते (súsaṃskṛte) सुसंस्कृताः (súsaṃskṛtāḥ)
accusative सुसंस्कृताम् (súsaṃskṛtām) सुसंस्कृते (súsaṃskṛte) सुसंस्कृताः (súsaṃskṛtāḥ)
instrumental सुसंस्कृतया (súsaṃskṛtayā)
सुसंस्कृता¹ (súsaṃskṛtā¹)
सुसंस्कृताभ्याम् (súsaṃskṛtābhyām) सुसंस्कृताभिः (súsaṃskṛtābhiḥ)
dative सुसंस्कृतायै (súsaṃskṛtāyai) सुसंस्कृताभ्याम् (súsaṃskṛtābhyām) सुसंस्कृताभ्यः (súsaṃskṛtābhyaḥ)
ablative सुसंस्कृतायाः (súsaṃskṛtāyāḥ)
सुसंस्कृतायै² (súsaṃskṛtāyai²)
सुसंस्कृताभ्याम् (súsaṃskṛtābhyām) सुसंस्कृताभ्यः (súsaṃskṛtābhyaḥ)
genitive सुसंस्कृतायाः (súsaṃskṛtāyāḥ)
सुसंस्कृतायै² (súsaṃskṛtāyai²)
सुसंस्कृतयोः (súsaṃskṛtayoḥ) सुसंस्कृतानाम् (súsaṃskṛtānām)
locative सुसंस्कृतायाम् (súsaṃskṛtāyām) सुसंस्कृतयोः (súsaṃskṛtayoḥ) सुसंस्कृतासु (súsaṃskṛtāsu)
vocative सुसंस्कृते (súsaṃskṛte) सुसंस्कृते (súsaṃskṛte) सुसंस्कृताः (súsaṃskṛtāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुसंस्कृत
singular dual plural
nominative सुसंस्कृतम् (súsaṃskṛtam) सुसंस्कृते (súsaṃskṛte) सुसंस्कृतानि (súsaṃskṛtāni)
सुसंस्कृता¹ (súsaṃskṛtā¹)
accusative सुसंस्कृतम् (súsaṃskṛtam) सुसंस्कृते (súsaṃskṛte) सुसंस्कृतानि (súsaṃskṛtāni)
सुसंस्कृता¹ (súsaṃskṛtā¹)
instrumental सुसंस्कृतेन (súsaṃskṛtena) सुसंस्कृताभ्याम् (súsaṃskṛtābhyām) सुसंस्कृतैः (súsaṃskṛtaiḥ)
सुसंस्कृतेभिः¹ (súsaṃskṛtebhiḥ¹)
dative सुसंस्कृताय (súsaṃskṛtāya) सुसंस्कृताभ्याम् (súsaṃskṛtābhyām) सुसंस्कृतेभ्यः (súsaṃskṛtebhyaḥ)
ablative सुसंस्कृतात् (súsaṃskṛtāt) सुसंस्कृताभ्याम् (súsaṃskṛtābhyām) सुसंस्कृतेभ्यः (súsaṃskṛtebhyaḥ)
genitive सुसंस्कृतस्य (súsaṃskṛtasya) सुसंस्कृतयोः (súsaṃskṛtayoḥ) सुसंस्कृतानाम् (súsaṃskṛtānām)
locative सुसंस्कृते (súsaṃskṛte) सुसंस्कृतयोः (súsaṃskṛtayoḥ) सुसंस्कृतेषु (súsaṃskṛteṣu)
vocative सुसंस्कृत (súsaṃskṛta) सुसंस्कृते (súsaṃskṛte) सुसंस्कृतानि (súsaṃskṛtāni)
सुसंस्कृता¹ (súsaṃskṛtā¹)
  • ¹Vedic

Descendants

  • Hindi: सुसंस्कृत (susanskŕt) (learned)

Noun

सुसंस्कृत • (súsaṃskṛta) stemm

  1. a sacred text or precept

Declension

Masculine a-stem declension of सुसंस्कृत
singular dual plural
nominative सुसंस्कृतः (súsaṃskṛtaḥ) सुसंस्कृतौ (súsaṃskṛtau)
सुसंस्कृता¹ (súsaṃskṛtā¹)
सुसंस्कृताः (súsaṃskṛtāḥ)
सुसंस्कृतासः¹ (súsaṃskṛtāsaḥ¹)
accusative सुसंस्कृतम् (súsaṃskṛtam) सुसंस्कृतौ (súsaṃskṛtau)
सुसंस्कृता¹ (súsaṃskṛtā¹)
सुसंस्कृतान् (súsaṃskṛtān)
instrumental सुसंस्कृतेन (súsaṃskṛtena) सुसंस्कृताभ्याम् (súsaṃskṛtābhyām) सुसंस्कृतैः (súsaṃskṛtaiḥ)
सुसंस्कृतेभिः¹ (súsaṃskṛtebhiḥ¹)
dative सुसंस्कृताय (súsaṃskṛtāya) सुसंस्कृताभ्याम् (súsaṃskṛtābhyām) सुसंस्कृतेभ्यः (súsaṃskṛtebhyaḥ)
ablative सुसंस्कृतात् (súsaṃskṛtāt) सुसंस्कृताभ्याम् (súsaṃskṛtābhyām) सुसंस्कृतेभ्यः (súsaṃskṛtebhyaḥ)
genitive सुसंस्कृतस्य (súsaṃskṛtasya) सुसंस्कृतयोः (súsaṃskṛtayoḥ) सुसंस्कृतानाम् (súsaṃskṛtānām)
locative सुसंस्कृते (súsaṃskṛte) सुसंस्कृतयोः (súsaṃskṛtayoḥ) सुसंस्कृतेषु (súsaṃskṛteṣu)
vocative सुसंस्कृत (súsaṃskṛta) सुसंस्कृतौ (súsaṃskṛtau)
सुसंस्कृता¹ (súsaṃskṛtā¹)
सुसंस्कृताः (súsaṃskṛtāḥ)
सुसंस्कृतासः¹ (súsaṃskṛtāsaḥ¹)
  • ¹Vedic

Proper noun

सुसंस्कृत • (súsaṃskṛta) stemn

  1. correct Sanskrit (language)

Declension

Neuter a-stem declension of सुसंस्कृत
singular dual plural
nominative सुसंस्कृतम् (súsaṃskṛtam) सुसंस्कृते (súsaṃskṛte) सुसंस्कृतानि (súsaṃskṛtāni)
सुसंस्कृता¹ (súsaṃskṛtā¹)
accusative सुसंस्कृतम् (súsaṃskṛtam) सुसंस्कृते (súsaṃskṛte) सुसंस्कृतानि (súsaṃskṛtāni)
सुसंस्कृता¹ (súsaṃskṛtā¹)
instrumental सुसंस्कृतेन (súsaṃskṛtena) सुसंस्कृताभ्याम् (súsaṃskṛtābhyām) सुसंस्कृतैः (súsaṃskṛtaiḥ)
सुसंस्कृतेभिः¹ (súsaṃskṛtebhiḥ¹)
dative सुसंस्कृताय (súsaṃskṛtāya) सुसंस्कृताभ्याम् (súsaṃskṛtābhyām) सुसंस्कृतेभ्यः (súsaṃskṛtebhyaḥ)
ablative सुसंस्कृतात् (súsaṃskṛtāt) सुसंस्कृताभ्याम् (súsaṃskṛtābhyām) सुसंस्कृतेभ्यः (súsaṃskṛtebhyaḥ)
genitive सुसंस्कृतस्य (súsaṃskṛtasya) सुसंस्कृतयोः (súsaṃskṛtayoḥ) सुसंस्कृतानाम् (súsaṃskṛtānām)
locative सुसंस्कृते (súsaṃskṛte) सुसंस्कृतयोः (súsaṃskṛtayoḥ) सुसंस्कृतेषु (súsaṃskṛteṣu)
vocative सुसंस्कृत (súsaṃskṛta) सुसंस्कृते (súsaṃskṛte) सुसंस्कृतानि (súsaṃskṛtāni)
सुसंस्कृता¹ (súsaṃskṛtā¹)
  • ¹Vedic

References