सकण्टक

Hindi

Pronunciation

  • (Delhi) IPA(key): /sə.kəɳ.ʈək/, [sɐ.kɐ̃ɳ.ʈɐk]

Adjective

सकण्टक • (sakaṇṭak) (indeclinable)

  1. alternative spelling of सकंटक (sakaṇṭak)

Pali

Alternative forms

Adjective

सकण्टक

  1. Devanagari script form of sakaṇṭaka

Declension

Sanskrit

Alternative scripts

Etymology

From स- (sa-, with) +‎ कण्टक (kaṇṭaka, thorn; prickle; anything pointed; erection of body hair).

Pronunciation

Adjective

सकण्टक • (sakaṇṭaka) stem (Classical Sanskrit)

  1. spiny, prickly, thorny (having thorns)
    • c. 340 BCE, Cāṇakya
    • c. 1100, Govardhana, Āryāsaptaśatī 4.2:
      धनुषि स्मरेण निहितः सकण्टकः केतकेषुरिव ॥
      dhanuṣi smareṇa nihitaḥ sakaṇṭakaḥ ketakeṣuriva.
      Like the thorny bow of screw pine put in the arrow by Kāma.
    1. (by extension) troublesome, perilous
  2. “with the body hair erected”; thrilled

Declension

Masculine a-stem declension of सकण्टक
singular dual plural
nominative सकण्टकः (sakaṇṭakaḥ) सकण्टकौ (sakaṇṭakau) सकण्टकाः (sakaṇṭakāḥ)
accusative सकण्टकम् (sakaṇṭakam) सकण्टकौ (sakaṇṭakau) सकण्टकान् (sakaṇṭakān)
instrumental सकण्टकेन (sakaṇṭakena) सकण्टकाभ्याम् (sakaṇṭakābhyām) सकण्टकैः (sakaṇṭakaiḥ)
dative सकण्टकाय (sakaṇṭakāya) सकण्टकाभ्याम् (sakaṇṭakābhyām) सकण्टकेभ्यः (sakaṇṭakebhyaḥ)
ablative सकण्टकात् (sakaṇṭakāt) सकण्टकाभ्याम् (sakaṇṭakābhyām) सकण्टकेभ्यः (sakaṇṭakebhyaḥ)
genitive सकण्टकस्य (sakaṇṭakasya) सकण्टकयोः (sakaṇṭakayoḥ) सकण्टकानाम् (sakaṇṭakānām)
locative सकण्टके (sakaṇṭake) सकण्टकयोः (sakaṇṭakayoḥ) सकण्टकेषु (sakaṇṭakeṣu)
vocative सकण्टक (sakaṇṭaka) सकण्टकौ (sakaṇṭakau) सकण्टकाः (sakaṇṭakāḥ)
Feminine ā-stem declension of सकण्टका
singular dual plural
nominative सकण्टका (sakaṇṭakā) सकण्टके (sakaṇṭake) सकण्टकाः (sakaṇṭakāḥ)
accusative सकण्टकाम् (sakaṇṭakām) सकण्टके (sakaṇṭake) सकण्टकाः (sakaṇṭakāḥ)
instrumental सकण्टकया (sakaṇṭakayā) सकण्टकाभ्याम् (sakaṇṭakābhyām) सकण्टकाभिः (sakaṇṭakābhiḥ)
dative सकण्टकायै (sakaṇṭakāyai) सकण्टकाभ्याम् (sakaṇṭakābhyām) सकण्टकाभ्यः (sakaṇṭakābhyaḥ)
ablative सकण्टकायाः (sakaṇṭakāyāḥ) सकण्टकाभ्याम् (sakaṇṭakābhyām) सकण्टकाभ्यः (sakaṇṭakābhyaḥ)
genitive सकण्टकायाः (sakaṇṭakāyāḥ) सकण्टकयोः (sakaṇṭakayoḥ) सकण्टकानाम् (sakaṇṭakānām)
locative सकण्टकायाम् (sakaṇṭakāyām) सकण्टकयोः (sakaṇṭakayoḥ) सकण्टकासु (sakaṇṭakāsu)
vocative सकण्टके (sakaṇṭake) सकण्टके (sakaṇṭake) सकण्टकाः (sakaṇṭakāḥ)
Neuter a-stem declension of सकण्टक
singular dual plural
nominative सकण्टकम् (sakaṇṭakam) सकण्टके (sakaṇṭake) सकण्टकानि (sakaṇṭakāni)
accusative सकण्टकम् (sakaṇṭakam) सकण्टके (sakaṇṭake) सकण्टकानि (sakaṇṭakāni)
instrumental सकण्टकेन (sakaṇṭakena) सकण्टकाभ्याम् (sakaṇṭakābhyām) सकण्टकैः (sakaṇṭakaiḥ)
dative सकण्टकाय (sakaṇṭakāya) सकण्टकाभ्याम् (sakaṇṭakābhyām) सकण्टकेभ्यः (sakaṇṭakebhyaḥ)
ablative सकण्टकात् (sakaṇṭakāt) सकण्टकाभ्याम् (sakaṇṭakābhyām) सकण्टकेभ्यः (sakaṇṭakebhyaḥ)
genitive सकण्टकस्य (sakaṇṭakasya) सकण्टकयोः (sakaṇṭakayoḥ) सकण्टकानाम् (sakaṇṭakānām)
locative सकण्टके (sakaṇṭake) सकण्टकयोः (sakaṇṭakayoḥ) सकण्टकेषु (sakaṇṭakeṣu)
vocative सकण्टक (sakaṇṭaka) सकण्टके (sakaṇṭake) सकण्टकानि (sakaṇṭakāni)

Descendants

  • Pali: sakaṇṭaka

Further reading