सगर्भ्य

Sanskrit

Alternative scripts

Etymology

From स- (sa-, copulative prefix) +‎ गर्भ (garbha, child, offspring; womb) +‎ -य (-ya). A similar formation is Ancient Greek ἀδελφός (adelphós, brother).

Pronunciation

Noun

सगर्भ्य • (ságarbhya) stemm

  1. full-blooded brother, sharing both father and mother

Declension

Masculine a-stem declension of सगर्भ्य
singular dual plural
nominative सगर्भ्यः (ságarbhyaḥ) सगर्भ्यौ (ságarbhyau)
सगर्भ्या¹ (ságarbhyā¹)
सगर्भ्याः (ságarbhyāḥ)
सगर्भ्यासः¹ (ságarbhyāsaḥ¹)
accusative सगर्भ्यम् (ságarbhyam) सगर्भ्यौ (ságarbhyau)
सगर्भ्या¹ (ságarbhyā¹)
सगर्भ्यान् (ságarbhyān)
instrumental सगर्भ्येण (ságarbhyeṇa) सगर्भ्याभ्याम् (ságarbhyābhyām) सगर्भ्यैः (ságarbhyaiḥ)
सगर्भ्येभिः¹ (ságarbhyebhiḥ¹)
dative सगर्भ्याय (ságarbhyāya) सगर्भ्याभ्याम् (ságarbhyābhyām) सगर्भ्येभ्यः (ságarbhyebhyaḥ)
ablative सगर्भ्यात् (ságarbhyāt) सगर्भ्याभ्याम् (ságarbhyābhyām) सगर्भ्येभ्यः (ságarbhyebhyaḥ)
genitive सगर्भ्यस्य (ságarbhyasya) सगर्भ्ययोः (ságarbhyayoḥ) सगर्भ्याणाम् (ságarbhyāṇām)
locative सगर्भ्ये (ságarbhye) सगर्भ्ययोः (ságarbhyayoḥ) सगर्भ्येषु (ságarbhyeṣu)
vocative सगर्भ्य (ságarbhya) सगर्भ्यौ (ságarbhyau)
सगर्भ्या¹ (ságarbhyā¹)
सगर्भ्याः (ságarbhyāḥ)
सगर्भ्यासः¹ (ságarbhyāsaḥ¹)
  • ¹Vedic

References