सजोषस्

Sanskrit

Alternative scripts

Etymology

From earlier सजोष (sajóṣa), from Proto-Indo-Iranian *saȷ́áwšas (like-minded, accordant, having the same wish).

Pronunciation

Adjective

सजोषस् • (sajóṣas) stem

  1. like-minded, accordant, agreeing; having the same liking
    • c. 1500 BCE – 1000 BCE, Ṛgveda 5.21.3:
      त्वां विश्वे॑ स॒जोष॑सो दे॒वासो॑ दू॒तम॑क्रत ।
      स॒प॒र्यन्त॑स्त्वा कवे य॒ज्ञेषु॑ दे॒वमी॑ळते ॥
      tvā́ṃ víśve sajóṣaso devā́so dūtámakrata.
      saparyántastvā kave yajñéṣu devámīḷate.
      Thee [Agni] have all Gods of one accord established as their messenger.
      Serving at worship-rituals, men adore thee as a God, O Sage.

Declension

Masculine as-stem declension of सजोषस्
singular dual plural
nominative सजोषाः (sajóṣāḥ) सजोषसौ (sajóṣasau)
सजोषसा¹ (sajóṣasā¹)
सजोषसः (sajóṣasaḥ)
सजोषाः¹ (sajóṣāḥ¹)
accusative सजोषसम् (sajóṣasam)
सजोषाम्¹ (sajóṣām¹)
सजोषसौ (sajóṣasau)
सजोषसा¹ (sajóṣasā¹)
सजोषसः (sajóṣasaḥ)
सजोषाः¹ (sajóṣāḥ¹)
instrumental सजोषसा (sajóṣasā) सजोषोभ्याम् (sajóṣobhyām) सजोषोभिः (sajóṣobhiḥ)
dative सजोषसे (sajóṣase) सजोषोभ्याम् (sajóṣobhyām) सजोषोभ्यः (sajóṣobhyaḥ)
ablative सजोषसः (sajóṣasaḥ) सजोषोभ्याम् (sajóṣobhyām) सजोषोभ्यः (sajóṣobhyaḥ)
genitive सजोषसः (sajóṣasaḥ) सजोषसोः (sajóṣasoḥ) सजोषसाम् (sajóṣasām)
locative सजोषसि (sajóṣasi) सजोषसोः (sajóṣasoḥ) सजोषःसु (sajóṣaḥsu)
vocative सजोषः (sájoṣaḥ) सजोषसौ (sájoṣasau)
सजोषसा¹ (sájoṣasā¹)
सजोषसः (sájoṣasaḥ)
सजोषाः¹ (sájoṣāḥ¹)
  • ¹Vedic
Feminine as-stem declension of सजोषस्
singular dual plural
nominative सजोषाः (sajoṣāḥ) सजोषसौ (sajoṣasau)
सजोषसा¹ (sajoṣasā¹)
सजोषसः (sajoṣasaḥ)
सजोषाः¹ (sajoṣāḥ¹)
accusative सजोषसम् (sajoṣasam)
सजोषाम्¹ (sajoṣām¹)
सजोषसौ (sajoṣasau)
सजोषसा¹ (sajoṣasā¹)
सजोषसः (sajoṣasaḥ)
सजोषाः¹ (sajoṣāḥ¹)
instrumental सजोषसा (sajoṣasā) सजोषोभ्याम् (sajoṣobhyām) सजोषोभिः (sajoṣobhiḥ)
dative सजोषसे (sajoṣase) सजोषोभ्याम् (sajoṣobhyām) सजोषोभ्यः (sajoṣobhyaḥ)
ablative सजोषसः (sajoṣasaḥ) सजोषोभ्याम् (sajoṣobhyām) सजोषोभ्यः (sajoṣobhyaḥ)
genitive सजोषसः (sajoṣasaḥ) सजोषसोः (sajoṣasoḥ) सजोषसाम् (sajoṣasām)
locative सजोषसि (sajoṣasi) सजोषसोः (sajoṣasoḥ) सजोषःसु (sajoṣaḥsu)
vocative सजोषः (sajoṣaḥ) सजोषसौ (sajoṣasau)
सजोषसा¹ (sajoṣasā¹)
सजोषसः (sajoṣasaḥ)
सजोषाः¹ (sajoṣāḥ¹)
  • ¹Vedic
Neuter as-stem declension of सजोषस्
singular dual plural
nominative सजोषः (sajoṣaḥ) सजोषसी (sajoṣasī) सजोषांसि (sajoṣāṃsi)
accusative सजोषः (sajoṣaḥ) सजोषसी (sajoṣasī) सजोषांसि (sajoṣāṃsi)
instrumental सजोषसा (sajoṣasā) सजोषोभ्याम् (sajoṣobhyām) सजोषोभिः (sajoṣobhiḥ)
dative सजोषसे (sajoṣase) सजोषोभ्याम् (sajoṣobhyām) सजोषोभ्यः (sajoṣobhyaḥ)
ablative सजोषसः (sajoṣasaḥ) सजोषोभ्याम् (sajoṣobhyām) सजोषोभ्यः (sajoṣobhyaḥ)
genitive सजोषसः (sajoṣasaḥ) सजोषसोः (sajoṣasoḥ) सजोषसाम् (sajoṣasām)
locative सजोषसि (sajoṣasi) सजोषसोः (sajoṣasoḥ) सजोषःसु (sajoṣaḥsu)
vocative सजोषः (sajoṣaḥ) सजोषसी (sajoṣasī) सजोषांसि (sajoṣāṃsi)

References