सत्ति

Sanskrit

Alternative scripts

Etymology

सद् (sad, root) +‎ -ति (-ti)

Pronunciation

Noun

सत्ति • (satti) stemf

  1. sitting
  2. beginning

Declension

Feminine i-stem declension of सत्ति
singular dual plural
nominative सत्तिः (sattiḥ) सत्ती (sattī) सत्तयः (sattayaḥ)
accusative सत्तिम् (sattim) सत्ती (sattī) सत्तीः (sattīḥ)
instrumental सत्त्या (sattyā)
सत्ती¹ (sattī¹)
सत्तिभ्याम् (sattibhyām) सत्तिभिः (sattibhiḥ)
dative सत्तये (sattaye)
सत्त्यै² (sattyai²)
सत्ती¹ (sattī¹)
सत्तिभ्याम् (sattibhyām) सत्तिभ्यः (sattibhyaḥ)
ablative सत्तेः (satteḥ)
सत्त्याः² (sattyāḥ²)
सत्त्यै³ (sattyai³)
सत्तिभ्याम् (sattibhyām) सत्तिभ्यः (sattibhyaḥ)
genitive सत्तेः (satteḥ)
सत्त्याः² (sattyāḥ²)
सत्त्यै³ (sattyai³)
सत्त्योः (sattyoḥ) सत्तीनाम् (sattīnām)
locative सत्तौ (sattau)
सत्त्याम्² (sattyām²)
सत्ता¹ (sattā¹)
सत्त्योः (sattyoḥ) सत्तिषु (sattiṣu)
vocative सत्ते (satte) सत्ती (sattī) सत्तयः (sattayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References