सत्यता

Sanskrit

Alternative forms

Etymology

From सत्य (satya, truth) +‎ -ता (-tā).

Pronunciation

Noun

सत्यता • (satyatā) stemf

  1. reality, truth
  2. love of truth, veracity

Declension

Feminine ā-stem declension of सत्यता
singular dual plural
nominative सत्यता (satyatā) सत्यते (satyate) सत्यताः (satyatāḥ)
accusative सत्यताम् (satyatām) सत्यते (satyate) सत्यताः (satyatāḥ)
instrumental सत्यतया (satyatayā)
सत्यता¹ (satyatā¹)
सत्यताभ्याम् (satyatābhyām) सत्यताभिः (satyatābhiḥ)
dative सत्यतायै (satyatāyai) सत्यताभ्याम् (satyatābhyām) सत्यताभ्यः (satyatābhyaḥ)
ablative सत्यतायाः (satyatāyāḥ)
सत्यतायै² (satyatāyai²)
सत्यताभ्याम् (satyatābhyām) सत्यताभ्यः (satyatābhyaḥ)
genitive सत्यतायाः (satyatāyāḥ)
सत्यतायै² (satyatāyai²)
सत्यतयोः (satyatayoḥ) सत्यतानाम् (satyatānām)
locative सत्यतायाम् (satyatāyām) सत्यतयोः (satyatayoḥ) सत्यतासु (satyatāsu)
vocative सत्यते (satyate) सत्यते (satyate) सत्यताः (satyatāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Further reading

  • Hellwig, Oliver (2010–2025) “satyatā”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.