सत्य

Hindi

Etymology

Borrowed from Sanskrit सत्य (satyá, true; truth, reality). Doublet of सच (sac), a tadbhava.

Pronunciation

  • (Delhi) IPA(key): /sət̪.jᵊ/, [sɐt̪.jᵊ]
  • Audio:(file)

Adjective

सत्य • (satya) (indeclinable, Urdu spelling ستیہ)

  1. true, real
    Synonym: सच्चा (saccā)
    Antonyms: मिथ्या (mithyā), झूठा (jhūṭhā)
  2. sincere, honest, righteous
    Synonym: सच्चा (saccā)

Derived terms

  • असत्य (asatya)
  • सत्यवाद (satyavād)
  • सत्याभास (satyābhās)

Noun

सत्य • (satyam (Urdu spelling ستیہ)

  1. truth
    Synonym: सच्चाई (saccāī)
    Antonyms: मिथ्या (mithyā), झूठ (jhūṭh)
  2. reality, actuality
    Synonyms: वास्तविकता (vāstaviktā), हक़ीक़त (haqīqat)
  3. sincerity, righteousness

Declension

Declension of सत्य (masc cons-stem)
singular plural
direct सत्य
satya
सत्य
satya
oblique सत्य
satya
सत्यों
satyõ
vocative सत्य
satya
सत्यो
satyo
  • सत्या f (satyā)

Marathi

Etymology

Borrowed from Sanskrit सत्य (satyá)

Pronunciation

  • IPA(key): /sət̪.jə/

Noun

सत्य • (satyam

  1. truth
    Synonym: खरे (khare)

References

  • Berntsen, Maxine (1982–1983) “सत्य”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Iranian *Hsatyás (true), from Proto-Indo-European *h₁sn̥t-yó-s, from *h₁sónts, from *h₁es- (to be). Cognate with Avestan 𐬵𐬀𐬌𐬚𐬌𐬌𐬀 (haiθiia), Old Persian 𐏃𐏁𐎡𐎹 (h-š-i-y /⁠hašiya⁠/), Gothic 𐍃𐌿𐌽𐌾𐌹𐍃 (sunjis).

    Pronunciation

    Adjective

    सत्य • (satyá)

    1. true, real, actual, genuine
      • c. 1500 BCE – 1000 BCE, Ṛgveda 6.22.1:
        य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः।
        यः पत्यते वृषभो वृष्ण्यावान्सत्यः सत्वा पुरुमायः सहस्वान्॥
        ya eka iddhavyaścarṣaṇīnāmindraṃ taṃ gīrbhirabhyarca ābhiḥ.
        yaḥ patyate vṛṣabho vṛṣṇyāvānsatyaḥ satvā purumāyaḥ sahasvān.
        WITH these my hymns I glorify that Indra who is alone to be invoked by mortals,
        The Lord, the Mighty One, of manly vigour, victorious, Hero, true, and full of wisdom.
    2. sincere, honest, truthful, faithful
    3. pure, virtuous, good
    4. successful, effectual, valid

    Declension

    Masculine a-stem declension of सत्य
    singular dual plural
    nominative सत्यः (satyáḥ) सत्यौ (satyaú)
    सत्या¹ (satyā́¹)
    सत्याः (satyā́ḥ)
    सत्यासः¹ (satyā́saḥ¹)
    accusative सत्यम् (satyám) सत्यौ (satyaú)
    सत्या¹ (satyā́¹)
    सत्यान् (satyā́n)
    instrumental सत्येन (satyéna) सत्याभ्याम् (satyā́bhyām) सत्यैः (satyaíḥ)
    सत्येभिः¹ (satyébhiḥ¹)
    dative सत्याय (satyā́ya) सत्याभ्याम् (satyā́bhyām) सत्येभ्यः (satyébhyaḥ)
    ablative सत्यात् (satyā́t) सत्याभ्याम् (satyā́bhyām) सत्येभ्यः (satyébhyaḥ)
    genitive सत्यस्य (satyásya) सत्ययोः (satyáyoḥ) सत्यानाम् (satyā́nām)
    locative सत्ये (satyé) सत्ययोः (satyáyoḥ) सत्येषु (satyéṣu)
    vocative सत्य (sátya) सत्यौ (sátyau)
    सत्या¹ (sátyā¹)
    सत्याः (sátyāḥ)
    सत्यासः¹ (sátyāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of सत्या
    singular dual plural
    nominative सत्या (satyā́) सत्ये (satyé) सत्याः (satyā́ḥ)
    accusative सत्याम् (satyā́m) सत्ये (satyé) सत्याः (satyā́ḥ)
    instrumental सत्यया (satyáyā)
    सत्या¹ (satyā́¹)
    सत्याभ्याम् (satyā́bhyām) सत्याभिः (satyā́bhiḥ)
    dative सत्यायै (satyā́yai) सत्याभ्याम् (satyā́bhyām) सत्याभ्यः (satyā́bhyaḥ)
    ablative सत्यायाः (satyā́yāḥ)
    सत्यायै² (satyā́yai²)
    सत्याभ्याम् (satyā́bhyām) सत्याभ्यः (satyā́bhyaḥ)
    genitive सत्यायाः (satyā́yāḥ)
    सत्यायै² (satyā́yai²)
    सत्ययोः (satyáyoḥ) सत्यानाम् (satyā́nām)
    locative सत्यायाम् (satyā́yām) सत्ययोः (satyáyoḥ) सत्यासु (satyā́su)
    vocative सत्ये (sátye) सत्ये (sátye) सत्याः (sátyāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of सत्य
    singular dual plural
    nominative सत्यम् (satyám) सत्ये (satyé) सत्यानि (satyā́ni)
    सत्या¹ (satyā́¹)
    accusative सत्यम् (satyám) सत्ये (satyé) सत्यानि (satyā́ni)
    सत्या¹ (satyā́¹)
    instrumental सत्येन (satyéna) सत्याभ्याम् (satyā́bhyām) सत्यैः (satyaíḥ)
    सत्येभिः¹ (satyébhiḥ¹)
    dative सत्याय (satyā́ya) सत्याभ्याम् (satyā́bhyām) सत्येभ्यः (satyébhyaḥ)
    ablative सत्यात् (satyā́t) सत्याभ्याम् (satyā́bhyām) सत्येभ्यः (satyébhyaḥ)
    genitive सत्यस्य (satyásya) सत्ययोः (satyáyoḥ) सत्यानाम् (satyā́nām)
    locative सत्ये (satyé) सत्ययोः (satyáyoḥ) सत्येषु (satyéṣu)
    vocative सत्य (sátya) सत्ये (sátye) सत्यानि (sátyāni)
    सत्या¹ (sátyā¹)
    • ¹Vedic

    Descendants

    Noun

    सत्य • (satyá) stemn

    1. truth
    2. reality

    Inflection

    Neuter a-stem declension of सत्य
    singular dual plural
    nominative सत्यम् (satyám) सत्ये (satyé) सत्यानि (satyā́ni)
    सत्या¹ (satyā́¹)
    accusative सत्यम् (satyám) सत्ये (satyé) सत्यानि (satyā́ni)
    सत्या¹ (satyā́¹)
    instrumental सत्येन (satyéna) सत्याभ्याम् (satyā́bhyām) सत्यैः (satyaíḥ)
    सत्येभिः¹ (satyébhiḥ¹)
    dative सत्याय (satyā́ya) सत्याभ्याम् (satyā́bhyām) सत्येभ्यः (satyébhyaḥ)
    ablative सत्यात् (satyā́t) सत्याभ्याम् (satyā́bhyām) सत्येभ्यः (satyébhyaḥ)
    genitive सत्यस्य (satyásya) सत्ययोः (satyáyoḥ) सत्यानाम् (satyā́nām)
    locative सत्ये (satyé) सत्ययोः (satyáyoḥ) सत्येषु (satyéṣu)
    vocative सत्य (sátya) सत्ये (sátye) सत्यानि (sátyāni)
    सत्या¹ (sátyā¹)
    • ¹Vedic

    Derived terms

    • सत्यकर्मन् (satyakarman, one whose actions are true; sincerity in action)
    • सत्यक्रिया (satyakriyā, a promise, oath)
    • सत्यघ्न (satyaghna, breaking one's word)
    • सत्यजित् (satyajit, truly victorious, conquering by truth)
    • सत्यदर्शिन् (satyadarśin, truth-seeing, truth-discerning)
    • सत्यधर्म (satyadharma, the law of truth)
    • सत्यबन्ध (satyabandha, bound by the truth, truthful)
    • सत्यभाषण (satyabhāṣaṇa, speaking of the truth)
    • सत्यभेदिन् (satyabhedin, violating truth, promise-breaking)
    • सत्यम् (satyam, truly, indeed, certainly, verily, yes)
    • सत्यलोक (satyaloka, world of truth)

    References

    • Monier Williams (1899) “सत्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1135.
    • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 690-691