सत्यघ्न

Sanskrit

Alternative scripts

Etymology

From सत्य (satya) +‎ हन् (han).

Pronunciation

Adjective

सत्यघ्न • (satyaghna)

  1. breaking one's word

Declension

Masculine a-stem declension of सत्यघ्न
singular dual plural
nominative सत्यघ्नः (satyaghnaḥ) सत्यघ्नौ (satyaghnau)
सत्यघ्ना¹ (satyaghnā¹)
सत्यघ्नाः (satyaghnāḥ)
सत्यघ्नासः¹ (satyaghnāsaḥ¹)
accusative सत्यघ्नम् (satyaghnam) सत्यघ्नौ (satyaghnau)
सत्यघ्ना¹ (satyaghnā¹)
सत्यघ्नान् (satyaghnān)
instrumental सत्यघ्नेन (satyaghnena) सत्यघ्नाभ्याम् (satyaghnābhyām) सत्यघ्नैः (satyaghnaiḥ)
सत्यघ्नेभिः¹ (satyaghnebhiḥ¹)
dative सत्यघ्नाय (satyaghnāya) सत्यघ्नाभ्याम् (satyaghnābhyām) सत्यघ्नेभ्यः (satyaghnebhyaḥ)
ablative सत्यघ्नात् (satyaghnāt) सत्यघ्नाभ्याम् (satyaghnābhyām) सत्यघ्नेभ्यः (satyaghnebhyaḥ)
genitive सत्यघ्नस्य (satyaghnasya) सत्यघ्नयोः (satyaghnayoḥ) सत्यघ्नानाम् (satyaghnānām)
locative सत्यघ्ने (satyaghne) सत्यघ्नयोः (satyaghnayoḥ) सत्यघ्नेषु (satyaghneṣu)
vocative सत्यघ्न (satyaghna) सत्यघ्नौ (satyaghnau)
सत्यघ्ना¹ (satyaghnā¹)
सत्यघ्नाः (satyaghnāḥ)
सत्यघ्नासः¹ (satyaghnāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सत्यघ्ना
singular dual plural
nominative सत्यघ्ना (satyaghnā) सत्यघ्ने (satyaghne) सत्यघ्नाः (satyaghnāḥ)
accusative सत्यघ्नाम् (satyaghnām) सत्यघ्ने (satyaghne) सत्यघ्नाः (satyaghnāḥ)
instrumental सत्यघ्नया (satyaghnayā)
सत्यघ्ना¹ (satyaghnā¹)
सत्यघ्नाभ्याम् (satyaghnābhyām) सत्यघ्नाभिः (satyaghnābhiḥ)
dative सत्यघ्नायै (satyaghnāyai) सत्यघ्नाभ्याम् (satyaghnābhyām) सत्यघ्नाभ्यः (satyaghnābhyaḥ)
ablative सत्यघ्नायाः (satyaghnāyāḥ)
सत्यघ्नायै² (satyaghnāyai²)
सत्यघ्नाभ्याम् (satyaghnābhyām) सत्यघ्नाभ्यः (satyaghnābhyaḥ)
genitive सत्यघ्नायाः (satyaghnāyāḥ)
सत्यघ्नायै² (satyaghnāyai²)
सत्यघ्नयोः (satyaghnayoḥ) सत्यघ्नानाम् (satyaghnānām)
locative सत्यघ्नायाम् (satyaghnāyām) सत्यघ्नयोः (satyaghnayoḥ) सत्यघ्नासु (satyaghnāsu)
vocative सत्यघ्ने (satyaghne) सत्यघ्ने (satyaghne) सत्यघ्नाः (satyaghnāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सत्यघ्न
singular dual plural
nominative सत्यघ्नम् (satyaghnam) सत्यघ्ने (satyaghne) सत्यघ्नानि (satyaghnāni)
सत्यघ्ना¹ (satyaghnā¹)
accusative सत्यघ्नम् (satyaghnam) सत्यघ्ने (satyaghne) सत्यघ्नानि (satyaghnāni)
सत्यघ्ना¹ (satyaghnā¹)
instrumental सत्यघ्नेन (satyaghnena) सत्यघ्नाभ्याम् (satyaghnābhyām) सत्यघ्नैः (satyaghnaiḥ)
सत्यघ्नेभिः¹ (satyaghnebhiḥ¹)
dative सत्यघ्नाय (satyaghnāya) सत्यघ्नाभ्याम् (satyaghnābhyām) सत्यघ्नेभ्यः (satyaghnebhyaḥ)
ablative सत्यघ्नात् (satyaghnāt) सत्यघ्नाभ्याम् (satyaghnābhyām) सत्यघ्नेभ्यः (satyaghnebhyaḥ)
genitive सत्यघ्नस्य (satyaghnasya) सत्यघ्नयोः (satyaghnayoḥ) सत्यघ्नानाम् (satyaghnānām)
locative सत्यघ्ने (satyaghne) सत्यघ्नयोः (satyaghnayoḥ) सत्यघ्नेषु (satyaghneṣu)
vocative सत्यघ्न (satyaghna) सत्यघ्ने (satyaghne) सत्यघ्नानि (satyaghnāni)
सत्यघ्ना¹ (satyaghnā¹)
  • ¹Vedic

References