हन्

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From Proto-Indo-Iranian *ǰʰan-, from Proto-Indo-European *gʷʰen- (to strike, hit, kill).

Root

हन् • (han)

  1. to strike, beat
  2. to kill, slay
  3. to put to death, execute
Usage notes

In Vedic, the aorist is supplied by वध् (vadh).

Derived terms
Sanskrit terms belonging to the root हन् (0 c, 10 e)
Terms derived from the Sanskrit root हन् (5 c, 0 e)
Primary Verbal Forms
  • हन्ति (hánti) (Present)
  • हनति (hánati) (Present)
  • जिघ्नते (jíghnate) (Present)
  • जिघ्नति (jíghnati) (Present)
  • हनिष्यति (haniṣyáti) (Future)
  • हंस्यति (haṃsyáti) (Future)
  • हन्ता (hantā́) (Periphrastic Future)
  • अहानीत् (áhānīt) (Aorist)
  • जघान (jaghā́na) (Perfect)
Secondary Forms
  • हन्यते (hanyáte) (Passive)
  • अघानि (ághāni) (Passive Aorist)
  • घातयति (ghātáyati) (Causative)
  • अजीघनत् (ájīghanat) (Causative Aorist)
  • अजीघतत् (ájīghatat) (Causative Aorist)
  • जिघांसति (jíghāṃsati) (Desiderative)
  • जङ्घन्ति (jáṅghanti) (Intensive)
  • जङ्घन्यते (jaṅghanyate) (Intensive)
  • जेघ्नीयते (jeghnīyate) (Intensive)
Non-Finite Forms
  • हत (hatá) (Past Participle)
  • हन्तुम् (hántum) (Infinitive)
  • हन्तवे (hántave) (Infinitive)
  • हन्तवै (hantavai) (Infinitive)
  • हन्तोस् (hántos) (Infinitive)
  • हनितुम् (hánitum) (Infinitive)
  • हत्वा (hatvā́) (Gerund)
  • हत्वी (hatvī́) (Gerund)
  • हत्वाय (hatvā́ya) (Gerund)
  • हत्य (hatya) (Gerund)
  • हन्य (hanya) (Gerundive)
  • हन्तव्य (hantavya) (Gerundive)
  • हन्त्व (hantva) (Gerundive)
  • हननीय (hananīya) (Gerundive)
Derived Nominal Forms
Prefixed Root Forms
  • अपहन् (apahan)
  • अभिहन् (abhihan)
  • अवहन् (avahan)
  • आहन् (āhan)
  • उद्धन् (uddhan)
  • उपहन् (upahan)
  • निर्हन् (nirhan)
  • निहन् (nihan)
  • पराहन् (parāhan)
  • प्रहन् (prahan)
  • विहन् (vihan)
  • संहन् (saṃhan)

Etymology 2

From Proto-Indo-Iranian *ǰʰā́, from Proto-Indo-European *gʷʰḗn, from the root *gʷʰen- (to strike, slay).

Adjective

हन् • (hán) stem

  1. (at the end of a compound) killing, striking, slaying
Declension
Masculine an-stem declension of हन्
singular dual plural
nominative हा (hā́) हानौ (hā́nau)
हाना¹ (hā́nā¹)
हानः (hā́naḥ)
accusative हानम् (hā́nam) हानौ (hā́nau)
हाना¹ (hā́nā¹)
ह्नः (hnáḥ)
instrumental ह्ना (hnā́) हभ्याम् (hábhyām) हभिः (hábhiḥ)
dative ह्ने (hné) हभ्याम् (hábhyām) हभ्यः (hábhyaḥ)
ablative ह्नः (hnáḥ) हभ्याम् (hábhyām) हभ्यः (hábhyaḥ)
genitive ह्नः (hnáḥ) ह्नोः (hnóḥ) ह्नाम् (hnā́m)
locative ह्नि (hní)
हनि (háni)
हन्¹ (hán¹)
ह्नोः (hnóḥ) हसु (hásu)
vocative हन् (hán) हानौ (hā́nau)
हाना¹ (hā́nā¹)
हानः (hā́naḥ)
  • ¹Vedic
Feminine ī-stem declension of घ्नी
singular dual plural
nominative घ्नी (ghnī́) घ्न्यौ (ghnyaù)
घ्नी¹ (ghnī́¹)
घ्न्यः (ghnyàḥ)
घ्नीः¹ (ghnī́ḥ¹)
accusative घ्नीम् (ghnī́m) घ्न्यौ (ghnyaù)
घ्नी¹ (ghnī́¹)
घ्नीः (ghnī́ḥ)
instrumental घ्न्या (ghnyā́) घ्नीभ्याम् (ghnī́bhyām) घ्नीभिः (ghnī́bhiḥ)
dative घ्न्यै (ghnyaí) घ्नीभ्याम् (ghnī́bhyām) घ्नीभ्यः (ghnī́bhyaḥ)
ablative घ्न्याः (ghnyā́ḥ)
घ्न्यै² (ghnyaí²)
घ्नीभ्याम् (ghnī́bhyām) घ्नीभ्यः (ghnī́bhyaḥ)
genitive घ्न्याः (ghnyā́ḥ)
घ्न्यै² (ghnyaí²)
घ्न्योः (ghnyóḥ) घ्नीनाम् (ghnī́nām)
locative घ्न्याम् (ghnyā́m) घ्न्योः (ghnyóḥ) घ्नीषु (ghnī́ṣu)
vocative घ्नि (ghní) घ्न्यौ (ghnyaú)
घ्नी¹ (ghnī́¹)
घ्न्यः (ghnyáḥ)
घ्नीः¹ (ghnī́ḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter an-stem declension of हन्
singular dual plural
nominative () ह्नी (hnī́)
हनी (hánī)
हानि (hā́ni)
ह¹ (há¹)
हा¹ (hā́¹)
accusative () ह्नी (hnī́)
हनी (hánī)
हानि (hā́ni)
ह¹ (há¹)
हा¹ (hā́¹)
instrumental ह्ना (hnā́) हभ्याम् (hábhyām) हभिः (hábhiḥ)
dative ह्ने (hné) हभ्याम् (hábhyām) हभ्यः (hábhyaḥ)
ablative ह्नः (hnáḥ) हभ्याम् (hábhyām) हभ्यः (hábhyaḥ)
genitive ह्नः (hnáḥ) ह्नोः (hnóḥ) ह्नाम् (hnā́m)
locative ह्नि (hní)
हनि (háni)
हन्¹ (hán¹)
ह्नोः (hnóḥ) हसु (hásu)
vocative हन् (hán)
()
ह्नी (hnī́)
हनी (hánī)
हानि (hā́ni)
ह¹ (há¹)
हा¹ (hā́¹)
  • ¹Vedic
Derived terms

References

  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 800-1