हन्तव्य

Sanskrit

Etymology

From the root हन् (han) +‎ -तव्य (-tavya).

Pronunciation

Participle

हन्तव्य • (hantavyá) (root हन्)

  1. future passive participle of हन् (han)

Declension

Masculine a-stem declension of हन्तव्य
singular dual plural
nominative हन्तव्यः (hantavyáḥ) हन्तव्यौ (hantavyaú)
हन्तव्या¹ (hantavyā́¹)
हन्तव्याः (hantavyā́ḥ)
हन्तव्यासः¹ (hantavyā́saḥ¹)
accusative हन्तव्यम् (hantavyám) हन्तव्यौ (hantavyaú)
हन्तव्या¹ (hantavyā́¹)
हन्तव्यान् (hantavyā́n)
instrumental हन्तव्येन (hantavyéna) हन्तव्याभ्याम् (hantavyā́bhyām) हन्तव्यैः (hantavyaíḥ)
हन्तव्येभिः¹ (hantavyébhiḥ¹)
dative हन्तव्याय (hantavyā́ya) हन्तव्याभ्याम् (hantavyā́bhyām) हन्तव्येभ्यः (hantavyébhyaḥ)
ablative हन्तव्यात् (hantavyā́t) हन्तव्याभ्याम् (hantavyā́bhyām) हन्तव्येभ्यः (hantavyébhyaḥ)
genitive हन्तव्यस्य (hantavyásya) हन्तव्ययोः (hantavyáyoḥ) हन्तव्यानाम् (hantavyā́nām)
locative हन्तव्ये (hantavyé) हन्तव्ययोः (hantavyáyoḥ) हन्तव्येषु (hantavyéṣu)
vocative हन्तव्य (hántavya) हन्तव्यौ (hántavyau)
हन्तव्या¹ (hántavyā¹)
हन्तव्याः (hántavyāḥ)
हन्तव्यासः¹ (hántavyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of हन्तव्या
singular dual plural
nominative हन्तव्या (hantavyā́) हन्तव्ये (hantavyé) हन्तव्याः (hantavyā́ḥ)
accusative हन्तव्याम् (hantavyā́m) हन्तव्ये (hantavyé) हन्तव्याः (hantavyā́ḥ)
instrumental हन्तव्यया (hantavyáyā)
हन्तव्या¹ (hantavyā́¹)
हन्तव्याभ्याम् (hantavyā́bhyām) हन्तव्याभिः (hantavyā́bhiḥ)
dative हन्तव्यायै (hantavyā́yai) हन्तव्याभ्याम् (hantavyā́bhyām) हन्तव्याभ्यः (hantavyā́bhyaḥ)
ablative हन्तव्यायाः (hantavyā́yāḥ)
हन्तव्यायै² (hantavyā́yai²)
हन्तव्याभ्याम् (hantavyā́bhyām) हन्तव्याभ्यः (hantavyā́bhyaḥ)
genitive हन्तव्यायाः (hantavyā́yāḥ)
हन्तव्यायै² (hantavyā́yai²)
हन्तव्ययोः (hantavyáyoḥ) हन्तव्यानाम् (hantavyā́nām)
locative हन्तव्यायाम् (hantavyā́yām) हन्तव्ययोः (hantavyáyoḥ) हन्तव्यासु (hantavyā́su)
vocative हन्तव्ये (hántavye) हन्तव्ये (hántavye) हन्तव्याः (hántavyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हन्तव्य
singular dual plural
nominative हन्तव्यम् (hantavyám) हन्तव्ये (hantavyé) हन्तव्यानि (hantavyā́ni)
हन्तव्या¹ (hantavyā́¹)
accusative हन्तव्यम् (hantavyám) हन्तव्ये (hantavyé) हन्तव्यानि (hantavyā́ni)
हन्तव्या¹ (hantavyā́¹)
instrumental हन्तव्येन (hantavyéna) हन्तव्याभ्याम् (hantavyā́bhyām) हन्तव्यैः (hantavyaíḥ)
हन्तव्येभिः¹ (hantavyébhiḥ¹)
dative हन्तव्याय (hantavyā́ya) हन्तव्याभ्याम् (hantavyā́bhyām) हन्तव्येभ्यः (hantavyébhyaḥ)
ablative हन्तव्यात् (hantavyā́t) हन्तव्याभ्याम् (hantavyā́bhyām) हन्तव्येभ्यः (hantavyébhyaḥ)
genitive हन्तव्यस्य (hantavyásya) हन्तव्ययोः (hantavyáyoḥ) हन्तव्यानाम् (hantavyā́nām)
locative हन्तव्ये (hantavyé) हन्तव्ययोः (hantavyáyoḥ) हन्तव्येषु (hantavyéṣu)
vocative हन्तव्य (hántavya) हन्तव्ये (hántavye) हन्तव्यानि (hántavyāni)
हन्तव्या¹ (hántavyā¹)
  • ¹Vedic

Descendants

  • Pali: hantabba
  • Ashokan Prakrit: 𑀳𑀁𑀢𑀯𑀺𑀬 (haṃtaviya)
    • Prakrit: 𑀳𑀁𑀢𑀯𑁆𑀯 (haṃtavva)

References