सदृक्ष

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *sm̥-dŕ̥ḱ-so-s, from the zero grades of *sem- (one, same) and *derḱ- (to see) respectively. By surface analysis, स- (sa-) +‎ दृक्ष (dṛkṣa). Compare also सदृश् (sadṛ́ś).

Pronunciation

Adjective

सदृक्ष • (sadṛ́kṣa) stem

  1. like, corresponding or similar to, resembling

Declension

Masculine a-stem declension of सदृक्ष
singular dual plural
nominative सदृक्षः (sadṛ́kṣaḥ) सदृक्षौ (sadṛ́kṣau)
सदृक्षा¹ (sadṛ́kṣā¹)
सदृक्षाः (sadṛ́kṣāḥ)
सदृक्षासः¹ (sadṛ́kṣāsaḥ¹)
accusative सदृक्षम् (sadṛ́kṣam) सदृक्षौ (sadṛ́kṣau)
सदृक्षा¹ (sadṛ́kṣā¹)
सदृक्षान् (sadṛ́kṣān)
instrumental सदृक्षेण (sadṛ́kṣeṇa) सदृक्षाभ्याम् (sadṛ́kṣābhyām) सदृक्षैः (sadṛ́kṣaiḥ)
सदृक्षेभिः¹ (sadṛ́kṣebhiḥ¹)
dative सदृक्षाय (sadṛ́kṣāya) सदृक्षाभ्याम् (sadṛ́kṣābhyām) सदृक्षेभ्यः (sadṛ́kṣebhyaḥ)
ablative सदृक्षात् (sadṛ́kṣāt) सदृक्षाभ्याम् (sadṛ́kṣābhyām) सदृक्षेभ्यः (sadṛ́kṣebhyaḥ)
genitive सदृक्षस्य (sadṛ́kṣasya) सदृक्षयोः (sadṛ́kṣayoḥ) सदृक्षाणाम् (sadṛ́kṣāṇām)
locative सदृक्षे (sadṛ́kṣe) सदृक्षयोः (sadṛ́kṣayoḥ) सदृक्षेषु (sadṛ́kṣeṣu)
vocative सदृक्ष (sádṛkṣa) सदृक्षौ (sádṛkṣau)
सदृक्षा¹ (sádṛkṣā¹)
सदृक्षाः (sádṛkṣāḥ)
सदृक्षासः¹ (sádṛkṣāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of सदृक्षी
singular dual plural
nominative सदृक्षी (sadṛ́kṣī) सदृक्ष्यौ (sadṛ́kṣyau)
सदृक्षी¹ (sadṛ́kṣī¹)
सदृक्ष्यः (sadṛ́kṣyaḥ)
सदृक्षीः¹ (sadṛ́kṣīḥ¹)
accusative सदृक्षीम् (sadṛ́kṣīm) सदृक्ष्यौ (sadṛ́kṣyau)
सदृक्षी¹ (sadṛ́kṣī¹)
सदृक्षीः (sadṛ́kṣīḥ)
instrumental सदृक्ष्या (sadṛ́kṣyā) सदृक्षीभ्याम् (sadṛ́kṣībhyām) सदृक्षीभिः (sadṛ́kṣībhiḥ)
dative सदृक्ष्यै (sadṛ́kṣyai) सदृक्षीभ्याम् (sadṛ́kṣībhyām) सदृक्षीभ्यः (sadṛ́kṣībhyaḥ)
ablative सदृक्ष्याः (sadṛ́kṣyāḥ)
सदृक्ष्यै² (sadṛ́kṣyai²)
सदृक्षीभ्याम् (sadṛ́kṣībhyām) सदृक्षीभ्यः (sadṛ́kṣībhyaḥ)
genitive सदृक्ष्याः (sadṛ́kṣyāḥ)
सदृक्ष्यै² (sadṛ́kṣyai²)
सदृक्ष्योः (sadṛ́kṣyoḥ) सदृक्षीणाम् (sadṛ́kṣīṇām)
locative सदृक्ष्याम् (sadṛ́kṣyām) सदृक्ष्योः (sadṛ́kṣyoḥ) सदृक्षीषु (sadṛ́kṣīṣu)
vocative सदृक्षि (sádṛkṣi) सदृक्ष्यौ (sádṛkṣyau)
सदृक्षी¹ (sádṛkṣī¹)
सदृक्ष्यः (sádṛkṣyaḥ)
सदृक्षीः¹ (sádṛkṣīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सदृक्ष
singular dual plural
nominative सदृक्षम् (sadṛ́kṣam) सदृक्षे (sadṛ́kṣe) सदृक्षाणि (sadṛ́kṣāṇi)
सदृक्षा¹ (sadṛ́kṣā¹)
accusative सदृक्षम् (sadṛ́kṣam) सदृक्षे (sadṛ́kṣe) सदृक्षाणि (sadṛ́kṣāṇi)
सदृक्षा¹ (sadṛ́kṣā¹)
instrumental सदृक्षेण (sadṛ́kṣeṇa) सदृक्षाभ्याम् (sadṛ́kṣābhyām) सदृक्षैः (sadṛ́kṣaiḥ)
सदृक्षेभिः¹ (sadṛ́kṣebhiḥ¹)
dative सदृक्षाय (sadṛ́kṣāya) सदृक्षाभ्याम् (sadṛ́kṣābhyām) सदृक्षेभ्यः (sadṛ́kṣebhyaḥ)
ablative सदृक्षात् (sadṛ́kṣāt) सदृक्षाभ्याम् (sadṛ́kṣābhyām) सदृक्षेभ्यः (sadṛ́kṣebhyaḥ)
genitive सदृक्षस्य (sadṛ́kṣasya) सदृक्षयोः (sadṛ́kṣayoḥ) सदृक्षाणाम् (sadṛ́kṣāṇām)
locative सदृक्षे (sadṛ́kṣe) सदृक्षयोः (sadṛ́kṣayoḥ) सदृक्षेषु (sadṛ́kṣeṣu)
vocative सदृक्ष (sádṛkṣa) सदृक्षे (sádṛkṣe) सदृक्षाणि (sádṛkṣāṇi)
सदृक्षा¹ (sádṛkṣā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀲𑀭𑀺𑀘𑁆𑀙 (sariccha), 𑀲𑀭𑀺𑀓𑁆𑀔 (sarikkha) (see there for further descendants)
  • Pali: sarikkha

References