सपिण्ड

Sanskrit

Alternative forms

Etymology

(sa, together) +‎ पिण्ड (piṇḍa, food offering to deceased ancestors)

Noun

सपिण्ड • (sapiṇḍa) stemm

  1. deceased relative who is connected to the greater body of ancestors by the sharing of a sacrificial offering (GṛŚrS., Gaut., Mn., MBh., etc.)

Declension

Masculine a-stem declension of सपिण्ड
singular dual plural
nominative सपिण्डः (sapiṇḍaḥ) सपिण्डौ (sapiṇḍau) सपिण्डाः (sapiṇḍāḥ)
accusative सपिण्डम् (sapiṇḍam) सपिण्डौ (sapiṇḍau) सपिण्डान् (sapiṇḍān)
instrumental सपिण्डेन (sapiṇḍena) सपिण्डाभ्याम् (sapiṇḍābhyām) सपिण्डैः (sapiṇḍaiḥ)
dative सपिण्डाय (sapiṇḍāya) सपिण्डाभ्याम् (sapiṇḍābhyām) सपिण्डेभ्यः (sapiṇḍebhyaḥ)
ablative सपिण्डात् (sapiṇḍāt) सपिण्डाभ्याम् (sapiṇḍābhyām) सपिण्डेभ्यः (sapiṇḍebhyaḥ)
genitive सपिण्डस्य (sapiṇḍasya) सपिण्डयोः (sapiṇḍayoḥ) सपिण्डानाम् (sapiṇḍānām)
locative सपिण्डे (sapiṇḍe) सपिण्डयोः (sapiṇḍayoḥ) सपिण्डेषु (sapiṇḍeṣu)
vocative सपिण्ड (sapiṇḍa) सपिण्डौ (sapiṇḍau) सपिण्डाः (sapiṇḍāḥ)

References