सप्तदश

Sanskrit

Sanskrit numbers (edit)
 ←  16 १७
17
18  → 
    Cardinal: सप्तदश (saptadaśa)
    Ordinal: सप्तदश (saptadaśa)
    Multiplier: सप्तदशधा (saptadaśadhā)

Alternative scripts

Etymology 1

Compound of सप्तन् (saptán) +‎ दश (dáśa).

Alternative forms

  • सप्तदशन् (saptádaśan)

Pronunciation

  • (Vedic) IPA(key): /sɐp.tɐ́.dɐ.ɕɐ/, [sɐp̚.tɐ́.dɐ.ɕɐ]
  • (Classical Sanskrit) IPA(key): /s̪ɐp.t̪ɐ.d̪ɐ.ɕɐ/, [s̪ɐp̚.t̪ɐ.d̪ɐ.ɕɐ]

Numeral

सप्तदश • (saptádaśa)

  1. seventeen
Declension
Descendants
  • Sauraseni Prakrit:

References

Etymology 2

From 'Etymology 1', with change of accent.

Pronunciation

  • (Vedic) IPA(key): /sɐp.tɐ.dɐ.ɕɐ́/, [sɐp̚.tɐ.dɐ.ɕɐ́]
  • (Classical Sanskrit) IPA(key): /s̪ɐp.t̪ɐ.d̪ɐ.ɕɐ/, [s̪ɐp̚.t̪ɐ.d̪ɐ.ɕɐ]

Adjective

सप्तदश • (saptadaśá) stem

  1. seventeenth
Declension
Masculine a-stem declension of सप्तदश
singular dual plural
nominative सप्तदशः (saptadaśáḥ) सप्तदशौ (saptadaśaú)
सप्तदशा¹ (saptadaśā́¹)
सप्तदशाः (saptadaśā́ḥ)
सप्तदशासः¹ (saptadaśā́saḥ¹)
accusative सप्तदशम् (saptadaśám) सप्तदशौ (saptadaśaú)
सप्तदशा¹ (saptadaśā́¹)
सप्तदशान् (saptadaśā́n)
instrumental सप्तदशेन (saptadaśéna) सप्तदशाभ्याम् (saptadaśā́bhyām) सप्तदशैः (saptadaśaíḥ)
सप्तदशेभिः¹ (saptadaśébhiḥ¹)
dative सप्तदशाय (saptadaśā́ya) सप्तदशाभ्याम् (saptadaśā́bhyām) सप्तदशेभ्यः (saptadaśébhyaḥ)
ablative सप्तदशात् (saptadaśā́t) सप्तदशाभ्याम् (saptadaśā́bhyām) सप्तदशेभ्यः (saptadaśébhyaḥ)
genitive सप्तदशस्य (saptadaśásya) सप्तदशयोः (saptadaśáyoḥ) सप्तदशानाम् (saptadaśā́nām)
locative सप्तदशे (saptadaśé) सप्तदशयोः (saptadaśáyoḥ) सप्तदशेषु (saptadaśéṣu)
vocative सप्तदश (sáptadaśa) सप्तदशौ (sáptadaśau)
सप्तदशा¹ (sáptadaśā¹)
सप्तदशाः (sáptadaśāḥ)
सप्तदशासः¹ (sáptadaśāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of सप्तदशी
singular dual plural
nominative सप्तदशी (saptadaśī́) सप्तदश्यौ (saptadaśyaù)
सप्तदशी¹ (saptadaśī́¹)
सप्तदश्यः (saptadaśyàḥ)
सप्तदशीः¹ (saptadaśī́ḥ¹)
accusative सप्तदशीम् (saptadaśī́m) सप्तदश्यौ (saptadaśyaù)
सप्तदशी¹ (saptadaśī́¹)
सप्तदशीः (saptadaśī́ḥ)
instrumental सप्तदश्या (saptadaśyā́) सप्तदशीभ्याम् (saptadaśī́bhyām) सप्तदशीभिः (saptadaśī́bhiḥ)
dative सप्तदश्यै (saptadaśyaí) सप्तदशीभ्याम् (saptadaśī́bhyām) सप्तदशीभ्यः (saptadaśī́bhyaḥ)
ablative सप्तदश्याः (saptadaśyā́ḥ)
सप्तदश्यै² (saptadaśyaí²)
सप्तदशीभ्याम् (saptadaśī́bhyām) सप्तदशीभ्यः (saptadaśī́bhyaḥ)
genitive सप्तदश्याः (saptadaśyā́ḥ)
सप्तदश्यै² (saptadaśyaí²)
सप्तदश्योः (saptadaśyóḥ) सप्तदशीनाम् (saptadaśī́nām)
locative सप्तदश्याम् (saptadaśyā́m) सप्तदश्योः (saptadaśyóḥ) सप्तदशीषु (saptadaśī́ṣu)
vocative सप्तदशि (sáptadaśi) सप्तदश्यौ (sáptadaśyau)
सप्तदशी¹ (sáptadaśī¹)
सप्तदश्यः (sáptadaśyaḥ)
सप्तदशीः¹ (sáptadaśīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सप्तदश
singular dual plural
nominative सप्तदशम् (saptadaśám) सप्तदशे (saptadaśé) सप्तदशानि (saptadaśā́ni)
सप्तदशा¹ (saptadaśā́¹)
accusative सप्तदशम् (saptadaśám) सप्तदशे (saptadaśé) सप्तदशानि (saptadaśā́ni)
सप्तदशा¹ (saptadaśā́¹)
instrumental सप्तदशेन (saptadaśéna) सप्तदशाभ्याम् (saptadaśā́bhyām) सप्तदशैः (saptadaśaíḥ)
सप्तदशेभिः¹ (saptadaśébhiḥ¹)
dative सप्तदशाय (saptadaśā́ya) सप्तदशाभ्याम् (saptadaśā́bhyām) सप्तदशेभ्यः (saptadaśébhyaḥ)
ablative सप्तदशात् (saptadaśā́t) सप्तदशाभ्याम् (saptadaśā́bhyām) सप्तदशेभ्यः (saptadaśébhyaḥ)
genitive सप्तदशस्य (saptadaśásya) सप्तदशयोः (saptadaśáyoḥ) सप्तदशानाम् (saptadaśā́nām)
locative सप्तदशे (saptadaśé) सप्तदशयोः (saptadaśáyoḥ) सप्तदशेषु (saptadaśéṣu)
vocative सप्तदश (sáptadaśa) सप्तदशे (sáptadaśe) सप्तदशानि (sáptadaśāni)
सप्तदशा¹ (sáptadaśā¹)
  • ¹Vedic

References