समलंकृत

Sanskrit

Alternative scripts

Etymology

From सम्- (sam-) +‎ अलंकृत (alaṃkṛta).

Pronunciation

Adjective

समलंकृत • (samalaṃkṛta) stem

  1. adorned well, highly decorated

Declension

Masculine a-stem declension of समलंकृत
singular dual plural
nominative समलंकृतः (samalaṃkṛtaḥ) समलंकृतौ (samalaṃkṛtau)
समलंकृता¹ (samalaṃkṛtā¹)
समलंकृताः (samalaṃkṛtāḥ)
समलंकृतासः¹ (samalaṃkṛtāsaḥ¹)
accusative समलंकृतम् (samalaṃkṛtam) समलंकृतौ (samalaṃkṛtau)
समलंकृता¹ (samalaṃkṛtā¹)
समलंकृतान् (samalaṃkṛtān)
instrumental समलंकृतेन (samalaṃkṛtena) समलंकृताभ्याम् (samalaṃkṛtābhyām) समलंकृतैः (samalaṃkṛtaiḥ)
समलंकृतेभिः¹ (samalaṃkṛtebhiḥ¹)
dative समलंकृताय (samalaṃkṛtāya) समलंकृताभ्याम् (samalaṃkṛtābhyām) समलंकृतेभ्यः (samalaṃkṛtebhyaḥ)
ablative समलंकृतात् (samalaṃkṛtāt) समलंकृताभ्याम् (samalaṃkṛtābhyām) समलंकृतेभ्यः (samalaṃkṛtebhyaḥ)
genitive समलंकृतस्य (samalaṃkṛtasya) समलंकृतयोः (samalaṃkṛtayoḥ) समलंकृतानाम् (samalaṃkṛtānām)
locative समलंकृते (samalaṃkṛte) समलंकृतयोः (samalaṃkṛtayoḥ) समलंकृतेषु (samalaṃkṛteṣu)
vocative समलंकृत (samalaṃkṛta) समलंकृतौ (samalaṃkṛtau)
समलंकृता¹ (samalaṃkṛtā¹)
समलंकृताः (samalaṃkṛtāḥ)
समलंकृतासः¹ (samalaṃkṛtāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of समलंकृता
singular dual plural
nominative समलंकृता (samalaṃkṛtā) समलंकृते (samalaṃkṛte) समलंकृताः (samalaṃkṛtāḥ)
accusative समलंकृताम् (samalaṃkṛtām) समलंकृते (samalaṃkṛte) समलंकृताः (samalaṃkṛtāḥ)
instrumental समलंकृतया (samalaṃkṛtayā)
समलंकृता¹ (samalaṃkṛtā¹)
समलंकृताभ्याम् (samalaṃkṛtābhyām) समलंकृताभिः (samalaṃkṛtābhiḥ)
dative समलंकृतायै (samalaṃkṛtāyai) समलंकृताभ्याम् (samalaṃkṛtābhyām) समलंकृताभ्यः (samalaṃkṛtābhyaḥ)
ablative समलंकृतायाः (samalaṃkṛtāyāḥ)
समलंकृतायै² (samalaṃkṛtāyai²)
समलंकृताभ्याम् (samalaṃkṛtābhyām) समलंकृताभ्यः (samalaṃkṛtābhyaḥ)
genitive समलंकृतायाः (samalaṃkṛtāyāḥ)
समलंकृतायै² (samalaṃkṛtāyai²)
समलंकृतयोः (samalaṃkṛtayoḥ) समलंकृतानाम् (samalaṃkṛtānām)
locative समलंकृतायाम् (samalaṃkṛtāyām) समलंकृतयोः (samalaṃkṛtayoḥ) समलंकृतासु (samalaṃkṛtāsu)
vocative समलंकृते (samalaṃkṛte) समलंकृते (samalaṃkṛte) समलंकृताः (samalaṃkṛtāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of समलंकृत
singular dual plural
nominative समलंकृतम् (samalaṃkṛtam) समलंकृते (samalaṃkṛte) समलंकृतानि (samalaṃkṛtāni)
समलंकृता¹ (samalaṃkṛtā¹)
accusative समलंकृतम् (samalaṃkṛtam) समलंकृते (samalaṃkṛte) समलंकृतानि (samalaṃkṛtāni)
समलंकृता¹ (samalaṃkṛtā¹)
instrumental समलंकृतेन (samalaṃkṛtena) समलंकृताभ्याम् (samalaṃkṛtābhyām) समलंकृतैः (samalaṃkṛtaiḥ)
समलंकृतेभिः¹ (samalaṃkṛtebhiḥ¹)
dative समलंकृताय (samalaṃkṛtāya) समलंकृताभ्याम् (samalaṃkṛtābhyām) समलंकृतेभ्यः (samalaṃkṛtebhyaḥ)
ablative समलंकृतात् (samalaṃkṛtāt) समलंकृताभ्याम् (samalaṃkṛtābhyām) समलंकृतेभ्यः (samalaṃkṛtebhyaḥ)
genitive समलंकृतस्य (samalaṃkṛtasya) समलंकृतयोः (samalaṃkṛtayoḥ) समलंकृतानाम् (samalaṃkṛtānām)
locative समलंकृते (samalaṃkṛte) समलंकृतयोः (samalaṃkṛtayoḥ) समलंकृतेषु (samalaṃkṛteṣu)
vocative समलंकृत (samalaṃkṛta) समलंकृते (samalaṃkṛte) समलंकृतानि (samalaṃkṛtāni)
समलंकृता¹ (samalaṃkṛtā¹)
  • ¹Vedic

References