अलंकृत

Hindi

Etymology

Learned borrowing from Sanskrit अलंकृत (alaṃkṛta).

Pronunciation

  • (Delhi) IPA(key): /ə.ləŋ.kɾɪt̪/, [ɐ.lɐ̃ŋ.kɾɪt̪]

Adjective

अलंकृत • (alaṅkŕt) (indeclinable, Urdu spelling النکرت)

  1. decorated, adorned

References

Sanskrit

Alternative scripts

Etymology

From अलम् (alam) +‎ कृ (kṛ) +‎ -त (-ta).

Pronunciation

Adjective

अलंकृत • (alaṃkṛta) stem

  1. adorned, decorated

Declension

Masculine a-stem declension of अलंकृत
singular dual plural
nominative अलंकृतः (alaṃkṛtaḥ) अलंकृतौ (alaṃkṛtau)
अलंकृता¹ (alaṃkṛtā¹)
अलंकृताः (alaṃkṛtāḥ)
अलंकृतासः¹ (alaṃkṛtāsaḥ¹)
accusative अलंकृतम् (alaṃkṛtam) अलंकृतौ (alaṃkṛtau)
अलंकृता¹ (alaṃkṛtā¹)
अलंकृतान् (alaṃkṛtān)
instrumental अलंकृतेन (alaṃkṛtena) अलंकृताभ्याम् (alaṃkṛtābhyām) अलंकृतैः (alaṃkṛtaiḥ)
अलंकृतेभिः¹ (alaṃkṛtebhiḥ¹)
dative अलंकृताय (alaṃkṛtāya) अलंकृताभ्याम् (alaṃkṛtābhyām) अलंकृतेभ्यः (alaṃkṛtebhyaḥ)
ablative अलंकृतात् (alaṃkṛtāt) अलंकृताभ्याम् (alaṃkṛtābhyām) अलंकृतेभ्यः (alaṃkṛtebhyaḥ)
genitive अलंकृतस्य (alaṃkṛtasya) अलंकृतयोः (alaṃkṛtayoḥ) अलंकृतानाम् (alaṃkṛtānām)
locative अलंकृते (alaṃkṛte) अलंकृतयोः (alaṃkṛtayoḥ) अलंकृतेषु (alaṃkṛteṣu)
vocative अलंकृत (alaṃkṛta) अलंकृतौ (alaṃkṛtau)
अलंकृता¹ (alaṃkṛtā¹)
अलंकृताः (alaṃkṛtāḥ)
अलंकृतासः¹ (alaṃkṛtāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अलंकृता
singular dual plural
nominative अलंकृता (alaṃkṛtā) अलंकृते (alaṃkṛte) अलंकृताः (alaṃkṛtāḥ)
accusative अलंकृताम् (alaṃkṛtām) अलंकृते (alaṃkṛte) अलंकृताः (alaṃkṛtāḥ)
instrumental अलंकृतया (alaṃkṛtayā)
अलंकृता¹ (alaṃkṛtā¹)
अलंकृताभ्याम् (alaṃkṛtābhyām) अलंकृताभिः (alaṃkṛtābhiḥ)
dative अलंकृतायै (alaṃkṛtāyai) अलंकृताभ्याम् (alaṃkṛtābhyām) अलंकृताभ्यः (alaṃkṛtābhyaḥ)
ablative अलंकृतायाः (alaṃkṛtāyāḥ)
अलंकृतायै² (alaṃkṛtāyai²)
अलंकृताभ्याम् (alaṃkṛtābhyām) अलंकृताभ्यः (alaṃkṛtābhyaḥ)
genitive अलंकृतायाः (alaṃkṛtāyāḥ)
अलंकृतायै² (alaṃkṛtāyai²)
अलंकृतयोः (alaṃkṛtayoḥ) अलंकृतानाम् (alaṃkṛtānām)
locative अलंकृतायाम् (alaṃkṛtāyām) अलंकृतयोः (alaṃkṛtayoḥ) अलंकृतासु (alaṃkṛtāsu)
vocative अलंकृते (alaṃkṛte) अलंकृते (alaṃkṛte) अलंकृताः (alaṃkṛtāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अलंकृत
singular dual plural
nominative अलंकृतम् (alaṃkṛtam) अलंकृते (alaṃkṛte) अलंकृतानि (alaṃkṛtāni)
अलंकृता¹ (alaṃkṛtā¹)
accusative अलंकृतम् (alaṃkṛtam) अलंकृते (alaṃkṛte) अलंकृतानि (alaṃkṛtāni)
अलंकृता¹ (alaṃkṛtā¹)
instrumental अलंकृतेन (alaṃkṛtena) अलंकृताभ्याम् (alaṃkṛtābhyām) अलंकृतैः (alaṃkṛtaiḥ)
अलंकृतेभिः¹ (alaṃkṛtebhiḥ¹)
dative अलंकृताय (alaṃkṛtāya) अलंकृताभ्याम् (alaṃkṛtābhyām) अलंकृतेभ्यः (alaṃkṛtebhyaḥ)
ablative अलंकृतात् (alaṃkṛtāt) अलंकृताभ्याम् (alaṃkṛtābhyām) अलंकृतेभ्यः (alaṃkṛtebhyaḥ)
genitive अलंकृतस्य (alaṃkṛtasya) अलंकृतयोः (alaṃkṛtayoḥ) अलंकृतानाम् (alaṃkṛtānām)
locative अलंकृते (alaṃkṛte) अलंकृतयोः (alaṃkṛtayoḥ) अलंकृतेषु (alaṃkṛteṣu)
vocative अलंकृत (alaṃkṛta) अलंकृते (alaṃkṛte) अलंकृतानि (alaṃkṛtāni)
अलंकृता¹ (alaṃkṛtā¹)
  • ¹Vedic

Derived terms

Descendants

  • Hindustani: (learned)
    • Hindi: अलंकृत (alaṅkŕt)
    • Urdu: النکرت

References