अभ्यलंकृत
Sanskrit
Alternative scripts
Alternative scripts
- অভ্যলংকৃত (Assamese script)
- ᬅᬪ᭄ᬬᬮᬂᬓᬺᬢ (Balinese script)
- অভ্যলংকৃত (Bengali script)
- 𑰀𑰥𑰿𑰧𑰩𑰽𑰎𑰴𑰝 (Bhaiksuki script)
- 𑀅𑀪𑁆𑀬𑀮𑀁𑀓𑀾𑀢 (Brahmi script)
- အဘျလံကၖတ (Burmese script)
- અભ્યલંકૃત (Gujarati script)
- ਅਭ੍ਯਲਂਕ੍ਰਤ (Gurmukhi script)
- 𑌅𑌭𑍍𑌯𑌲𑌂𑌕𑍃𑌤 (Grantha script)
- ꦄꦨꦾꦭꦁꦏꦽꦠ (Javanese script)
- 𑂃𑂦𑂹𑂨𑂪𑂁𑂍𑃂𑂞 (Kaithi script)
- ಅಭ್ಯಲಂಕೃತ (Kannada script)
- អភ្យលំក្ឫត (Khmer script)
- ອຠ຺ຍລໍກ຺ຣິຕ (Lao script)
- അഭ്യലംകൃത (Malayalam script)
- ᠠᢨᠶᠠᢀ᠋ᠯᠠᡬᡵᡳᢠᠠ (Manchu script)
- 𑘀𑘥𑘿𑘧𑘩𑘽𑘎𑘵𑘝 (Modi script)
- ᠠᠪᠾᠶ᠋ᠠ᠋ᢀ᠋ᠯᠠᢉᠷᠢᢐᠠ᠋ (Mongolian script)
- 𑦠𑧅𑧠𑧇𑧉𑧞𑦮𑧖𑦽 (Nandinagari script)
- 𑐀𑐨𑑂𑐫𑐮𑑄𑐎𑐺𑐟 (Newa script)
- ଅଭ୍ଯଲଂକୃତ (Odia script)
- ꢂꢩ꣄ꢫꢭꢀꢒꢺꢡ (Saurashtra script)
- 𑆃𑆨𑇀𑆪𑆬𑆁𑆑𑆸𑆠 (Sharada script)
- 𑖀𑖥𑖿𑖧𑖩𑖽𑖎𑖴𑖝 (Siddham script)
- අභ්යලංකෘත (Sinhalese script)
- 𑩐𑩳 𑪙𑩻𑩽𑪖𑩜𑩙𑩫 (Soyombo script)
- 𑚀𑚡𑚶𑚣𑚥𑚫𑚊𑚙 (Takri script)
- அப்⁴யலஂக்ரித (Tamil script)
- అభ్యలంకృత (Telugu script)
- อภฺยลํกฺฤต (Thai script)
- ཨ་བྷྱ་ལཾ་ཀྲྀ་ཏ (Tibetan script)
- 𑒁𑒦𑓂𑒨𑒪𑓀𑒏𑒵𑒞 (Tirhuta script)
- 𑨀𑨡𑩇𑨪𑨬𑨸𑨋𑨼𑨉𑨙 (Zanabazar Square script)
Etymology
From अभि- (abhi-) + अलंकृत (alaṃkṛta).
Pronunciation
- (Vedic) IPA(key): /ɐbʱ.jɐ.lɐŋ.kr̩.tɐ/
- (Classical Sanskrit) IPA(key): /ɐbʱ.jɐ.l̪ɐŋ.kr̩.t̪ɐ/
Adjective
अभ्यलंकृत • (abhyalaṃkṛta) stem
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अभ्यलंकृतः (abhyalaṃkṛtaḥ) | अभ्यलंकृतौ (abhyalaṃkṛtau) अभ्यलंकृता¹ (abhyalaṃkṛtā¹) |
अभ्यलंकृताः (abhyalaṃkṛtāḥ) अभ्यलंकृतासः¹ (abhyalaṃkṛtāsaḥ¹) |
| accusative | अभ्यलंकृतम् (abhyalaṃkṛtam) | अभ्यलंकृतौ (abhyalaṃkṛtau) अभ्यलंकृता¹ (abhyalaṃkṛtā¹) |
अभ्यलंकृतान् (abhyalaṃkṛtān) |
| instrumental | अभ्यलंकृतेन (abhyalaṃkṛtena) | अभ्यलंकृताभ्याम् (abhyalaṃkṛtābhyām) | अभ्यलंकृतैः (abhyalaṃkṛtaiḥ) अभ्यलंकृतेभिः¹ (abhyalaṃkṛtebhiḥ¹) |
| dative | अभ्यलंकृताय (abhyalaṃkṛtāya) | अभ्यलंकृताभ्याम् (abhyalaṃkṛtābhyām) | अभ्यलंकृतेभ्यः (abhyalaṃkṛtebhyaḥ) |
| ablative | अभ्यलंकृतात् (abhyalaṃkṛtāt) | अभ्यलंकृताभ्याम् (abhyalaṃkṛtābhyām) | अभ्यलंकृतेभ्यः (abhyalaṃkṛtebhyaḥ) |
| genitive | अभ्यलंकृतस्य (abhyalaṃkṛtasya) | अभ्यलंकृतयोः (abhyalaṃkṛtayoḥ) | अभ्यलंकृतानाम् (abhyalaṃkṛtānām) |
| locative | अभ्यलंकृते (abhyalaṃkṛte) | अभ्यलंकृतयोः (abhyalaṃkṛtayoḥ) | अभ्यलंकृतेषु (abhyalaṃkṛteṣu) |
| vocative | अभ्यलंकृत (abhyalaṃkṛta) | अभ्यलंकृतौ (abhyalaṃkṛtau) अभ्यलंकृता¹ (abhyalaṃkṛtā¹) |
अभ्यलंकृताः (abhyalaṃkṛtāḥ) अभ्यलंकृतासः¹ (abhyalaṃkṛtāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | अभ्यलंकृता (abhyalaṃkṛtā) | अभ्यलंकृते (abhyalaṃkṛte) | अभ्यलंकृताः (abhyalaṃkṛtāḥ) |
| accusative | अभ्यलंकृताम् (abhyalaṃkṛtām) | अभ्यलंकृते (abhyalaṃkṛte) | अभ्यलंकृताः (abhyalaṃkṛtāḥ) |
| instrumental | अभ्यलंकृतया (abhyalaṃkṛtayā) अभ्यलंकृता¹ (abhyalaṃkṛtā¹) |
अभ्यलंकृताभ्याम् (abhyalaṃkṛtābhyām) | अभ्यलंकृताभिः (abhyalaṃkṛtābhiḥ) |
| dative | अभ्यलंकृतायै (abhyalaṃkṛtāyai) | अभ्यलंकृताभ्याम् (abhyalaṃkṛtābhyām) | अभ्यलंकृताभ्यः (abhyalaṃkṛtābhyaḥ) |
| ablative | अभ्यलंकृतायाः (abhyalaṃkṛtāyāḥ) अभ्यलंकृतायै² (abhyalaṃkṛtāyai²) |
अभ्यलंकृताभ्याम् (abhyalaṃkṛtābhyām) | अभ्यलंकृताभ्यः (abhyalaṃkṛtābhyaḥ) |
| genitive | अभ्यलंकृतायाः (abhyalaṃkṛtāyāḥ) अभ्यलंकृतायै² (abhyalaṃkṛtāyai²) |
अभ्यलंकृतयोः (abhyalaṃkṛtayoḥ) | अभ्यलंकृतानाम् (abhyalaṃkṛtānām) |
| locative | अभ्यलंकृतायाम् (abhyalaṃkṛtāyām) | अभ्यलंकृतयोः (abhyalaṃkṛtayoḥ) | अभ्यलंकृतासु (abhyalaṃkṛtāsu) |
| vocative | अभ्यलंकृते (abhyalaṃkṛte) | अभ्यलंकृते (abhyalaṃkṛte) | अभ्यलंकृताः (abhyalaṃkṛtāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | अभ्यलंकृतम् (abhyalaṃkṛtam) | अभ्यलंकृते (abhyalaṃkṛte) | अभ्यलंकृतानि (abhyalaṃkṛtāni) अभ्यलंकृता¹ (abhyalaṃkṛtā¹) |
| accusative | अभ्यलंकृतम् (abhyalaṃkṛtam) | अभ्यलंकृते (abhyalaṃkṛte) | अभ्यलंकृतानि (abhyalaṃkṛtāni) अभ्यलंकृता¹ (abhyalaṃkṛtā¹) |
| instrumental | अभ्यलंकृतेन (abhyalaṃkṛtena) | अभ्यलंकृताभ्याम् (abhyalaṃkṛtābhyām) | अभ्यलंकृतैः (abhyalaṃkṛtaiḥ) अभ्यलंकृतेभिः¹ (abhyalaṃkṛtebhiḥ¹) |
| dative | अभ्यलंकृताय (abhyalaṃkṛtāya) | अभ्यलंकृताभ्याम् (abhyalaṃkṛtābhyām) | अभ्यलंकृतेभ्यः (abhyalaṃkṛtebhyaḥ) |
| ablative | अभ्यलंकृतात् (abhyalaṃkṛtāt) | अभ्यलंकृताभ्याम् (abhyalaṃkṛtābhyām) | अभ्यलंकृतेभ्यः (abhyalaṃkṛtebhyaḥ) |
| genitive | अभ्यलंकृतस्य (abhyalaṃkṛtasya) | अभ्यलंकृतयोः (abhyalaṃkṛtayoḥ) | अभ्यलंकृतानाम् (abhyalaṃkṛtānām) |
| locative | अभ्यलंकृते (abhyalaṃkṛte) | अभ्यलंकृतयोः (abhyalaṃkṛtayoḥ) | अभ्यलंकृतेषु (abhyalaṃkṛteṣu) |
| vocative | अभ्यलंकृत (abhyalaṃkṛta) | अभ्यलंकृते (abhyalaṃkṛte) | अभ्यलंकृतानि (abhyalaṃkṛtāni) अभ्यलंकृता¹ (abhyalaṃkṛtā¹) |
- ¹Vedic
References
- Monier Williams (1899) “अभ्यलंकृत”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 76.