स्वलंकृत

Sanskrit

Alternative scripts

Etymology

From सु (su) +‎ अलंकृत (alaṃkṛta).

Pronunciation

Adjective

स्वलंकृत • (svalaṃkṛta) stem

  1. adorned beautifully

Declension

Masculine a-stem declension of स्वलंकृत
singular dual plural
nominative स्वलंकृतः (svalaṃkṛtaḥ) स्वलंकृतौ (svalaṃkṛtau)
स्वलंकृता¹ (svalaṃkṛtā¹)
स्वलंकृताः (svalaṃkṛtāḥ)
स्वलंकृतासः¹ (svalaṃkṛtāsaḥ¹)
accusative स्वलंकृतम् (svalaṃkṛtam) स्वलंकृतौ (svalaṃkṛtau)
स्वलंकृता¹ (svalaṃkṛtā¹)
स्वलंकृतान् (svalaṃkṛtān)
instrumental स्वलंकृतेन (svalaṃkṛtena) स्वलंकृताभ्याम् (svalaṃkṛtābhyām) स्वलंकृतैः (svalaṃkṛtaiḥ)
स्वलंकृतेभिः¹ (svalaṃkṛtebhiḥ¹)
dative स्वलंकृताय (svalaṃkṛtāya) स्वलंकृताभ्याम् (svalaṃkṛtābhyām) स्वलंकृतेभ्यः (svalaṃkṛtebhyaḥ)
ablative स्वलंकृतात् (svalaṃkṛtāt) स्वलंकृताभ्याम् (svalaṃkṛtābhyām) स्वलंकृतेभ्यः (svalaṃkṛtebhyaḥ)
genitive स्वलंकृतस्य (svalaṃkṛtasya) स्वलंकृतयोः (svalaṃkṛtayoḥ) स्वलंकृतानाम् (svalaṃkṛtānām)
locative स्वलंकृते (svalaṃkṛte) स्वलंकृतयोः (svalaṃkṛtayoḥ) स्वलंकृतेषु (svalaṃkṛteṣu)
vocative स्वलंकृत (svalaṃkṛta) स्वलंकृतौ (svalaṃkṛtau)
स्वलंकृता¹ (svalaṃkṛtā¹)
स्वलंकृताः (svalaṃkṛtāḥ)
स्वलंकृतासः¹ (svalaṃkṛtāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of स्वलंकृता
singular dual plural
nominative स्वलंकृता (svalaṃkṛtā) स्वलंकृते (svalaṃkṛte) स्वलंकृताः (svalaṃkṛtāḥ)
accusative स्वलंकृताम् (svalaṃkṛtām) स्वलंकृते (svalaṃkṛte) स्वलंकृताः (svalaṃkṛtāḥ)
instrumental स्वलंकृतया (svalaṃkṛtayā)
स्वलंकृता¹ (svalaṃkṛtā¹)
स्वलंकृताभ्याम् (svalaṃkṛtābhyām) स्वलंकृताभिः (svalaṃkṛtābhiḥ)
dative स्वलंकृतायै (svalaṃkṛtāyai) स्वलंकृताभ्याम् (svalaṃkṛtābhyām) स्वलंकृताभ्यः (svalaṃkṛtābhyaḥ)
ablative स्वलंकृतायाः (svalaṃkṛtāyāḥ)
स्वलंकृतायै² (svalaṃkṛtāyai²)
स्वलंकृताभ्याम् (svalaṃkṛtābhyām) स्वलंकृताभ्यः (svalaṃkṛtābhyaḥ)
genitive स्वलंकृतायाः (svalaṃkṛtāyāḥ)
स्वलंकृतायै² (svalaṃkṛtāyai²)
स्वलंकृतयोः (svalaṃkṛtayoḥ) स्वलंकृतानाम् (svalaṃkṛtānām)
locative स्वलंकृतायाम् (svalaṃkṛtāyām) स्वलंकृतयोः (svalaṃkṛtayoḥ) स्वलंकृतासु (svalaṃkṛtāsu)
vocative स्वलंकृते (svalaṃkṛte) स्वलंकृते (svalaṃkṛte) स्वलंकृताः (svalaṃkṛtāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्वलंकृत
singular dual plural
nominative स्वलंकृतम् (svalaṃkṛtam) स्वलंकृते (svalaṃkṛte) स्वलंकृतानि (svalaṃkṛtāni)
स्वलंकृता¹ (svalaṃkṛtā¹)
accusative स्वलंकृतम् (svalaṃkṛtam) स्वलंकृते (svalaṃkṛte) स्वलंकृतानि (svalaṃkṛtāni)
स्वलंकृता¹ (svalaṃkṛtā¹)
instrumental स्वलंकृतेन (svalaṃkṛtena) स्वलंकृताभ्याम् (svalaṃkṛtābhyām) स्वलंकृतैः (svalaṃkṛtaiḥ)
स्वलंकृतेभिः¹ (svalaṃkṛtebhiḥ¹)
dative स्वलंकृताय (svalaṃkṛtāya) स्वलंकृताभ्याम् (svalaṃkṛtābhyām) स्वलंकृतेभ्यः (svalaṃkṛtebhyaḥ)
ablative स्वलंकृतात् (svalaṃkṛtāt) स्वलंकृताभ्याम् (svalaṃkṛtābhyām) स्वलंकृतेभ्यः (svalaṃkṛtebhyaḥ)
genitive स्वलंकृतस्य (svalaṃkṛtasya) स्वलंकृतयोः (svalaṃkṛtayoḥ) स्वलंकृतानाम् (svalaṃkṛtānām)
locative स्वलंकृते (svalaṃkṛte) स्वलंकृतयोः (svalaṃkṛtayoḥ) स्वलंकृतेषु (svalaṃkṛteṣu)
vocative स्वलंकृत (svalaṃkṛta) स्वलंकृते (svalaṃkṛte) स्वलंकृतानि (svalaṃkṛtāni)
स्वलंकृता¹ (svalaṃkṛtā¹)
  • ¹Vedic

References