साध्वलंकृत

Sanskrit

Alternative scripts

Etymology

From साधु (sādhu) +‎ अलंकृत (alaṃkṛta).

Pronunciation

Adjective

साध्वलंकृत • (sādhvalaṃkṛta) stem

  1. beautifully adorned

Declension

Masculine a-stem declension of साध्वलंकृत
singular dual plural
nominative साध्वलंकृतः (sādhvalaṃkṛtaḥ) साध्वलंकृतौ (sādhvalaṃkṛtau)
साध्वलंकृता¹ (sādhvalaṃkṛtā¹)
साध्वलंकृताः (sādhvalaṃkṛtāḥ)
साध्वलंकृतासः¹ (sādhvalaṃkṛtāsaḥ¹)
accusative साध्वलंकृतम् (sādhvalaṃkṛtam) साध्वलंकृतौ (sādhvalaṃkṛtau)
साध्वलंकृता¹ (sādhvalaṃkṛtā¹)
साध्वलंकृतान् (sādhvalaṃkṛtān)
instrumental साध्वलंकृतेन (sādhvalaṃkṛtena) साध्वलंकृताभ्याम् (sādhvalaṃkṛtābhyām) साध्वलंकृतैः (sādhvalaṃkṛtaiḥ)
साध्वलंकृतेभिः¹ (sādhvalaṃkṛtebhiḥ¹)
dative साध्वलंकृताय (sādhvalaṃkṛtāya) साध्वलंकृताभ्याम् (sādhvalaṃkṛtābhyām) साध्वलंकृतेभ्यः (sādhvalaṃkṛtebhyaḥ)
ablative साध्वलंकृतात् (sādhvalaṃkṛtāt) साध्वलंकृताभ्याम् (sādhvalaṃkṛtābhyām) साध्वलंकृतेभ्यः (sādhvalaṃkṛtebhyaḥ)
genitive साध्वलंकृतस्य (sādhvalaṃkṛtasya) साध्वलंकृतयोः (sādhvalaṃkṛtayoḥ) साध्वलंकृतानाम् (sādhvalaṃkṛtānām)
locative साध्वलंकृते (sādhvalaṃkṛte) साध्वलंकृतयोः (sādhvalaṃkṛtayoḥ) साध्वलंकृतेषु (sādhvalaṃkṛteṣu)
vocative साध्वलंकृत (sādhvalaṃkṛta) साध्वलंकृतौ (sādhvalaṃkṛtau)
साध्वलंकृता¹ (sādhvalaṃkṛtā¹)
साध्वलंकृताः (sādhvalaṃkṛtāḥ)
साध्वलंकृतासः¹ (sādhvalaṃkṛtāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of साध्वलंकृता
singular dual plural
nominative साध्वलंकृता (sādhvalaṃkṛtā) साध्वलंकृते (sādhvalaṃkṛte) साध्वलंकृताः (sādhvalaṃkṛtāḥ)
accusative साध्वलंकृताम् (sādhvalaṃkṛtām) साध्वलंकृते (sādhvalaṃkṛte) साध्वलंकृताः (sādhvalaṃkṛtāḥ)
instrumental साध्वलंकृतया (sādhvalaṃkṛtayā)
साध्वलंकृता¹ (sādhvalaṃkṛtā¹)
साध्वलंकृताभ्याम् (sādhvalaṃkṛtābhyām) साध्वलंकृताभिः (sādhvalaṃkṛtābhiḥ)
dative साध्वलंकृतायै (sādhvalaṃkṛtāyai) साध्वलंकृताभ्याम् (sādhvalaṃkṛtābhyām) साध्वलंकृताभ्यः (sādhvalaṃkṛtābhyaḥ)
ablative साध्वलंकृतायाः (sādhvalaṃkṛtāyāḥ)
साध्वलंकृतायै² (sādhvalaṃkṛtāyai²)
साध्वलंकृताभ्याम् (sādhvalaṃkṛtābhyām) साध्वलंकृताभ्यः (sādhvalaṃkṛtābhyaḥ)
genitive साध्वलंकृतायाः (sādhvalaṃkṛtāyāḥ)
साध्वलंकृतायै² (sādhvalaṃkṛtāyai²)
साध्वलंकृतयोः (sādhvalaṃkṛtayoḥ) साध्वलंकृतानाम् (sādhvalaṃkṛtānām)
locative साध्वलंकृतायाम् (sādhvalaṃkṛtāyām) साध्वलंकृतयोः (sādhvalaṃkṛtayoḥ) साध्वलंकृतासु (sādhvalaṃkṛtāsu)
vocative साध्वलंकृते (sādhvalaṃkṛte) साध्वलंकृते (sādhvalaṃkṛte) साध्वलंकृताः (sādhvalaṃkṛtāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of साध्वलंकृत
singular dual plural
nominative साध्वलंकृतम् (sādhvalaṃkṛtam) साध्वलंकृते (sādhvalaṃkṛte) साध्वलंकृतानि (sādhvalaṃkṛtāni)
साध्वलंकृता¹ (sādhvalaṃkṛtā¹)
accusative साध्वलंकृतम् (sādhvalaṃkṛtam) साध्वलंकृते (sādhvalaṃkṛte) साध्वलंकृतानि (sādhvalaṃkṛtāni)
साध्वलंकृता¹ (sādhvalaṃkṛtā¹)
instrumental साध्वलंकृतेन (sādhvalaṃkṛtena) साध्वलंकृताभ्याम् (sādhvalaṃkṛtābhyām) साध्वलंकृतैः (sādhvalaṃkṛtaiḥ)
साध्वलंकृतेभिः¹ (sādhvalaṃkṛtebhiḥ¹)
dative साध्वलंकृताय (sādhvalaṃkṛtāya) साध्वलंकृताभ्याम् (sādhvalaṃkṛtābhyām) साध्वलंकृतेभ्यः (sādhvalaṃkṛtebhyaḥ)
ablative साध्वलंकृतात् (sādhvalaṃkṛtāt) साध्वलंकृताभ्याम् (sādhvalaṃkṛtābhyām) साध्वलंकृतेभ्यः (sādhvalaṃkṛtebhyaḥ)
genitive साध्वलंकृतस्य (sādhvalaṃkṛtasya) साध्वलंकृतयोः (sādhvalaṃkṛtayoḥ) साध्वलंकृतानाम् (sādhvalaṃkṛtānām)
locative साध्वलंकृते (sādhvalaṃkṛte) साध्वलंकृतयोः (sādhvalaṃkṛtayoḥ) साध्वलंकृतेषु (sādhvalaṃkṛteṣu)
vocative साध्वलंकृत (sādhvalaṃkṛta) साध्वलंकृते (sādhvalaṃkṛte) साध्वलंकृतानि (sādhvalaṃkṛtāni)
साध्वलंकृता¹ (sādhvalaṃkṛtā¹)
  • ¹Vedic

References