सम्राज्

Sanskrit

Alternative scripts

Etymology

From सम्- (sam-, altogether) +‎ राज् (rā́j, king).

Pronunciation

Noun

सम्राज् • (samrā́j) stemm

  1. a supreme ruler, a universal king, a sovereign lord
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.68.9:
      प्र स॒म्राजे॑ बृह॒ते मन्म॒ नु प्रि॒यमर्च॑ दे॒वाय॒ वरु॑णाय स॒प्रथः॑ ।
      अ॒यं य उ॒र्वी म॑हि॒ना महि॑व्रतः॒ क्रत्वा॑ वि॒भात्य॒जरो॒ न शो॒चिषा॑ ॥
      prá samrā́je bṛhaté mánma nú priyámárca devā́ya váruṇāya sapráthaḥ.
      ayáṃ yá urvī́ mahinā́ máhivrataḥ krátvā vibhā́tyajáro ná śocíṣā.
      Now will I sing a dear and far-extending hymn to Varuṇa the God, sublime, the imperial Lord,
      The Eternal mighty Governor, who, illumines both wide worlds with majesty and power as if with a flame.

Declension

Masculine root-stem declension of सम्राज्
singular dual plural
nominative सम्राट् (samrā́ṭ) सम्राजौ (samrā́jau)
सम्राजा¹ (samrā́jā¹)
सम्राजः (samrā́jaḥ)
accusative सम्राजम् (samrā́jam) सम्राजौ (samrā́jau)
सम्राजा¹ (samrā́jā¹)
सम्राजः (samrā́jaḥ)
instrumental सम्राजा (samrā́jā) सम्राड्भ्याम् (samrā́ḍbhyām) सम्राड्भिः (samrā́ḍbhiḥ)
dative सम्राजे (samrā́je) सम्राड्भ्याम् (samrā́ḍbhyām) सम्राड्भ्यः (samrā́ḍbhyaḥ)
ablative सम्राजः (samrā́jaḥ) सम्राड्भ्याम् (samrā́ḍbhyām) सम्राड्भ्यः (samrā́ḍbhyaḥ)
genitive सम्राजः (samrā́jaḥ) सम्राजोः (samrā́joḥ) सम्राजाम् (samrā́jām)
locative सम्राजि (samrā́ji) सम्राजोः (samrā́joḥ) सम्राट्सु (samrā́ṭsu)
vocative सम्राट् (sámrāṭ) सम्राजौ (sámrājau)
सम्राजा¹ (sámrājā¹)
सम्राजः (sámrājaḥ)
  • ¹Vedic

Derived terms

References