सलज्ज

Sanskrit

Alternative scripts

Etymology

From स- (sa-) +‎ लज्जा (lajjā).

Pronunciation

Adjective

सलज्ज • (salajja) stem

  1. having shame, modest
    • c. 800 CE – 950 CE, Nārāyaṇa, Hitopadeśa:
      असंतुष्टा द्विजा नष्टाः संतुष्टाश् च महीभृतः ।
      सलज्जा गणिका नष्टा निर्लज्जाश् च कुलाङ्गनाः ॥
      asaṃtuṣṭā dvijā naṣṭāḥ saṃtuṣṭāś ca mahībhṛtaḥ.
      salajjā gaṇikā naṣṭā nirlajjāś ca kulāṅganāḥ.
      An unsatisfied monk is fruitless, and so is a satisfied king.
      Wasted is a prostitute who is modest, and so is a householderess who is shameless.

Declension

Masculine a-stem declension of सलज्ज
singular dual plural
nominative सलज्जः (salajjaḥ) सलज्जौ (salajjau)
सलज्जा¹ (salajjā¹)
सलज्जाः (salajjāḥ)
सलज्जासः¹ (salajjāsaḥ¹)
accusative सलज्जम् (salajjam) सलज्जौ (salajjau)
सलज्जा¹ (salajjā¹)
सलज्जान् (salajjān)
instrumental सलज्जेन (salajjena) सलज्जाभ्याम् (salajjābhyām) सलज्जैः (salajjaiḥ)
सलज्जेभिः¹ (salajjebhiḥ¹)
dative सलज्जाय (salajjāya) सलज्जाभ्याम् (salajjābhyām) सलज्जेभ्यः (salajjebhyaḥ)
ablative सलज्जात् (salajjāt) सलज्जाभ्याम् (salajjābhyām) सलज्जेभ्यः (salajjebhyaḥ)
genitive सलज्जस्य (salajjasya) सलज्जयोः (salajjayoḥ) सलज्जानाम् (salajjānām)
locative सलज्जे (salajje) सलज्जयोः (salajjayoḥ) सलज्जेषु (salajjeṣu)
vocative सलज्ज (salajja) सलज्जौ (salajjau)
सलज्जा¹ (salajjā¹)
सलज्जाः (salajjāḥ)
सलज्जासः¹ (salajjāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सलज्जा
singular dual plural
nominative सलज्जा (salajjā) सलज्जे (salajje) सलज्जाः (salajjāḥ)
accusative सलज्जाम् (salajjām) सलज्जे (salajje) सलज्जाः (salajjāḥ)
instrumental सलज्जया (salajjayā)
सलज्जा¹ (salajjā¹)
सलज्जाभ्याम् (salajjābhyām) सलज्जाभिः (salajjābhiḥ)
dative सलज्जायै (salajjāyai) सलज्जाभ्याम् (salajjābhyām) सलज्जाभ्यः (salajjābhyaḥ)
ablative सलज्जायाः (salajjāyāḥ)
सलज्जायै² (salajjāyai²)
सलज्जाभ्याम् (salajjābhyām) सलज्जाभ्यः (salajjābhyaḥ)
genitive सलज्जायाः (salajjāyāḥ)
सलज्जायै² (salajjāyai²)
सलज्जयोः (salajjayoḥ) सलज्जानाम् (salajjānām)
locative सलज्जायाम् (salajjāyām) सलज्जयोः (salajjayoḥ) सलज्जासु (salajjāsu)
vocative सलज्जे (salajje) सलज्जे (salajje) सलज्जाः (salajjāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सलज्ज
singular dual plural
nominative सलज्जम् (salajjam) सलज्जे (salajje) सलज्जानि (salajjāni)
सलज्जा¹ (salajjā¹)
accusative सलज्जम् (salajjam) सलज्जे (salajje) सलज्जानि (salajjāni)
सलज्जा¹ (salajjā¹)
instrumental सलज्जेन (salajjena) सलज्जाभ्याम् (salajjābhyām) सलज्जैः (salajjaiḥ)
सलज्जेभिः¹ (salajjebhiḥ¹)
dative सलज्जाय (salajjāya) सलज्जाभ्याम् (salajjābhyām) सलज्जेभ्यः (salajjebhyaḥ)
ablative सलज्जात् (salajjāt) सलज्जाभ्याम् (salajjābhyām) सलज्जेभ्यः (salajjebhyaḥ)
genitive सलज्जस्य (salajjasya) सलज्जयोः (salajjayoḥ) सलज्जानाम् (salajjānām)
locative सलज्जे (salajje) सलज्जयोः (salajjayoḥ) सलज्जेषु (salajjeṣu)
vocative सलज्ज (salajja) सलज्जे (salajje) सलज्जानि (salajjāni)
सलज्जा¹ (salajjā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀡𑀺𑀮𑁆𑀮𑀚𑁆𑀚 (ṇillajja)

References