सहोदर

Hindi

Etymology

Borrowed from Sanskrit सहोदर (sahodara), from सह- (saha-, together) + उदर (udara, womb).

Pronunciation

  • (Delhi) IPA(key): /sə.ɦoː.d̪əɾ/, [sɐ.ɦoː.d̪ɐɾ]

Noun

सहोदर • (sahodarm (Urdu spelling سہودر)

  1. sibling
    Hyponyms: भाई (bhāī), बहन (bahan)

Declension

Declension of सहोदर (masc cons-stem)
singular plural
direct सहोदर
sahodar
सहोदर
sahodar
oblique सहोदर
sahodar
सहोदरों
sahodarõ
vocative सहोदर
sahodar
सहोदरो
sahodaro

Sanskrit

Alternative scripts

Etymology

Tatpuruṣa compound of सह (saha) +‎ उदर (udara)

Pronunciation

Noun

सहोदर • (sahodara) stemm (masculine)

  1. sibling, brother

Declension

Masculine a-stem declension of सहोदर
singular dual plural
nominative सहोदरः (sahodaraḥ) सहोदरौ (sahodarau)
सहोदरा¹ (sahodarā¹)
सहोदराः (sahodarāḥ)
सहोदरासः¹ (sahodarāsaḥ¹)
accusative सहोदरम् (sahodaram) सहोदरौ (sahodarau)
सहोदरा¹ (sahodarā¹)
सहोदरान् (sahodarān)
instrumental सहोदरेण (sahodareṇa) सहोदराभ्याम् (sahodarābhyām) सहोदरैः (sahodaraiḥ)
सहोदरेभिः¹ (sahodarebhiḥ¹)
dative सहोदराय (sahodarāya) सहोदराभ्याम् (sahodarābhyām) सहोदरेभ्यः (sahodarebhyaḥ)
ablative सहोदरात् (sahodarāt) सहोदराभ्याम् (sahodarābhyām) सहोदरेभ्यः (sahodarebhyaḥ)
genitive सहोदरस्य (sahodarasya) सहोदरयोः (sahodarayoḥ) सहोदराणाम् (sahodarāṇām)
locative सहोदरे (sahodare) सहोदरयोः (sahodarayoḥ) सहोदरेषु (sahodareṣu)
vocative सहोदर (sahodara) सहोदरौ (sahodarau)
सहोदरा¹ (sahodarā¹)
सहोदराः (sahodarāḥ)
सहोदरासः¹ (sahodarāsaḥ¹)
  • ¹Vedic

Adjective

सहोदर • (sahodara) stem

  1. co-uterine, from the same womb

Declension

Masculine a-stem declension of सहोदर
singular dual plural
nominative सहोदरः (sahodaraḥ) सहोदरौ (sahodarau)
सहोदरा¹ (sahodarā¹)
सहोदराः (sahodarāḥ)
सहोदरासः¹ (sahodarāsaḥ¹)
accusative सहोदरम् (sahodaram) सहोदरौ (sahodarau)
सहोदरा¹ (sahodarā¹)
सहोदरान् (sahodarān)
instrumental सहोदरेण (sahodareṇa) सहोदराभ्याम् (sahodarābhyām) सहोदरैः (sahodaraiḥ)
सहोदरेभिः¹ (sahodarebhiḥ¹)
dative सहोदराय (sahodarāya) सहोदराभ्याम् (sahodarābhyām) सहोदरेभ्यः (sahodarebhyaḥ)
ablative सहोदरात् (sahodarāt) सहोदराभ्याम् (sahodarābhyām) सहोदरेभ्यः (sahodarebhyaḥ)
genitive सहोदरस्य (sahodarasya) सहोदरयोः (sahodarayoḥ) सहोदराणाम् (sahodarāṇām)
locative सहोदरे (sahodare) सहोदरयोः (sahodarayoḥ) सहोदरेषु (sahodareṣu)
vocative सहोदर (sahodara) सहोदरौ (sahodarau)
सहोदरा¹ (sahodarā¹)
सहोदराः (sahodarāḥ)
सहोदरासः¹ (sahodarāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सहोदरा
singular dual plural
nominative सहोदरा (sahodarā) सहोदरे (sahodare) सहोदराः (sahodarāḥ)
accusative सहोदराम् (sahodarām) सहोदरे (sahodare) सहोदराः (sahodarāḥ)
instrumental सहोदरया (sahodarayā)
सहोदरा¹ (sahodarā¹)
सहोदराभ्याम् (sahodarābhyām) सहोदराभिः (sahodarābhiḥ)
dative सहोदरायै (sahodarāyai) सहोदराभ्याम् (sahodarābhyām) सहोदराभ्यः (sahodarābhyaḥ)
ablative सहोदरायाः (sahodarāyāḥ)
सहोदरायै² (sahodarāyai²)
सहोदराभ्याम् (sahodarābhyām) सहोदराभ्यः (sahodarābhyaḥ)
genitive सहोदरायाः (sahodarāyāḥ)
सहोदरायै² (sahodarāyai²)
सहोदरयोः (sahodarayoḥ) सहोदराणाम् (sahodarāṇām)
locative सहोदरायाम् (sahodarāyām) सहोदरयोः (sahodarayoḥ) सहोदरासु (sahodarāsu)
vocative सहोदरे (sahodare) सहोदरे (sahodare) सहोदराः (sahodarāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of सहोदरी
singular dual plural
nominative सहोदरी (sahodarī) सहोदर्यौ (sahodaryau)
सहोदरी¹ (sahodarī¹)
सहोदर्यः (sahodaryaḥ)
सहोदरीः¹ (sahodarīḥ¹)
accusative सहोदरीम् (sahodarīm) सहोदर्यौ (sahodaryau)
सहोदरी¹ (sahodarī¹)
सहोदरीः (sahodarīḥ)
instrumental सहोदर्या (sahodaryā) सहोदरीभ्याम् (sahodarībhyām) सहोदरीभिः (sahodarībhiḥ)
dative सहोदर्यै (sahodaryai) सहोदरीभ्याम् (sahodarībhyām) सहोदरीभ्यः (sahodarībhyaḥ)
ablative सहोदर्याः (sahodaryāḥ)
सहोदर्यै² (sahodaryai²)
सहोदरीभ्याम् (sahodarībhyām) सहोदरीभ्यः (sahodarībhyaḥ)
genitive सहोदर्याः (sahodaryāḥ)
सहोदर्यै² (sahodaryai²)
सहोदर्योः (sahodaryoḥ) सहोदरीणाम् (sahodarīṇām)
locative सहोदर्याम् (sahodaryām) सहोदर्योः (sahodaryoḥ) सहोदरीषु (sahodarīṣu)
vocative सहोदरि (sahodari) सहोदर्यौ (sahodaryau)
सहोदरी¹ (sahodarī¹)
सहोदर्यः (sahodaryaḥ)
सहोदरीः¹ (sahodarīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सहोदर
singular dual plural
nominative सहोदरम् (sahodaram) सहोदरे (sahodare) सहोदराणि (sahodarāṇi)
सहोदरा¹ (sahodarā¹)
accusative सहोदरम् (sahodaram) सहोदरे (sahodare) सहोदराणि (sahodarāṇi)
सहोदरा¹ (sahodarā¹)
instrumental सहोदरेण (sahodareṇa) सहोदराभ्याम् (sahodarābhyām) सहोदरैः (sahodaraiḥ)
सहोदरेभिः¹ (sahodarebhiḥ¹)
dative सहोदराय (sahodarāya) सहोदराभ्याम् (sahodarābhyām) सहोदरेभ्यः (sahodarebhyaḥ)
ablative सहोदरात् (sahodarāt) सहोदराभ्याम् (sahodarābhyām) सहोदरेभ्यः (sahodarebhyaḥ)
genitive सहोदरस्य (sahodarasya) सहोदरयोः (sahodarayoḥ) सहोदराणाम् (sahodarāṇām)
locative सहोदरे (sahodare) सहोदरयोः (sahodarayoḥ) सहोदरेषु (sahodareṣu)
vocative सहोदर (sahodara) सहोदरे (sahodare) सहोदराणि (sahodarāṇi)
सहोदरा¹ (sahodarā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀲𑀳𑁄𑀅𑀭 (sahoara), 𑀲𑀳𑁄𑀅𑀭𑀻 (sahoarī)
Borrowings

References