साढ

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *saẓḍʰás, from Proto-Indo-European *seǵʰ- (to overcome). Compare सोढ (soḍha).

Pronunciation

Adjective

साढ • (sāḍhá) stem

  1. overcome, conquered

Declension

Masculine a-stem declension of साढ
singular dual plural
nominative साढः (sāḍháḥ) साढौ (sāḍhaú)
साढा¹ (sāḍhā́¹)
साढाः (sāḍhā́ḥ)
साढासः¹ (sāḍhā́saḥ¹)
accusative साढम् (sāḍhám) साढौ (sāḍhaú)
साढा¹ (sāḍhā́¹)
साढान् (sāḍhā́n)
instrumental साढेन (sāḍhéna) साढाभ्याम् (sāḍhā́bhyām) साढैः (sāḍhaíḥ)
साढेभिः¹ (sāḍhébhiḥ¹)
dative साढाय (sāḍhā́ya) साढाभ्याम् (sāḍhā́bhyām) साढेभ्यः (sāḍhébhyaḥ)
ablative साढात् (sāḍhā́t) साढाभ्याम् (sāḍhā́bhyām) साढेभ्यः (sāḍhébhyaḥ)
genitive साढस्य (sāḍhásya) साढयोः (sāḍháyoḥ) साढानाम् (sāḍhā́nām)
locative साढे (sāḍhé) साढयोः (sāḍháyoḥ) साढेषु (sāḍhéṣu)
vocative साढ (sā́ḍha) साढौ (sā́ḍhau)
साढा¹ (sā́ḍhā¹)
साढाः (sā́ḍhāḥ)
साढासः¹ (sā́ḍhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of साढा
singular dual plural
nominative साढा (sāḍhā́) साढे (sāḍhé) साढाः (sāḍhā́ḥ)
accusative साढाम् (sāḍhā́m) साढे (sāḍhé) साढाः (sāḍhā́ḥ)
instrumental साढया (sāḍháyā)
साढा¹ (sāḍhā́¹)
साढाभ्याम् (sāḍhā́bhyām) साढाभिः (sāḍhā́bhiḥ)
dative साढायै (sāḍhā́yai) साढाभ्याम् (sāḍhā́bhyām) साढाभ्यः (sāḍhā́bhyaḥ)
ablative साढायाः (sāḍhā́yāḥ)
साढायै² (sāḍhā́yai²)
साढाभ्याम् (sāḍhā́bhyām) साढाभ्यः (sāḍhā́bhyaḥ)
genitive साढायाः (sāḍhā́yāḥ)
साढायै² (sāḍhā́yai²)
साढयोः (sāḍháyoḥ) साढानाम् (sāḍhā́nām)
locative साढायाम् (sāḍhā́yām) साढयोः (sāḍháyoḥ) साढासु (sāḍhā́su)
vocative साढे (sā́ḍhe) साढे (sā́ḍhe) साढाः (sā́ḍhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of साढ
singular dual plural
nominative साढम् (sāḍhám) साढे (sāḍhé) साढानि (sāḍhā́ni)
साढा¹ (sāḍhā́¹)
accusative साढम् (sāḍhám) साढे (sāḍhé) साढानि (sāḍhā́ni)
साढा¹ (sāḍhā́¹)
instrumental साढेन (sāḍhéna) साढाभ्याम् (sāḍhā́bhyām) साढैः (sāḍhaíḥ)
साढेभिः¹ (sāḍhébhiḥ¹)
dative साढाय (sāḍhā́ya) साढाभ्याम् (sāḍhā́bhyām) साढेभ्यः (sāḍhébhyaḥ)
ablative साढात् (sāḍhā́t) साढाभ्याम् (sāḍhā́bhyām) साढेभ्यः (sāḍhébhyaḥ)
genitive साढस्य (sāḍhásya) साढयोः (sāḍháyoḥ) साढानाम् (sāḍhā́nām)
locative साढे (sāḍhé) साढयोः (sāḍháyoḥ) साढेषु (sāḍhéṣu)
vocative साढ (sā́ḍha) साढे (sā́ḍhe) साढानि (sā́ḍhāni)
साढा¹ (sā́ḍhā¹)
  • ¹Vedic