साण्ड

Sanskrit

Alternative forms

  • षण्ड (ṣaṇḍa), सण्ड (saṇḍa)
  • शण्ढ (śaṇḍha), षण्ढ (ṣaṇḍha), सण्ढ (saṇḍha)

Alternative scripts

Etymology

(sa, with) +‎ आण्ड (āṇḍa, testicle).

Pronunciation

Adjective

साण्ड • (sā́ṇḍa) stem

  1. (of a bull) having testicles, uncastrated

Declension

Masculine a-stem declension of साण्ड
singular dual plural
nominative साण्डः (sā́ṇḍaḥ) साण्डौ (sā́ṇḍau)
साण्डा¹ (sā́ṇḍā¹)
साण्डाः (sā́ṇḍāḥ)
साण्डासः¹ (sā́ṇḍāsaḥ¹)
accusative साण्डम् (sā́ṇḍam) साण्डौ (sā́ṇḍau)
साण्डा¹ (sā́ṇḍā¹)
साण्डान् (sā́ṇḍān)
instrumental साण्डेन (sā́ṇḍena) साण्डाभ्याम् (sā́ṇḍābhyām) साण्डैः (sā́ṇḍaiḥ)
साण्डेभिः¹ (sā́ṇḍebhiḥ¹)
dative साण्डाय (sā́ṇḍāya) साण्डाभ्याम् (sā́ṇḍābhyām) साण्डेभ्यः (sā́ṇḍebhyaḥ)
ablative साण्डात् (sā́ṇḍāt) साण्डाभ्याम् (sā́ṇḍābhyām) साण्डेभ्यः (sā́ṇḍebhyaḥ)
genitive साण्डस्य (sā́ṇḍasya) साण्डयोः (sā́ṇḍayoḥ) साण्डानाम् (sā́ṇḍānām)
locative साण्डे (sā́ṇḍe) साण्डयोः (sā́ṇḍayoḥ) साण्डेषु (sā́ṇḍeṣu)
vocative साण्ड (sā́ṇḍa) साण्डौ (sā́ṇḍau)
साण्डा¹ (sā́ṇḍā¹)
साण्डाः (sā́ṇḍāḥ)
साण्डासः¹ (sā́ṇḍāsaḥ¹)
  • ¹Vedic

Descendants

  • Ashokan Prakrit: 𑀲𑀁𑀟𑀓 (saṃḍaka)
  • Dardic:
  • Prakrit: 𑀲𑀁𑀟 (saṃḍa)