साप्ताहिक

Hindi

Etymology

Borrowed from Sanskrit साप्ताहिक (sāptāhika), equal to सप्ताह (saptāh, week) +‎ -इक (-ik).

Pronunciation

  • (Delhi) IPA(key): /sɑːp.t̪ɑː.ɦɪk/, [säːp.t̪äː.ɦɪk]

Adjective

साप्ताहिक • (sāptāhik) (indeclinable)

  1. weekly

Derived terms

Marathi

Etymology

Borrowed from Sanskrit साप्ताहिक (sāptāhika). By surface analysis, सप्ताह (saptāh, week) +‎ -इक (-ik).

Pronunciation

  • IPA(key): /sap.t̪a.ɦik/, [sap.t̪aiːk]
  • Hyphenation: साप्‧ता‧हिक
  • Rhymes: -ik

Adjective

साप्ताहिक • (sāptāhik) (indeclinable)

  1. weekly

Noun

साप्ताहिक • (sāptāhikn

  1. a weekly magazine or journal

Declension

Declension of साप्ताहिक (neut cons-stem)
direct
singular
साप्ताहिक
sāptāhik
direct
plural
साप्ताहिके, साप्ताहिकं
sāptāhike, sāptāhika
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
साप्ताहिक
sāptāhik
साप्ताहिके, साप्ताहिकं
sāptāhike, sāptāhika
oblique
सामान्यरूप
साप्ताहिका
sāptāhikā
साप्ताहिकां-
sāptāhikān-
acc. / dative
द्वितीया / चतुर्थी
साप्ताहिकाला
sāptāhikālā
साप्ताहिकांना
sāptāhikānnā
ergative साप्ताहिकाने, साप्ताहिकानं
sāptāhikāne, sāptāhikāna
साप्ताहिकांनी
sāptāhikānnī
instrumental साप्ताहिकाशी
sāptāhikāśī
साप्ताहिकांशी
sāptāhikānśī
locative
सप्तमी
साप्ताहिकात
sāptāhikāt
साप्ताहिकांत
sāptāhikāt
vocative
संबोधन
साप्ताहिका
sāptāhikā
साप्ताहिकांनो
sāptāhikānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of साप्ताहिक (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
साप्ताहिकाचा
sāptāhikāċā
साप्ताहिकाचे
sāptāhikāċe
साप्ताहिकाची
sāptāhikācī
साप्ताहिकाच्या
sāptāhikācā
साप्ताहिकाचे, साप्ताहिकाचं
sāptāhikāċe, sāptāhikāċa
साप्ताहिकाची
sāptāhikācī
साप्ताहिकाच्या
sāptāhikācā
plural subject
अनेकवचनी कर्ता
साप्ताहिकांचा
sāptāhikānċā
साप्ताहिकांचे
sāptāhikānċe
साप्ताहिकांची
sāptāhikāñcī
साप्ताहिकांच्या
sāptāhikāncā
साप्ताहिकांचे, साप्ताहिकांचं
sāptāhikānċe, sāptāhikānċa
साप्ताहिकांची
sāptāhikāñcī
साप्ताहिकांच्या
sāptāhikāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References

  • Berntsen, Maxine (1982–1983) “साप्ताहिक”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • दाते, यशवंत रामकृष्ण [Date, Yashwant Ramkrishna] (1932-1950) “साप्ताहिक”, in महाराष्ट्र शब्दकोश (mahārāṣṭra śabdakoś) (in Marathi), पुणे [Pune]: महाराष्ट्र कोशमंडळ (mahārāṣṭra kośmaṇḍaḷ)

Sanskrit

Etymology

From सप्ताह (saptāha, week) +‎ -इक (-ika).

Pronunciation

  • (Vedic) IPA(key): /sɑːp.tɑː.ɦi.kɐ/, [sɑːp̚.tɑː.ɦi.kɐ]
  • (Classical Sanskrit) IPA(key): /s̪ɑːp.t̪ɑː.ɦi.kɐ/, [s̪ɑːp̚.t̪ɑː.ɦi.kɐ]

Adjective

साप्ताहिक • (sāptāhika) stem

  1. weekly, occurring in a week

Declension

Masculine a-stem declension of साप्ताहिक
singular dual plural
nominative साप्ताहिकः (sāptāhikáḥ) साप्ताहिकौ (sāptāhikaú)
साप्ताहिका¹ (sāptāhikā́¹)
साप्ताहिकाः (sāptāhikā́ḥ)
साप्ताहिकासः¹ (sāptāhikā́saḥ¹)
accusative साप्ताहिकम् (sāptāhikám) साप्ताहिकौ (sāptāhikaú)
साप्ताहिका¹ (sāptāhikā́¹)
साप्ताहिकान् (sāptāhikā́n)
instrumental साप्ताहिकेन (sāptāhikéna) साप्ताहिकाभ्याम् (sāptāhikā́bhyām) साप्ताहिकैः (sāptāhikaíḥ)
साप्ताहिकेभिः¹ (sāptāhikébhiḥ¹)
dative साप्ताहिकाय (sāptāhikā́ya) साप्ताहिकाभ्याम् (sāptāhikā́bhyām) साप्ताहिकेभ्यः (sāptāhikébhyaḥ)
ablative साप्ताहिकात् (sāptāhikā́t) साप्ताहिकाभ्याम् (sāptāhikā́bhyām) साप्ताहिकेभ्यः (sāptāhikébhyaḥ)
genitive साप्ताहिकस्य (sāptāhikásya) साप्ताहिकयोः (sāptāhikáyoḥ) साप्ताहिकानाम् (sāptāhikā́nām)
locative साप्ताहिके (sāptāhiké) साप्ताहिकयोः (sāptāhikáyoḥ) साप्ताहिकेषु (sāptāhikéṣu)
vocative साप्ताहिक (sā́ptāhika) साप्ताहिकौ (sā́ptāhikau)
साप्ताहिका¹ (sā́ptāhikā¹)
साप्ताहिकाः (sā́ptāhikāḥ)
साप्ताहिकासः¹ (sā́ptāhikāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of साप्ताहिकी
singular dual plural
nominative साप्ताहिकी (sāptāhikī) साप्ताहिक्यौ (sāptāhikyau)
साप्ताहिकी¹ (sāptāhikī¹)
साप्ताहिक्यः (sāptāhikyaḥ)
साप्ताहिकीः¹ (sāptāhikīḥ¹)
accusative साप्ताहिकीम् (sāptāhikīm) साप्ताहिक्यौ (sāptāhikyau)
साप्ताहिकी¹ (sāptāhikī¹)
साप्ताहिकीः (sāptāhikīḥ)
instrumental साप्ताहिक्या (sāptāhikyā) साप्ताहिकीभ्याम् (sāptāhikībhyām) साप्ताहिकीभिः (sāptāhikībhiḥ)
dative साप्ताहिक्यै (sāptāhikyai) साप्ताहिकीभ्याम् (sāptāhikībhyām) साप्ताहिकीभ्यः (sāptāhikībhyaḥ)
ablative साप्ताहिक्याः (sāptāhikyāḥ)
साप्ताहिक्यै² (sāptāhikyai²)
साप्ताहिकीभ्याम् (sāptāhikībhyām) साप्ताहिकीभ्यः (sāptāhikībhyaḥ)
genitive साप्ताहिक्याः (sāptāhikyāḥ)
साप्ताहिक्यै² (sāptāhikyai²)
साप्ताहिक्योः (sāptāhikyoḥ) साप्ताहिकीनाम् (sāptāhikīnām)
locative साप्ताहिक्याम् (sāptāhikyām) साप्ताहिक्योः (sāptāhikyoḥ) साप्ताहिकीषु (sāptāhikīṣu)
vocative साप्ताहिकि (sāptāhiki) साप्ताहिक्यौ (sāptāhikyau)
साप्ताहिकी¹ (sāptāhikī¹)
साप्ताहिक्यः (sāptāhikyaḥ)
साप्ताहिकीः¹ (sāptāhikīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of साप्ताहिक
singular dual plural
nominative साप्ताहिकम् (sāptāhikám) साप्ताहिके (sāptāhiké) साप्ताहिकानि (sāptāhikā́ni)
साप्ताहिका¹ (sāptāhikā́¹)
accusative साप्ताहिकम् (sāptāhikám) साप्ताहिके (sāptāhiké) साप्ताहिकानि (sāptāhikā́ni)
साप्ताहिका¹ (sāptāhikā́¹)
instrumental साप्ताहिकेन (sāptāhikéna) साप्ताहिकाभ्याम् (sāptāhikā́bhyām) साप्ताहिकैः (sāptāhikaíḥ)
साप्ताहिकेभिः¹ (sāptāhikébhiḥ¹)
dative साप्ताहिकाय (sāptāhikā́ya) साप्ताहिकाभ्याम् (sāptāhikā́bhyām) साप्ताहिकेभ्यः (sāptāhikébhyaḥ)
ablative साप्ताहिकात् (sāptāhikā́t) साप्ताहिकाभ्याम् (sāptāhikā́bhyām) साप्ताहिकेभ्यः (sāptāhikébhyaḥ)
genitive साप्ताहिकस्य (sāptāhikásya) साप्ताहिकयोः (sāptāhikáyoḥ) साप्ताहिकानाम् (sāptāhikā́nām)
locative साप्ताहिके (sāptāhiké) साप्ताहिकयोः (sāptāhikáyoḥ) साप्ताहिकेषु (sāptāhikéṣu)
vocative साप्ताहिक (sā́ptāhika) साप्ताहिके (sā́ptāhike) साप्ताहिकानि (sā́ptāhikāni)
साप्ताहिका¹ (sā́ptāhikā¹)
  • ¹Vedic