सामान्य

Hindi

Etymology

Borrowed from Sanskrit सामान्य (sāmānya).

Pronunciation

(Delhi) IPA(key): /sɑː.mɑːn.jᵊ/, [säː.mä̃ːɲ.jᵊ]

Adjective

सामान्य • (sāmānya) (indeclinable)

  1. common, general
    सामान्य ज्ञानsāmānya jñāncommon knowledge
  2. ordinary, average
    वे सामान्य लोग नहीं हैं, मुझको बहुत अजीब लगते हैं।
    ve sāmānya log nahī̃ ha͠i, mujhko bahut ajīb lagte ha͠i.
    They aren't ordinary people, they seem strange.
    सामान्य व्यक्तिsāmānya vyakticommon man

Marathi

Etymology

Borrowed from Sanskrit सामान्य (sāmānya).

Pronunciation

IPA(key): /sa.man.jə/

Adjective

सामान्य • (sāmānya)

  1. common
    Antonym: असामान्य (asāmānya)
    सामान्य माणूस
    sāmānya māṇūs
    common man
  2. general
    सामान्यज्ञान
    sāmānyadnyān
    general knowledge
  3. normal
  4. ordinary

Derived terms

  • सर्वसामान्य (sarvasāmānya, general)

Nepali

Pronunciation

  • IPA(key): [sämänːe]
  • Phonetic Devanagari: सामान्ने

Adjective

सामान्य • (sāmānya)

  1. ordinary, common

Sanskrit

Etymology

From समान (samāna, similar) +‎ -य (-ya).

Pronunciation

Adjective

सामान्य • (sāmānya) stem

  1. common
  2. similar
  3. normal
  4. equal
  5. generic
  6. ordinary
  7. universal
  8. shared by others; not specific

Declension

Masculine a-stem declension of सामान्य
singular dual plural
nominative सामान्यः (sāmānyaḥ) सामान्यौ (sāmānyau)
सामान्या¹ (sāmānyā¹)
सामान्याः (sāmānyāḥ)
सामान्यासः¹ (sāmānyāsaḥ¹)
accusative सामान्यम् (sāmānyam) सामान्यौ (sāmānyau)
सामान्या¹ (sāmānyā¹)
सामान्यान् (sāmānyān)
instrumental सामान्येन (sāmānyena) सामान्याभ्याम् (sāmānyābhyām) सामान्यैः (sāmānyaiḥ)
सामान्येभिः¹ (sāmānyebhiḥ¹)
dative सामान्याय (sāmānyāya) सामान्याभ्याम् (sāmānyābhyām) सामान्येभ्यः (sāmānyebhyaḥ)
ablative सामान्यात् (sāmānyāt) सामान्याभ्याम् (sāmānyābhyām) सामान्येभ्यः (sāmānyebhyaḥ)
genitive सामान्यस्य (sāmānyasya) सामान्ययोः (sāmānyayoḥ) सामान्यानाम् (sāmānyānām)
locative सामान्ये (sāmānye) सामान्ययोः (sāmānyayoḥ) सामान्येषु (sāmānyeṣu)
vocative सामान्य (sāmānya) सामान्यौ (sāmānyau)
सामान्या¹ (sāmānyā¹)
सामान्याः (sāmānyāḥ)
सामान्यासः¹ (sāmānyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सामान्या
singular dual plural
nominative सामान्या (sāmānyā) सामान्ये (sāmānye) सामान्याः (sāmānyāḥ)
accusative सामान्याम् (sāmānyām) सामान्ये (sāmānye) सामान्याः (sāmānyāḥ)
instrumental सामान्यया (sāmānyayā)
सामान्या¹ (sāmānyā¹)
सामान्याभ्याम् (sāmānyābhyām) सामान्याभिः (sāmānyābhiḥ)
dative सामान्यायै (sāmānyāyai) सामान्याभ्याम् (sāmānyābhyām) सामान्याभ्यः (sāmānyābhyaḥ)
ablative सामान्यायाः (sāmānyāyāḥ)
सामान्यायै² (sāmānyāyai²)
सामान्याभ्याम् (sāmānyābhyām) सामान्याभ्यः (sāmānyābhyaḥ)
genitive सामान्यायाः (sāmānyāyāḥ)
सामान्यायै² (sāmānyāyai²)
सामान्ययोः (sāmānyayoḥ) सामान्यानाम् (sāmānyānām)
locative सामान्यायाम् (sāmānyāyām) सामान्ययोः (sāmānyayoḥ) सामान्यासु (sāmānyāsu)
vocative सामान्ये (sāmānye) सामान्ये (sāmānye) सामान्याः (sāmānyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सामान्य
singular dual plural
nominative सामान्यम् (sāmānyam) सामान्ये (sāmānye) सामान्यानि (sāmānyāni)
सामान्या¹ (sāmānyā¹)
accusative सामान्यम् (sāmānyam) सामान्ये (sāmānye) सामान्यानि (sāmānyāni)
सामान्या¹ (sāmānyā¹)
instrumental सामान्येन (sāmānyena) सामान्याभ्याम् (sāmānyābhyām) सामान्यैः (sāmānyaiḥ)
सामान्येभिः¹ (sāmānyebhiḥ¹)
dative सामान्याय (sāmānyāya) सामान्याभ्याम् (sāmānyābhyām) सामान्येभ्यः (sāmānyebhyaḥ)
ablative सामान्यात् (sāmānyāt) सामान्याभ्याम् (sāmānyābhyām) सामान्येभ्यः (sāmānyebhyaḥ)
genitive सामान्यस्य (sāmānyasya) सामान्ययोः (sāmānyayoḥ) सामान्यानाम् (sāmānyānām)
locative सामान्ये (sāmānye) सामान्ययोः (sāmānyayoḥ) सामान्येषु (sāmānyeṣu)
vocative सामान्य (sāmānya) सामान्ये (sāmānye) सामान्यानि (sāmānyāni)
सामान्या¹ (sāmānyā¹)
  • ¹Vedic