सायंकाल

Hindi

Etymology

Borrowed from Sanskrit सायंकाल (sāyaṃkāla).

Noun

सायंकाल • (sāyaṅkālm

  1. (formal) evening time
    Synonyms: संध्या (sandhyā), साँझ (sāñjh), शाम (śām)

Sanskrit

Alternative scripts

Etymology

From सायं (sāyaṃ) +‎ काल (kāla).

Pronunciation

Noun

सायंकाल • (sāyaṃkāla) stemn

  1. eventide, evening

Declension

Neuter a-stem declension of सायंकाल
singular dual plural
nominative सायंकालम् (sāyaṃkālam) सायंकाले (sāyaṃkāle) सायंकालानि (sāyaṃkālāni)
सायंकाला¹ (sāyaṃkālā¹)
accusative सायंकालम् (sāyaṃkālam) सायंकाले (sāyaṃkāle) सायंकालानि (sāyaṃkālāni)
सायंकाला¹ (sāyaṃkālā¹)
instrumental सायंकालेन (sāyaṃkālena) सायंकालाभ्याम् (sāyaṃkālābhyām) सायंकालैः (sāyaṃkālaiḥ)
सायंकालेभिः¹ (sāyaṃkālebhiḥ¹)
dative सायंकालाय (sāyaṃkālāya) सायंकालाभ्याम् (sāyaṃkālābhyām) सायंकालेभ्यः (sāyaṃkālebhyaḥ)
ablative सायंकालात् (sāyaṃkālāt) सायंकालाभ्याम् (sāyaṃkālābhyām) सायंकालेभ्यः (sāyaṃkālebhyaḥ)
genitive सायंकालस्य (sāyaṃkālasya) सायंकालयोः (sāyaṃkālayoḥ) सायंकालानाम् (sāyaṃkālānām)
locative सायंकाले (sāyaṃkāle) सायंकालयोः (sāyaṃkālayoḥ) सायंकालेषु (sāyaṃkāleṣu)
vocative सायंकाल (sāyaṃkāla) सायंकाले (sāyaṃkāle) सायंकालानि (sāyaṃkālāni)
सायंकाला¹ (sāyaṃkālā¹)
  • ¹Vedic

References