शाम

See also: शमा

Hindi

Pronunciation

  • (Delhi) IPA(key): /ʃɑːm/, [ʃä̃ːm]
  • Audio:(file)

Etymology 1

    Borrowed from Classical Persian شام (šām), from Proto-Iranian *xšáfnyah. Cognate with Sanskrit क्षप् (kṣap, night); despite phonetic and semantic similarity, not related to Sanskrit श्यामा (śyāmā, night, shadow), which derives from a different root.

    Noun

    शाम • (śāmf (Urdu spelling شام)

    1. evening
      Synonym: सांझ (sāñjh)
      क्या शाम का समय आपके अनुकूल होगा?
      kyā śām kā samay āpke anukūl hogā?
      Will a time in the evening suit you?
    Declension
    Declension of शाम (fem cons-stem)
    singular plural
    direct शाम
    śām
    शामें
    śāmẽ
    oblique शाम
    śām
    शामों
    śāmõ
    vocative शाम
    śām
    शामो
    śāmo

    Etymology 2

    Borrowed from Classical Persian شام (šām), from Arabic شَام (šām), originally meaning 'left-hand side', i.e. 'north' (when looking towards sunrise). Compare Gujarati શામ (śām).

    Proper noun

    शाम • (śāmf (Urdu spelling شام)

    1. Syria (a country in West Asia in the Middle East)

    Etymology 3

    From Sanskrit श्याम (śyāma).

    Proper noun

    शाम • (śāmm (Urdu spelling شام)

    1. an epithet of Krishna
    2. a male given name, Sham, from Sanskrit

    Etymology 4

    Inherited from Sanskrit शम्बा (śambā).

    Noun

    शाम • (śāmm (Urdu spelling شام)

    1. ferrule (of a stick, etc.), metal end
    Declension
    Declension of शाम (masc cons-stem)
    singular plural
    direct शाम
    śām
    शाम
    śām
    oblique शाम
    śām
    शामों
    śāmõ
    vocative शाम
    śām
    शामो
    śāmo

    References

    Sanskrit

    Alternative scripts

    Etymology

    Vṛddhi derivative the root शम् (śam).

    Pronunciation

    Adjective

    शाम • (śāmá) stem

    1. appeasing, curing, having curative properties

    Declension

    Masculine a-stem declension of शाम
    singular dual plural
    nominative शामः (śāmáḥ) शामौ (śāmaú)
    शामा¹ (śāmā́¹)
    शामाः (śāmā́ḥ)
    शामासः¹ (śāmā́saḥ¹)
    accusative शामम् (śāmám) शामौ (śāmaú)
    शामा¹ (śāmā́¹)
    शामान् (śāmā́n)
    instrumental शामेन (śāména) शामाभ्याम् (śāmā́bhyām) शामैः (śāmaíḥ)
    शामेभिः¹ (śāmébhiḥ¹)
    dative शामाय (śāmā́ya) शामाभ्याम् (śāmā́bhyām) शामेभ्यः (śāmébhyaḥ)
    ablative शामात् (śāmā́t) शामाभ्याम् (śāmā́bhyām) शामेभ्यः (śāmébhyaḥ)
    genitive शामस्य (śāmásya) शामयोः (śāmáyoḥ) शामानाम् (śāmā́nām)
    locative शामे (śāmé) शामयोः (śāmáyoḥ) शामेषु (śāméṣu)
    vocative शाम (śā́ma) शामौ (śā́mau)
    शामा¹ (śā́mā¹)
    शामाः (śā́māḥ)
    शामासः¹ (śā́māsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of शामा
    singular dual plural
    nominative शामा (śāmā́) शामे (śāmé) शामाः (śāmā́ḥ)
    accusative शामाम् (śāmā́m) शामे (śāmé) शामाः (śāmā́ḥ)
    instrumental शामया (śāmáyā)
    शामा¹ (śāmā́¹)
    शामाभ्याम् (śāmā́bhyām) शामाभिः (śāmā́bhiḥ)
    dative शामायै (śāmā́yai) शामाभ्याम् (śāmā́bhyām) शामाभ्यः (śāmā́bhyaḥ)
    ablative शामायाः (śāmā́yāḥ)
    शामायै² (śāmā́yai²)
    शामाभ्याम् (śāmā́bhyām) शामाभ्यः (śāmā́bhyaḥ)
    genitive शामायाः (śāmā́yāḥ)
    शामायै² (śāmā́yai²)
    शामयोः (śāmáyoḥ) शामानाम् (śāmā́nām)
    locative शामायाम् (śāmā́yām) शामयोः (śāmáyoḥ) शामासु (śāmā́su)
    vocative शामे (śā́me) शामे (śā́me) शामाः (śā́māḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of शाम
    singular dual plural
    nominative शामम् (śāmám) शामे (śāmé) शामानि (śāmā́ni)
    शामा¹ (śāmā́¹)
    accusative शामम् (śāmám) शामे (śāmé) शामानि (śāmā́ni)
    शामा¹ (śāmā́¹)
    instrumental शामेन (śāména) शामाभ्याम् (śāmā́bhyām) शामैः (śāmaíḥ)
    शामेभिः¹ (śāmébhiḥ¹)
    dative शामाय (śāmā́ya) शामाभ्याम् (śāmā́bhyām) शामेभ्यः (śāmébhyaḥ)
    ablative शामात् (śāmā́t) शामाभ्याम् (śāmā́bhyām) शामेभ्यः (śāmébhyaḥ)
    genitive शामस्य (śāmásya) शामयोः (śāmáyoḥ) शामानाम् (śāmā́nām)
    locative शामे (śāmé) शामयोः (śāmáyoḥ) शामेषु (śāméṣu)
    vocative शाम (śā́ma) शामे (śā́me) शामानि (śā́māni)
    शामा¹ (śā́mā¹)
    • ¹Vedic

    References