सुकुमार

Hindi

Etymology

Learned borrowing from Sanskrit सुकुमार (sukumāra, tender).

Pronunciation

  • (Delhi) IPA(key): /sʊ.kʊ.mɑːɾ/, [sʊ.kʊ.mäːɾ]

Adjective

सुकुमार • (sukumār) (indeclinable)

  1. soft, tender (especially of hands, feet, limbs), delicate
  2. youthful

References

Sanskrit

Alternative forms

Etymology

सु- (su-, well-) +‎ कुमार (kumāra, child).

Pronunciation

Adjective

सुकुमार • (sukumāra) stem

  1. very tender or delicate

Declension

Masculine a-stem declension of सुकुमार
singular dual plural
nominative सुकुमारः (sukumāraḥ) सुकुमारौ (sukumārau)
सुकुमारा¹ (sukumārā¹)
सुकुमाराः (sukumārāḥ)
सुकुमारासः¹ (sukumārāsaḥ¹)
accusative सुकुमारम् (sukumāram) सुकुमारौ (sukumārau)
सुकुमारा¹ (sukumārā¹)
सुकुमारान् (sukumārān)
instrumental सुकुमारेण (sukumāreṇa) सुकुमाराभ्याम् (sukumārābhyām) सुकुमारैः (sukumāraiḥ)
सुकुमारेभिः¹ (sukumārebhiḥ¹)
dative सुकुमाराय (sukumārāya) सुकुमाराभ्याम् (sukumārābhyām) सुकुमारेभ्यः (sukumārebhyaḥ)
ablative सुकुमारात् (sukumārāt) सुकुमाराभ्याम् (sukumārābhyām) सुकुमारेभ्यः (sukumārebhyaḥ)
genitive सुकुमारस्य (sukumārasya) सुकुमारयोः (sukumārayoḥ) सुकुमाराणाम् (sukumārāṇām)
locative सुकुमारे (sukumāre) सुकुमारयोः (sukumārayoḥ) सुकुमारेषु (sukumāreṣu)
vocative सुकुमार (sukumāra) सुकुमारौ (sukumārau)
सुकुमारा¹ (sukumārā¹)
सुकुमाराः (sukumārāḥ)
सुकुमारासः¹ (sukumārāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सुकुमारा
singular dual plural
nominative सुकुमारा (sukumārā) सुकुमारे (sukumāre) सुकुमाराः (sukumārāḥ)
accusative सुकुमाराम् (sukumārām) सुकुमारे (sukumāre) सुकुमाराः (sukumārāḥ)
instrumental सुकुमारया (sukumārayā)
सुकुमारा¹ (sukumārā¹)
सुकुमाराभ्याम् (sukumārābhyām) सुकुमाराभिः (sukumārābhiḥ)
dative सुकुमारायै (sukumārāyai) सुकुमाराभ्याम् (sukumārābhyām) सुकुमाराभ्यः (sukumārābhyaḥ)
ablative सुकुमारायाः (sukumārāyāḥ)
सुकुमारायै² (sukumārāyai²)
सुकुमाराभ्याम् (sukumārābhyām) सुकुमाराभ्यः (sukumārābhyaḥ)
genitive सुकुमारायाः (sukumārāyāḥ)
सुकुमारायै² (sukumārāyai²)
सुकुमारयोः (sukumārayoḥ) सुकुमाराणाम् (sukumārāṇām)
locative सुकुमारायाम् (sukumārāyām) सुकुमारयोः (sukumārayoḥ) सुकुमारासु (sukumārāsu)
vocative सुकुमारे (sukumāre) सुकुमारे (sukumāre) सुकुमाराः (sukumārāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुकुमार
singular dual plural
nominative सुकुमारम् (sukumāram) सुकुमारे (sukumāre) सुकुमाराणि (sukumārāṇi)
सुकुमारा¹ (sukumārā¹)
accusative सुकुमारम् (sukumāram) सुकुमारे (sukumāre) सुकुमाराणि (sukumārāṇi)
सुकुमारा¹ (sukumārā¹)
instrumental सुकुमारेण (sukumāreṇa) सुकुमाराभ्याम् (sukumārābhyām) सुकुमारैः (sukumāraiḥ)
सुकुमारेभिः¹ (sukumārebhiḥ¹)
dative सुकुमाराय (sukumārāya) सुकुमाराभ्याम् (sukumārābhyām) सुकुमारेभ्यः (sukumārebhyaḥ)
ablative सुकुमारात् (sukumārāt) सुकुमाराभ्याम् (sukumārābhyām) सुकुमारेभ्यः (sukumārebhyaḥ)
genitive सुकुमारस्य (sukumārasya) सुकुमारयोः (sukumārayoḥ) सुकुमाराणाम् (sukumārāṇām)
locative सुकुमारे (sukumāre) सुकुमारयोः (sukumārayoḥ) सुकुमारेषु (sukumāreṣu)
vocative सुकुमार (sukumāra) सुकुमारे (sukumāre) सुकुमाराणि (sukumārāṇi)
सुकुमारा¹ (sukumārā¹)
  • ¹Vedic

References