सुपर्ण

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hsu-parnás. Cognate with Avestan 𐬵𐬎𐬞𐬀𐬭𐬆𐬥𐬀 (huparəna, having beautiful wings). By surface analysis, सु- (su-, good, beautiful) +‎ पर्ण (parṇa, wing, feather).

Pronunciation

Adjective

सुपर्ण • (suparṇá) stem

  1. having beautiful wings

Declension

Masculine a-stem declension of सुपर्ण
singular dual plural
nominative सुपर्णः (suparṇáḥ) सुपर्णौ (suparṇaú)
सुपर्णा¹ (suparṇā́¹)
सुपर्णाः (suparṇā́ḥ)
सुपर्णासः¹ (suparṇā́saḥ¹)
accusative सुपर्णम् (suparṇám) सुपर्णौ (suparṇaú)
सुपर्णा¹ (suparṇā́¹)
सुपर्णान् (suparṇā́n)
instrumental सुपर्णेन (suparṇéna) सुपर्णाभ्याम् (suparṇā́bhyām) सुपर्णैः (suparṇaíḥ)
सुपर्णेभिः¹ (suparṇébhiḥ¹)
dative सुपर्णाय (suparṇā́ya) सुपर्णाभ्याम् (suparṇā́bhyām) सुपर्णेभ्यः (suparṇébhyaḥ)
ablative सुपर्णात् (suparṇā́t) सुपर्णाभ्याम् (suparṇā́bhyām) सुपर्णेभ्यः (suparṇébhyaḥ)
genitive सुपर्णस्य (suparṇásya) सुपर्णयोः (suparṇáyoḥ) सुपर्णानाम् (suparṇā́nām)
locative सुपर्णे (suparṇé) सुपर्णयोः (suparṇáyoḥ) सुपर्णेषु (suparṇéṣu)
vocative सुपर्ण (súparṇa) सुपर्णौ (súparṇau)
सुपर्णा¹ (súparṇā¹)
सुपर्णाः (súparṇāḥ)
सुपर्णासः¹ (súparṇāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of सुपर्णी
singular dual plural
nominative सुपर्णी (suparṇī́) सुपर्ण्यौ (suparṇyaù)
सुपर्णी¹ (suparṇī́¹)
सुपर्ण्यः (suparṇyàḥ)
सुपर्णीः¹ (suparṇī́ḥ¹)
accusative सुपर्णीम् (suparṇī́m) सुपर्ण्यौ (suparṇyaù)
सुपर्णी¹ (suparṇī́¹)
सुपर्णीः (suparṇī́ḥ)
instrumental सुपर्ण्या (suparṇyā́) सुपर्णीभ्याम् (suparṇī́bhyām) सुपर्णीभिः (suparṇī́bhiḥ)
dative सुपर्ण्यै (suparṇyaí) सुपर्णीभ्याम् (suparṇī́bhyām) सुपर्णीभ्यः (suparṇī́bhyaḥ)
ablative सुपर्ण्याः (suparṇyā́ḥ)
सुपर्ण्यै² (suparṇyaí²)
सुपर्णीभ्याम् (suparṇī́bhyām) सुपर्णीभ्यः (suparṇī́bhyaḥ)
genitive सुपर्ण्याः (suparṇyā́ḥ)
सुपर्ण्यै² (suparṇyaí²)
सुपर्ण्योः (suparṇyóḥ) सुपर्णीनाम् (suparṇī́nām)
locative सुपर्ण्याम् (suparṇyā́m) सुपर्ण्योः (suparṇyóḥ) सुपर्णीषु (suparṇī́ṣu)
vocative सुपर्णि (súparṇi) सुपर्ण्यौ (súparṇyau)
सुपर्णी¹ (súparṇī¹)
सुपर्ण्यः (súparṇyaḥ)
सुपर्णीः¹ (súparṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुपर्ण
singular dual plural
nominative सुपर्णम् (suparṇám) सुपर्णे (suparṇé) सुपर्णानि (suparṇā́ni)
सुपर्णा¹ (suparṇā́¹)
accusative सुपर्णम् (suparṇám) सुपर्णे (suparṇé) सुपर्णानि (suparṇā́ni)
सुपर्णा¹ (suparṇā́¹)
instrumental सुपर्णेन (suparṇéna) सुपर्णाभ्याम् (suparṇā́bhyām) सुपर्णैः (suparṇaíḥ)
सुपर्णेभिः¹ (suparṇébhiḥ¹)
dative सुपर्णाय (suparṇā́ya) सुपर्णाभ्याम् (suparṇā́bhyām) सुपर्णेभ्यः (suparṇébhyaḥ)
ablative सुपर्णात् (suparṇā́t) सुपर्णाभ्याम् (suparṇā́bhyām) सुपर्णेभ्यः (suparṇébhyaḥ)
genitive सुपर्णस्य (suparṇásya) सुपर्णयोः (suparṇáyoḥ) सुपर्णानाम् (suparṇā́nām)
locative सुपर्णे (suparṇé) सुपर्णयोः (suparṇáyoḥ) सुपर्णेषु (suparṇéṣu)
vocative सुपर्ण (súparṇa) सुपर्णे (súparṇe) सुपर्णानि (súparṇāni)
सुपर्णा¹ (súparṇā¹)
  • ¹Vedic

Noun

सुपर्ण • (suparṇá) stemm

  1. any large bird of prey:
    1. an eagle
      • c. 1500 BCE – 1000 BCE, Ṛgveda 7.104.22:
        उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम्।
        सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र॥
        ulūkayātuṃ śuśulūkayātuṃ jahi śvayātumuta kokayātum.
        suparṇayātumuta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra.
        Destroy the demon disguised as an owl or owlet, destroy him disguised as dog or cuckoo.
        Destroy him shaped as an eagle or as a vulture as with a stone, O Indra, crush the demon.
    2. a vulture
  2. a mythical or supernatural bird

Declension

Masculine a-stem declension of सुपर्ण
singular dual plural
nominative सुपर्णः (suparṇáḥ) सुपर्णौ (suparṇaú)
सुपर्णा¹ (suparṇā́¹)
सुपर्णाः (suparṇā́ḥ)
सुपर्णासः¹ (suparṇā́saḥ¹)
accusative सुपर्णम् (suparṇám) सुपर्णौ (suparṇaú)
सुपर्णा¹ (suparṇā́¹)
सुपर्णान् (suparṇā́n)
instrumental सुपर्णेन (suparṇéna) सुपर्णाभ्याम् (suparṇā́bhyām) सुपर्णैः (suparṇaíḥ)
सुपर्णेभिः¹ (suparṇébhiḥ¹)
dative सुपर्णाय (suparṇā́ya) सुपर्णाभ्याम् (suparṇā́bhyām) सुपर्णेभ्यः (suparṇébhyaḥ)
ablative सुपर्णात् (suparṇā́t) सुपर्णाभ्याम् (suparṇā́bhyām) सुपर्णेभ्यः (suparṇébhyaḥ)
genitive सुपर्णस्य (suparṇásya) सुपर्णयोः (suparṇáyoḥ) सुपर्णानाम् (suparṇā́nām)
locative सुपर्णे (suparṇé) सुपर्णयोः (suparṇáyoḥ) सुपर्णेषु (suparṇéṣu)
vocative सुपर्ण (súparṇa) सुपर्णौ (súparṇau)
सुपर्णा¹ (súparṇā¹)
सुपर्णाः (súparṇāḥ)
सुपर्णासः¹ (súparṇāsaḥ¹)
  • ¹Vedic

Descendants

  • Pali: supaṇṇa
    • Tamil: சுவணம் (cuvaṇam), உவணம் (uvaṇam)

References