सुपार

Sanskrit

FWOTD – 30 June 2022

Alternative scripts

Etymology

From सु- (su-, good, easy) +‎ पार (pāra, crossing, bringing across; opposite side; end or limit, utmost limit, fullest extend).

Pronunciation

Adjective

सुपार • (supārá) stem

  1. easy to be crossed or traversed
    • c. 1500 BCE – 1000 BCE, Ṛgveda 8.96.1:
      अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्याः सुवाचः ।
      अस्मा आपो मातरः सप्त तस्थुर्नृभ्यस्तराय सिन्धवः सुपाराः
      asmā uṣāsa ātiranta yāmamindrāya naktamūrmyāḥ suvācaḥ.
      asmā āpo mātaraḥ sapta tasthurnṛbhyastarāya sindhavaḥ supārāḥ.
      For him, the dawns prolonged their rising; for Indra, the nights uttered auspicious voices by night;
      for him, the waters, the seven water mothers, stood, easy to be crossed by men.
  2. passing quickly (of rain)
  3. leading to prosperity or success; leading away from distress
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.47.7:
      इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ ।
      भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः ॥
      indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo accha.
      bhavā supāro atipārayo no bhavā sunītiruta vāmanītiḥ.
      Look out for us, O Indra, as our Leader, and guide us on to gain yet goodlier treasure.
      Excellent Guardian, bear us well through peril, and lead us on to wealth with careful guidance.

Declension

Masculine a-stem declension of सुपार
singular dual plural
nominative सुपारः (supāráḥ) सुपारौ (supāraú)
सुपारा¹ (supārā́¹)
सुपाराः (supārā́ḥ)
सुपारासः¹ (supārā́saḥ¹)
accusative सुपारम् (supārám) सुपारौ (supāraú)
सुपारा¹ (supārā́¹)
सुपारान् (supārā́n)
instrumental सुपारेण (supāréṇa) सुपाराभ्याम् (supārā́bhyām) सुपारैः (supāraíḥ)
सुपारेभिः¹ (supārébhiḥ¹)
dative सुपाराय (supārā́ya) सुपाराभ्याम् (supārā́bhyām) सुपारेभ्यः (supārébhyaḥ)
ablative सुपारात् (supārā́t) सुपाराभ्याम् (supārā́bhyām) सुपारेभ्यः (supārébhyaḥ)
genitive सुपारस्य (supārásya) सुपारयोः (supāráyoḥ) सुपाराणाम् (supārā́ṇām)
locative सुपारे (supāré) सुपारयोः (supāráyoḥ) सुपारेषु (supāréṣu)
vocative सुपार (súpāra) सुपारौ (súpārau)
सुपारा¹ (súpārā¹)
सुपाराः (súpārāḥ)
सुपारासः¹ (súpārāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सुपारा
singular dual plural
nominative सुपारा (supārā́) सुपारे (supāré) सुपाराः (supārā́ḥ)
accusative सुपाराम् (supārā́m) सुपारे (supāré) सुपाराः (supārā́ḥ)
instrumental सुपारया (supāráyā)
सुपारा¹ (supārā́¹)
सुपाराभ्याम् (supārā́bhyām) सुपाराभिः (supārā́bhiḥ)
dative सुपारायै (supārā́yai) सुपाराभ्याम् (supārā́bhyām) सुपाराभ्यः (supārā́bhyaḥ)
ablative सुपारायाः (supārā́yāḥ)
सुपारायै² (supārā́yai²)
सुपाराभ्याम् (supārā́bhyām) सुपाराभ्यः (supārā́bhyaḥ)
genitive सुपारायाः (supārā́yāḥ)
सुपारायै² (supārā́yai²)
सुपारयोः (supāráyoḥ) सुपाराणाम् (supārā́ṇām)
locative सुपारायाम् (supārā́yām) सुपारयोः (supāráyoḥ) सुपारासु (supārā́su)
vocative सुपारे (súpāre) सुपारे (súpāre) सुपाराः (súpārāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुपार
singular dual plural
nominative सुपारम् (supārám) सुपारे (supāré) सुपाराणि (supārā́ṇi)
सुपारा¹ (supārā́¹)
accusative सुपारम् (supārám) सुपारे (supāré) सुपाराणि (supārā́ṇi)
सुपारा¹ (supārā́¹)
instrumental सुपारेण (supāréṇa) सुपाराभ्याम् (supārā́bhyām) सुपारैः (supāraíḥ)
सुपारेभिः¹ (supārébhiḥ¹)
dative सुपाराय (supārā́ya) सुपाराभ्याम् (supārā́bhyām) सुपारेभ्यः (supārébhyaḥ)
ablative सुपारात् (supārā́t) सुपाराभ्याम् (supārā́bhyām) सुपारेभ्यः (supārébhyaḥ)
genitive सुपारस्य (supārásya) सुपारयोः (supāráyoḥ) सुपाराणाम् (supārā́ṇām)
locative सुपारे (supāré) सुपारयोः (supāráyoḥ) सुपारेषु (supāréṣu)
vocative सुपार (súpāra) सुपारे (súpāre) सुपाराणि (súpārāṇi)
सुपारा¹ (súpārā¹)
  • ¹Vedic

References