सुभद्र

Sanskrit

Etymology

From Proto-Indo-Iranian *Hsúbʰadras, from *bʰadrás (fortunate, auspicious, blessed). Cognate with Avestan 𐬵𐬎𐬠𐬀𐬜𐬭𐬀 (hubaδra). See भद्र (bhadra) for more.

Pronunciation

Adjective

सुभद्र • (súbhadra) stem

  1. very auspicious or fortunate; very glorious or splendid

Declension

Masculine a-stem declension of सुभद्र
singular dual plural
nominative सुभद्रः (súbhadraḥ) सुभद्रौ (súbhadrau)
सुभद्रा¹ (súbhadrā¹)
सुभद्राः (súbhadrāḥ)
सुभद्रासः¹ (súbhadrāsaḥ¹)
accusative सुभद्रम् (súbhadram) सुभद्रौ (súbhadrau)
सुभद्रा¹ (súbhadrā¹)
सुभद्रान् (súbhadrān)
instrumental सुभद्रेण (súbhadreṇa) सुभद्राभ्याम् (súbhadrābhyām) सुभद्रैः (súbhadraiḥ)
सुभद्रेभिः¹ (súbhadrebhiḥ¹)
dative सुभद्राय (súbhadrāya) सुभद्राभ्याम् (súbhadrābhyām) सुभद्रेभ्यः (súbhadrebhyaḥ)
ablative सुभद्रात् (súbhadrāt) सुभद्राभ्याम् (súbhadrābhyām) सुभद्रेभ्यः (súbhadrebhyaḥ)
genitive सुभद्रस्य (súbhadrasya) सुभद्रयोः (súbhadrayoḥ) सुभद्राणाम् (súbhadrāṇām)
locative सुभद्रे (súbhadre) सुभद्रयोः (súbhadrayoḥ) सुभद्रेषु (súbhadreṣu)
vocative सुभद्र (súbhadra) सुभद्रौ (súbhadrau)
सुभद्रा¹ (súbhadrā¹)
सुभद्राः (súbhadrāḥ)
सुभद्रासः¹ (súbhadrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सुभद्रा
singular dual plural
nominative सुभद्रा (súbhadrā) सुभद्रे (súbhadre) सुभद्राः (súbhadrāḥ)
accusative सुभद्राम् (súbhadrām) सुभद्रे (súbhadre) सुभद्राः (súbhadrāḥ)
instrumental सुभद्रया (súbhadrayā)
सुभद्रा¹ (súbhadrā¹)
सुभद्राभ्याम् (súbhadrābhyām) सुभद्राभिः (súbhadrābhiḥ)
dative सुभद्रायै (súbhadrāyai) सुभद्राभ्याम् (súbhadrābhyām) सुभद्राभ्यः (súbhadrābhyaḥ)
ablative सुभद्रायाः (súbhadrāyāḥ)
सुभद्रायै² (súbhadrāyai²)
सुभद्राभ्याम् (súbhadrābhyām) सुभद्राभ्यः (súbhadrābhyaḥ)
genitive सुभद्रायाः (súbhadrāyāḥ)
सुभद्रायै² (súbhadrāyai²)
सुभद्रयोः (súbhadrayoḥ) सुभद्राणाम् (súbhadrāṇām)
locative सुभद्रायाम् (súbhadrāyām) सुभद्रयोः (súbhadrayoḥ) सुभद्रासु (súbhadrāsu)
vocative सुभद्रे (súbhadre) सुभद्रे (súbhadre) सुभद्राः (súbhadrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुभद्र
singular dual plural
nominative सुभद्रम् (súbhadram) सुभद्रे (súbhadre) सुभद्राणि (súbhadrāṇi)
सुभद्रा¹ (súbhadrā¹)
accusative सुभद्रम् (súbhadram) सुभद्रे (súbhadre) सुभद्राणि (súbhadrāṇi)
सुभद्रा¹ (súbhadrā¹)
instrumental सुभद्रेण (súbhadreṇa) सुभद्राभ्याम् (súbhadrābhyām) सुभद्रैः (súbhadraiḥ)
सुभद्रेभिः¹ (súbhadrebhiḥ¹)
dative सुभद्राय (súbhadrāya) सुभद्राभ्याम् (súbhadrābhyām) सुभद्रेभ्यः (súbhadrebhyaḥ)
ablative सुभद्रात् (súbhadrāt) सुभद्राभ्याम् (súbhadrābhyām) सुभद्रेभ्यः (súbhadrebhyaḥ)
genitive सुभद्रस्य (súbhadrasya) सुभद्रयोः (súbhadrayoḥ) सुभद्राणाम् (súbhadrāṇām)
locative सुभद्रे (súbhadre) सुभद्रयोः (súbhadrayoḥ) सुभद्रेषु (súbhadreṣu)
vocative सुभद्र (súbhadra) सुभद्रे (súbhadre) सुभद्राणि (súbhadrāṇi)
सुभद्रा¹ (súbhadrā¹)
  • ¹Vedic