सुभद्र
Sanskrit
Etymology
From Proto-Indo-Iranian *Hsúbʰadras, from *bʰadrás (“fortunate, auspicious, blessed”). Cognate with Avestan 𐬵𐬎𐬠𐬀𐬜𐬭𐬀 (hubaδra). See भद्र (bhadra) for more.
Pronunciation
- (Vedic) IPA(key): /sú.bʱɐd.ɾɐ/
- (Classical Sanskrit) IPA(key): /s̪u.bʱɐd̪.ɾɐ/
Adjective
सुभद्र • (súbhadra) stem
- very auspicious or fortunate; very glorious or splendid
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | सुभद्रः (súbhadraḥ) | सुभद्रौ (súbhadrau) सुभद्रा¹ (súbhadrā¹) |
सुभद्राः (súbhadrāḥ) सुभद्रासः¹ (súbhadrāsaḥ¹) |
| accusative | सुभद्रम् (súbhadram) | सुभद्रौ (súbhadrau) सुभद्रा¹ (súbhadrā¹) |
सुभद्रान् (súbhadrān) |
| instrumental | सुभद्रेण (súbhadreṇa) | सुभद्राभ्याम् (súbhadrābhyām) | सुभद्रैः (súbhadraiḥ) सुभद्रेभिः¹ (súbhadrebhiḥ¹) |
| dative | सुभद्राय (súbhadrāya) | सुभद्राभ्याम् (súbhadrābhyām) | सुभद्रेभ्यः (súbhadrebhyaḥ) |
| ablative | सुभद्रात् (súbhadrāt) | सुभद्राभ्याम् (súbhadrābhyām) | सुभद्रेभ्यः (súbhadrebhyaḥ) |
| genitive | सुभद्रस्य (súbhadrasya) | सुभद्रयोः (súbhadrayoḥ) | सुभद्राणाम् (súbhadrāṇām) |
| locative | सुभद्रे (súbhadre) | सुभद्रयोः (súbhadrayoḥ) | सुभद्रेषु (súbhadreṣu) |
| vocative | सुभद्र (súbhadra) | सुभद्रौ (súbhadrau) सुभद्रा¹ (súbhadrā¹) |
सुभद्राः (súbhadrāḥ) सुभद्रासः¹ (súbhadrāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | सुभद्रा (súbhadrā) | सुभद्रे (súbhadre) | सुभद्राः (súbhadrāḥ) |
| accusative | सुभद्राम् (súbhadrām) | सुभद्रे (súbhadre) | सुभद्राः (súbhadrāḥ) |
| instrumental | सुभद्रया (súbhadrayā) सुभद्रा¹ (súbhadrā¹) |
सुभद्राभ्याम् (súbhadrābhyām) | सुभद्राभिः (súbhadrābhiḥ) |
| dative | सुभद्रायै (súbhadrāyai) | सुभद्राभ्याम् (súbhadrābhyām) | सुभद्राभ्यः (súbhadrābhyaḥ) |
| ablative | सुभद्रायाः (súbhadrāyāḥ) सुभद्रायै² (súbhadrāyai²) |
सुभद्राभ्याम् (súbhadrābhyām) | सुभद्राभ्यः (súbhadrābhyaḥ) |
| genitive | सुभद्रायाः (súbhadrāyāḥ) सुभद्रायै² (súbhadrāyai²) |
सुभद्रयोः (súbhadrayoḥ) | सुभद्राणाम् (súbhadrāṇām) |
| locative | सुभद्रायाम् (súbhadrāyām) | सुभद्रयोः (súbhadrayoḥ) | सुभद्रासु (súbhadrāsu) |
| vocative | सुभद्रे (súbhadre) | सुभद्रे (súbhadre) | सुभद्राः (súbhadrāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | सुभद्रम् (súbhadram) | सुभद्रे (súbhadre) | सुभद्राणि (súbhadrāṇi) सुभद्रा¹ (súbhadrā¹) |
| accusative | सुभद्रम् (súbhadram) | सुभद्रे (súbhadre) | सुभद्राणि (súbhadrāṇi) सुभद्रा¹ (súbhadrā¹) |
| instrumental | सुभद्रेण (súbhadreṇa) | सुभद्राभ्याम् (súbhadrābhyām) | सुभद्रैः (súbhadraiḥ) सुभद्रेभिः¹ (súbhadrebhiḥ¹) |
| dative | सुभद्राय (súbhadrāya) | सुभद्राभ्याम् (súbhadrābhyām) | सुभद्रेभ्यः (súbhadrebhyaḥ) |
| ablative | सुभद्रात् (súbhadrāt) | सुभद्राभ्याम् (súbhadrābhyām) | सुभद्रेभ्यः (súbhadrebhyaḥ) |
| genitive | सुभद्रस्य (súbhadrasya) | सुभद्रयोः (súbhadrayoḥ) | सुभद्राणाम् (súbhadrāṇām) |
| locative | सुभद्रे (súbhadre) | सुभद्रयोः (súbhadrayoḥ) | सुभद्रेषु (súbhadreṣu) |
| vocative | सुभद्र (súbhadra) | सुभद्रे (súbhadre) | सुभद्राणि (súbhadrāṇi) सुभद्रा¹ (súbhadrā¹) |
- ¹Vedic