भद्र

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *bʰadrás (auspicious, fortunate, happy), from Proto-Indo-European *bʰn̥d-ró-s, from the root *bʰend- (to be happy, glad).[1][2] Cognate with Avestan 𐬵𐬎𐬠𐬀𐬜𐬭𐬀 (hubaδra, fortunate). Alternatively, Proto-Indo-Iranian *bʰadrás has been connected to Proto-Germanic *batizô (better), from a Proto-Indo-European root *bʰed-.[3]

Pronunciation

Adjective

भद्र • (bhadrá) stem

  1. blessed, auspicious, fortunate, prosperous, happy
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.89.1:
      आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिदः॑।
      दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे॥
      ā́ no bhadrā́ḥ krátavo yantu viśvátóʼdabdhāso áparītāsa udbhídaḥ.
      devā́ no yáthā sádamídvṛdhé ásannáprāyuvo rakṣitā́ro divédive.
      May auspicious works, unmolested, unimpeded, and subversive of foes, come to us from every quarter; may the gods, turning not away from us, but granting us protection day by day, be ever with us for our advancement.
  2. good, gracious, friendly, kind
  3. excellent, fair, beautiful, lovely, pleasant, dear

Declension

Masculine a-stem declension of भद्र
singular dual plural
nominative भद्रः (bhadráḥ) भद्रौ (bhadraú)
भद्रा¹ (bhadrā́¹)
भद्राः (bhadrā́ḥ)
भद्रासः¹ (bhadrā́saḥ¹)
accusative भद्रम् (bhadrám) भद्रौ (bhadraú)
भद्रा¹ (bhadrā́¹)
भद्रान् (bhadrā́n)
instrumental भद्रेण (bhadréṇa) भद्राभ्याम् (bhadrā́bhyām) भद्रैः (bhadraíḥ)
भद्रेभिः¹ (bhadrébhiḥ¹)
dative भद्राय (bhadrā́ya) भद्राभ्याम् (bhadrā́bhyām) भद्रेभ्यः (bhadrébhyaḥ)
ablative भद्रात् (bhadrā́t) भद्राभ्याम् (bhadrā́bhyām) भद्रेभ्यः (bhadrébhyaḥ)
genitive भद्रस्य (bhadrásya) भद्रयोः (bhadráyoḥ) भद्राणाम् (bhadrā́ṇām)
locative भद्रे (bhadré) भद्रयोः (bhadráyoḥ) भद्रेषु (bhadréṣu)
vocative भद्र (bhádra) भद्रौ (bhádrau)
भद्रा¹ (bhádrā¹)
भद्राः (bhádrāḥ)
भद्रासः¹ (bhádrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of भद्रा
singular dual plural
nominative भद्रा (bhadrā́) भद्रे (bhadré) भद्राः (bhadrā́ḥ)
accusative भद्राम् (bhadrā́m) भद्रे (bhadré) भद्राः (bhadrā́ḥ)
instrumental भद्रया (bhadráyā)
भद्रा¹ (bhadrā́¹)
भद्राभ्याम् (bhadrā́bhyām) भद्राभिः (bhadrā́bhiḥ)
dative भद्रायै (bhadrā́yai) भद्राभ्याम् (bhadrā́bhyām) भद्राभ्यः (bhadrā́bhyaḥ)
ablative भद्रायाः (bhadrā́yāḥ)
भद्रायै² (bhadrā́yai²)
भद्राभ्याम् (bhadrā́bhyām) भद्राभ्यः (bhadrā́bhyaḥ)
genitive भद्रायाः (bhadrā́yāḥ)
भद्रायै² (bhadrā́yai²)
भद्रयोः (bhadráyoḥ) भद्राणाम् (bhadrā́ṇām)
locative भद्रायाम् (bhadrā́yām) भद्रयोः (bhadráyoḥ) भद्रासु (bhadrā́su)
vocative भद्रे (bhádre) भद्रे (bhádre) भद्राः (bhádrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भद्र
singular dual plural
nominative भद्रम् (bhadrám) भद्रे (bhadré) भद्राणि (bhadrā́ṇi)
भद्रा¹ (bhadrā́¹)
accusative भद्रम् (bhadrám) भद्रे (bhadré) भद्राणि (bhadrā́ṇi)
भद्रा¹ (bhadrā́¹)
instrumental भद्रेण (bhadréṇa) भद्राभ्याम् (bhadrā́bhyām) भद्रैः (bhadraíḥ)
भद्रेभिः¹ (bhadrébhiḥ¹)
dative भद्राय (bhadrā́ya) भद्राभ्याम् (bhadrā́bhyām) भद्रेभ्यः (bhadrébhyaḥ)
ablative भद्रात् (bhadrā́t) भद्राभ्याम् (bhadrā́bhyām) भद्रेभ्यः (bhadrébhyaḥ)
genitive भद्रस्य (bhadrásya) भद्रयोः (bhadráyoḥ) भद्राणाम् (bhadrā́ṇām)
locative भद्रे (bhadré) भद्रयोः (bhadráyoḥ) भद्रेषु (bhadréṣu)
vocative भद्र (bhádra) भद्रे (bhádre) भद्राणि (bhádrāṇi)
भद्रा¹ (bhádrā¹)
  • ¹Vedic

Noun

भद्र • (bhadrá) stemn

  1. prosperity, happiness, health, welfare, good fortune

Declension

Neuter a-stem declension of भद्र
singular dual plural
nominative भद्रम् (bhadrám) भद्रे (bhadré) भद्राणि (bhadrā́ṇi)
भद्रा¹ (bhadrā́¹)
accusative भद्रम् (bhadrám) भद्रे (bhadré) भद्राणि (bhadrā́ṇi)
भद्रा¹ (bhadrā́¹)
instrumental भद्रेण (bhadréṇa) भद्राभ्याम् (bhadrā́bhyām) भद्रैः (bhadraíḥ)
भद्रेभिः¹ (bhadrébhiḥ¹)
dative भद्राय (bhadrā́ya) भद्राभ्याम् (bhadrā́bhyām) भद्रेभ्यः (bhadrébhyaḥ)
ablative भद्रात् (bhadrā́t) भद्राभ्याम् (bhadrā́bhyām) भद्रेभ्यः (bhadrébhyaḥ)
genitive भद्रस्य (bhadrásya) भद्रयोः (bhadráyoḥ) भद्राणाम् (bhadrā́ṇām)
locative भद्रे (bhadré) भद्रयोः (bhadráyoḥ) भद्रेषु (bhadréṣu)
vocative भद्र (bhádra) भद्रे (bhádre) भद्राणि (bhádrāṇi)
भद्रा¹ (bhádrā¹)
  • ¹Vedic

Derived terms

Descendants

  • Paisaci Prakrit:
    • Punjabi: ਭੱਦਰ (bhaddar)
  • Pali: bhadda
  • Tamil: பத்திரம் (pattiram)

Noun

भद्र • (bhadrá) stemm

  1. a sanctimonious hypocrite

Declension

Masculine a-stem declension of भद्र
singular dual plural
nominative भद्रः (bhadráḥ) भद्रौ (bhadraú)
भद्रा¹ (bhadrā́¹)
भद्राः (bhadrā́ḥ)
भद्रासः¹ (bhadrā́saḥ¹)
accusative भद्रम् (bhadrám) भद्रौ (bhadraú)
भद्रा¹ (bhadrā́¹)
भद्रान् (bhadrā́n)
instrumental भद्रेण (bhadréṇa) भद्राभ्याम् (bhadrā́bhyām) भद्रैः (bhadraíḥ)
भद्रेभिः¹ (bhadrébhiḥ¹)
dative भद्राय (bhadrā́ya) भद्राभ्याम् (bhadrā́bhyām) भद्रेभ्यः (bhadrébhyaḥ)
ablative भद्रात् (bhadrā́t) भद्राभ्याम् (bhadrā́bhyām) भद्रेभ्यः (bhadrébhyaḥ)
genitive भद्रस्य (bhadrásya) भद्रयोः (bhadráyoḥ) भद्राणाम् (bhadrā́ṇām)
locative भद्रे (bhadré) भद्रयोः (bhadráyoḥ) भद्रेषु (bhadréṣu)
vocative भद्र (bhádra) भद्रौ (bhádrau)
भद्रा¹ (bhádrā¹)
भद्राः (bhádrāḥ)
भद्रासः¹ (bhádrāsaḥ¹)
  • ¹Vedic

Proper noun

भद्र • (bhadrá) stemm

  1. (Hinduism) an epithet of Shiva
  2. name of one of the eight principal wives of Krishna

Declension

Masculine a-stem declension of भद्र
singular dual plural
nominative भद्रः (bhadráḥ) भद्रौ (bhadraú)
भद्रा¹ (bhadrā́¹)
भद्राः (bhadrā́ḥ)
भद्रासः¹ (bhadrā́saḥ¹)
accusative भद्रम् (bhadrám) भद्रौ (bhadraú)
भद्रा¹ (bhadrā́¹)
भद्रान् (bhadrā́n)
instrumental भद्रेण (bhadréṇa) भद्राभ्याम् (bhadrā́bhyām) भद्रैः (bhadraíḥ)
भद्रेभिः¹ (bhadrébhiḥ¹)
dative भद्राय (bhadrā́ya) भद्राभ्याम् (bhadrā́bhyām) भद्रेभ्यः (bhadrébhyaḥ)
ablative भद्रात् (bhadrā́t) भद्राभ्याम् (bhadrā́bhyām) भद्रेभ्यः (bhadrébhyaḥ)
genitive भद्रस्य (bhadrásya) भद्रयोः (bhadráyoḥ) भद्राणाम् (bhadrā́ṇām)
locative भद्रे (bhadré) भद्रयोः (bhadráyoḥ) भद्रेषु (bhadréṣu)
vocative भद्र (bhádra) भद्रौ (bhádrau)
भद्रा¹ (bhádrā¹)
भद्राः (bhádrāḥ)
भद्रासः¹ (bhádrāsaḥ¹)
  • ¹Vedic

References

  1. ^ Mayrhofer, Manfred (1996) “bhadrá”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume II, Heidelberg: Carl Winter Universitätsverlag, page 244
  2. ^ Rix, Helmut, editor (2001), “*bʰend-1”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 75
  3. ^ Kroonen, Guus (2013) “batiz”, in Etymological Dictionary of Proto-Germanic (Leiden Indo-European Etymological Dictionary Series; 11)‎[2], Leiden, Boston: Brill, →ISBN, page 55

Further reading