सुरम्य

Hindi

Etymology

Learned borrowing from Sanskrit सुरम्य (suramya). By surface analysis, सु- (su-) +‎ रम्य (ramya).

Pronunciation

  • (Delhi) IPA(key): /sʊ.ɾəm.jᵊ/, [sʊ.ɾɐ̃m.jᵊ]

Adjective

सुरम्य • (suramya) (indeclinable)

  1. very pleasing, delightful, beautiful

Proper noun

सुरम्य • (suramyam

  1. a male given name, Suramya, from Sanskrit

Declension

Declension of सुरम्य (masc cons-stem)
singular plural
direct सुरम्य
suramya
सुरम्य
suramya
oblique सुरम्य
suramya
सुरम्यों
suramyõ
vocative सुरम्य
suramya
सुरम्यो
suramyo

Further reading

Sanskrit

Alternative scripts

Etymology

From सु- (su-) +‎ रम् (ram) +‎ -य (-ya).

Pronunciation

Adjective

सुरम्य • (suramya) stem

  1. very pleasing, delightful, beautiful

Declension

Masculine a-stem declension of सुरम्य
singular dual plural
nominative सुरम्यः (suramyaḥ) सुरम्यौ (suramyau)
सुरम्या¹ (suramyā¹)
सुरम्याः (suramyāḥ)
सुरम्यासः¹ (suramyāsaḥ¹)
accusative सुरम्यम् (suramyam) सुरम्यौ (suramyau)
सुरम्या¹ (suramyā¹)
सुरम्यान् (suramyān)
instrumental सुरम्येण (suramyeṇa) सुरम्याभ्याम् (suramyābhyām) सुरम्यैः (suramyaiḥ)
सुरम्येभिः¹ (suramyebhiḥ¹)
dative सुरम्याय (suramyāya) सुरम्याभ्याम् (suramyābhyām) सुरम्येभ्यः (suramyebhyaḥ)
ablative सुरम्यात् (suramyāt) सुरम्याभ्याम् (suramyābhyām) सुरम्येभ्यः (suramyebhyaḥ)
genitive सुरम्यस्य (suramyasya) सुरम्ययोः (suramyayoḥ) सुरम्याणाम् (suramyāṇām)
locative सुरम्ये (suramye) सुरम्ययोः (suramyayoḥ) सुरम्येषु (suramyeṣu)
vocative सुरम्य (suramya) सुरम्यौ (suramyau)
सुरम्या¹ (suramyā¹)
सुरम्याः (suramyāḥ)
सुरम्यासः¹ (suramyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सुरम्या
singular dual plural
nominative सुरम्या (suramyā) सुरम्ये (suramye) सुरम्याः (suramyāḥ)
accusative सुरम्याम् (suramyām) सुरम्ये (suramye) सुरम्याः (suramyāḥ)
instrumental सुरम्यया (suramyayā)
सुरम्या¹ (suramyā¹)
सुरम्याभ्याम् (suramyābhyām) सुरम्याभिः (suramyābhiḥ)
dative सुरम्यायै (suramyāyai) सुरम्याभ्याम् (suramyābhyām) सुरम्याभ्यः (suramyābhyaḥ)
ablative सुरम्यायाः (suramyāyāḥ)
सुरम्यायै² (suramyāyai²)
सुरम्याभ्याम् (suramyābhyām) सुरम्याभ्यः (suramyābhyaḥ)
genitive सुरम्यायाः (suramyāyāḥ)
सुरम्यायै² (suramyāyai²)
सुरम्ययोः (suramyayoḥ) सुरम्याणाम् (suramyāṇām)
locative सुरम्यायाम् (suramyāyām) सुरम्ययोः (suramyayoḥ) सुरम्यासु (suramyāsu)
vocative सुरम्ये (suramye) सुरम्ये (suramye) सुरम्याः (suramyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुरम्य
singular dual plural
nominative सुरम्यम् (suramyam) सुरम्ये (suramye) सुरम्याणि (suramyāṇi)
सुरम्या¹ (suramyā¹)
accusative सुरम्यम् (suramyam) सुरम्ये (suramye) सुरम्याणि (suramyāṇi)
सुरम्या¹ (suramyā¹)
instrumental सुरम्येण (suramyeṇa) सुरम्याभ्याम् (suramyābhyām) सुरम्यैः (suramyaiḥ)
सुरम्येभिः¹ (suramyebhiḥ¹)
dative सुरम्याय (suramyāya) सुरम्याभ्याम् (suramyābhyām) सुरम्येभ्यः (suramyebhyaḥ)
ablative सुरम्यात् (suramyāt) सुरम्याभ्याम् (suramyābhyām) सुरम्येभ्यः (suramyebhyaḥ)
genitive सुरम्यस्य (suramyasya) सुरम्ययोः (suramyayoḥ) सुरम्याणाम् (suramyāṇām)
locative सुरम्ये (suramye) सुरम्ययोः (suramyayoḥ) सुरम्येषु (suramyeṣu)
vocative सुरम्य (suramya) सुरम्ये (suramye) सुरम्याणि (suramyāṇi)
सुरम्या¹ (suramyā¹)
  • ¹Vedic

Further reading