रम्य

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-European *h₁róm-yo-s, from *h₁rem- (to rest, to enjoy). The Sanskrit root is रम् (ram).

    Pronunciation

    Adjective

    रम्य • (ramyà) stem

    1. to be enjoyed, enjoyable, pleasing, delightful, beautiful

    Declension

    Masculine a-stem declension of रम्य
    singular dual plural
    nominative रम्यः (ramyàḥ) रम्यौ (ramyaù)
    रम्या¹ (ramyā̀¹)
    रम्याः (ramyā̀ḥ)
    रम्यासः¹ (ramyā̀saḥ¹)
    accusative रम्यम् (ramyàm) रम्यौ (ramyaù)
    रम्या¹ (ramyā̀¹)
    रम्यान् (ramyā̀n)
    instrumental रम्येण (ramyèṇa) रम्याभ्याम् (ramyā̀bhyām) रम्यैः (ramyaìḥ)
    रम्येभिः¹ (ramyèbhiḥ¹)
    dative रम्याय (ramyā̀ya) रम्याभ्याम् (ramyā̀bhyām) रम्येभ्यः (ramyèbhyaḥ)
    ablative रम्यात् (ramyā̀t) रम्याभ्याम् (ramyā̀bhyām) रम्येभ्यः (ramyèbhyaḥ)
    genitive रम्यस्य (ramyàsya) रम्ययोः (ramyàyoḥ) रम्याणाम् (ramyā̀ṇām)
    locative रम्ये (ramyè) रम्ययोः (ramyàyoḥ) रम्येषु (ramyèṣu)
    vocative रम्य (rámya) रम्यौ (rámyau)
    रम्या¹ (rámyā¹)
    रम्याः (rámyāḥ)
    रम्यासः¹ (rámyāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of रम्या
    singular dual plural
    nominative रम्या (ramyā̀) रम्ये (ramyè) रम्याः (ramyā̀ḥ)
    accusative रम्याम् (ramyā̀m) रम्ये (ramyè) रम्याः (ramyā̀ḥ)
    instrumental रम्यया (ramyàyā)
    रम्या¹ (ramyā̀¹)
    रम्याभ्याम् (ramyā̀bhyām) रम्याभिः (ramyā̀bhiḥ)
    dative रम्यायै (ramyā̀yai) रम्याभ्याम् (ramyā̀bhyām) रम्याभ्यः (ramyā̀bhyaḥ)
    ablative रम्यायाः (ramyā̀yāḥ)
    रम्यायै² (ramyā̀yai²)
    रम्याभ्याम् (ramyā̀bhyām) रम्याभ्यः (ramyā̀bhyaḥ)
    genitive रम्यायाः (ramyā̀yāḥ)
    रम्यायै² (ramyā̀yai²)
    रम्ययोः (ramyàyoḥ) रम्याणाम् (ramyā̀ṇām)
    locative रम्यायाम् (ramyā̀yām) रम्ययोः (ramyàyoḥ) रम्यासु (ramyā̀su)
    vocative रम्ये (rámye) रम्ये (rámye) रम्याः (rámyāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of रम्य
    singular dual plural
    nominative रम्यम् (ramyàm) रम्ये (ramyè) रम्याणि (ramyā̀ṇi)
    रम्या¹ (ramyā̀¹)
    accusative रम्यम् (ramyàm) रम्ये (ramyè) रम्याणि (ramyā̀ṇi)
    रम्या¹ (ramyā̀¹)
    instrumental रम्येण (ramyèṇa) रम्याभ्याम् (ramyā̀bhyām) रम्यैः (ramyaìḥ)
    रम्येभिः¹ (ramyèbhiḥ¹)
    dative रम्याय (ramyā̀ya) रम्याभ्याम् (ramyā̀bhyām) रम्येभ्यः (ramyèbhyaḥ)
    ablative रम्यात् (ramyā̀t) रम्याभ्याम् (ramyā̀bhyām) रम्येभ्यः (ramyèbhyaḥ)
    genitive रम्यस्य (ramyàsya) रम्ययोः (ramyàyoḥ) रम्याणाम् (ramyā̀ṇām)
    locative रम्ये (ramyè) रम्ययोः (ramyàyoḥ) रम्येषु (ramyèṣu)
    vocative रम्य (rámya) रम्ये (rámye) रम्याणि (rámyāṇi)
    रम्या¹ (rámyā¹)
    • ¹Vedic

    Descendants

    • Prakrit: 𑀭𑀫𑁆𑀫 (ramma)
    • Old Javanese: ramya → rame (beautiful, lovely; joyful, glad; bustling)
      • Javanese: ꦫꦩꦺ (ramé, noisy, bustling)
      • Malay: ramai (busy, noisy, crowded)
    • Tamil: ரம்மியம் (rammiyam)
    • Telugu: రమ్యము (ramyamu)

    References

    • Monier Williams (1899) “रम्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 0868, 2.
    • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 435-6