सुराष्ट्र

Sanskrit

Alternative scripts

Etymology

From सु- (su-, good) +‎ राष्ट्र (rāṣṭra, realm, dominion).

Pronunciation

Adjective

सुराष्ट्र • (súrāṣṭra) stem

  1. Having a good dominion.

Declension

Masculine a-stem declension of सुराष्ट्र
singular dual plural
nominative सुराष्ट्रः (surāṣṭraḥ) सुराष्ट्रौ (surāṣṭrau) सुराष्ट्राः (surāṣṭrāḥ)
accusative सुराष्ट्रम् (surāṣṭram) सुराष्ट्रौ (surāṣṭrau) सुराष्ट्रान् (surāṣṭrān)
instrumental सुराष्ट्रेन (surāṣṭrena) सुराष्ट्राभ्याम् (surāṣṭrābhyām) सुराष्ट्रैः (surāṣṭraiḥ)
dative सुराष्ट्राय (surāṣṭrāya) सुराष्ट्राभ्याम् (surāṣṭrābhyām) सुराष्ट्रेभ्यः (surāṣṭrebhyaḥ)
ablative सुराष्ट्रात् (surāṣṭrāt) सुराष्ट्राभ्याम् (surāṣṭrābhyām) सुराष्ट्रेभ्यः (surāṣṭrebhyaḥ)
genitive सुराष्ट्रस्य (surāṣṭrasya) सुराष्ट्रयोः (surāṣṭrayoḥ) सुराष्ट्रानाम् (surāṣṭrānām)
locative सुराष्ट्रे (surāṣṭre) सुराष्ट्रयोः (surāṣṭrayoḥ) सुराष्ट्रेषु (surāṣṭreṣu)
vocative सुराष्ट्र (surāṣṭra) सुराष्ट्रौ (surāṣṭrau) सुराष्ट्राः (surāṣṭrāḥ)
Feminine ā-stem declension of सुराष्ट्र
singular dual plural
nominative सुराष्ट्रा (surāṣṭrā) सुराष्ट्रे (surāṣṭre) सुराष्ट्राः (surāṣṭrāḥ)
accusative सुराष्ट्राम् (surāṣṭrām) सुराष्ट्रे (surāṣṭre) सुराष्ट्राः (surāṣṭrāḥ)
instrumental सुराष्ट्रया (surāṣṭrayā) सुराष्ट्राभ्याम् (surāṣṭrābhyām) सुराष्ट्राभिः (surāṣṭrābhiḥ)
dative सुराष्ट्रायै (surāṣṭrāyai) सुराष्ट्राभ्याम् (surāṣṭrābhyām) सुराष्ट्राभ्यः (surāṣṭrābhyaḥ)
ablative सुराष्ट्रायाः (surāṣṭrāyāḥ) सुराष्ट्राभ्याम् (surāṣṭrābhyām) सुराष्ट्राभ्यः (surāṣṭrābhyaḥ)
genitive सुराष्ट्रायाः (surāṣṭrāyāḥ) सुराष्ट्रयोः (surāṣṭrayoḥ) सुराष्ट्रानाम् (surāṣṭrānām)
locative सुराष्ट्रायाम् (surāṣṭrāyām) सुराष्ट्रयोः (surāṣṭrayoḥ) सुराष्ट्रासु (surāṣṭrāsu)
vocative सुराष्ट्रे (surāṣṭre) सुराष्ट्रे (surāṣṭre) सुराष्ट्राः (surāṣṭrāḥ)
Neuter a-stem declension of सुराष्ट्र
singular dual plural
nominative सुराष्ट्रम् (surāṣṭram) सुराष्ट्रे (surāṣṭre) सुराष्ट्रानि (surāṣṭrāni)
accusative सुराष्ट्रम् (surāṣṭram) सुराष्ट्रे (surāṣṭre) सुराष्ट्रानि (surāṣṭrāni)
instrumental सुराष्ट्रेन (surāṣṭrena) सुराष्ट्राभ्याम् (surāṣṭrābhyām) सुराष्ट्रैः (surāṣṭraiḥ)
dative सुराष्ट्राय (surāṣṭrāya) सुराष्ट्राभ्याम् (surāṣṭrābhyām) सुराष्ट्रेभ्यः (surāṣṭrebhyaḥ)
ablative सुराष्ट्रात् (surāṣṭrāt) सुराष्ट्राभ्याम् (surāṣṭrābhyām) सुराष्ट्रेभ्यः (surāṣṭrebhyaḥ)
genitive सुराष्ट्रस्य (surāṣṭrasya) सुराष्ट्रयोः (surāṣṭrayoḥ) सुराष्ट्रानाम् (surāṣṭrānām)
locative सुराष्ट्रे (surāṣṭre) सुराष्ट्रयोः (surāṣṭrayoḥ) सुराष्ट्रेषु (surāṣṭreṣu)
vocative सुराष्ट्र (surāṣṭra) सुराष्ट्रे (surāṣṭre) सुराष्ट्रानि (surāṣṭrāni)

Proper noun

सुराष्ट्र • (súrāṣṭra) stemm

  1. Saurashtra (a region of Gujarat, India)
  2. An ancient Indian polity (janapada) located in the region.
  3. An ancient city located in the region.

Declension

Masculine a-stem declension of सुराष्ट्र
singular dual plural
nominative सुराष्ट्रः (súrāṣṭraḥ) सुराष्ट्रौ (súrāṣṭrau)
सुराष्ट्रा¹ (súrāṣṭrā¹)
सुराष्ट्राः (súrāṣṭrāḥ)
सुराष्ट्रासः¹ (súrāṣṭrāsaḥ¹)
accusative सुराष्ट्रम् (súrāṣṭram) सुराष्ट्रौ (súrāṣṭrau)
सुराष्ट्रा¹ (súrāṣṭrā¹)
सुराष्ट्रान् (súrāṣṭrān)
instrumental सुराष्ट्रेण (súrāṣṭreṇa) सुराष्ट्राभ्याम् (súrāṣṭrābhyām) सुराष्ट्रैः (súrāṣṭraiḥ)
सुराष्ट्रेभिः¹ (súrāṣṭrebhiḥ¹)
dative सुराष्ट्राय (súrāṣṭrāya) सुराष्ट्राभ्याम् (súrāṣṭrābhyām) सुराष्ट्रेभ्यः (súrāṣṭrebhyaḥ)
ablative सुराष्ट्रात् (súrāṣṭrāt) सुराष्ट्राभ्याम् (súrāṣṭrābhyām) सुराष्ट्रेभ्यः (súrāṣṭrebhyaḥ)
genitive सुराष्ट्रस्य (súrāṣṭrasya) सुराष्ट्रयोः (súrāṣṭrayoḥ) सुराष्ट्राणाम् (súrāṣṭrāṇām)
locative सुराष्ट्रे (súrāṣṭre) सुराष्ट्रयोः (súrāṣṭrayoḥ) सुराष्ट्रेषु (súrāṣṭreṣu)
vocative सुराष्ट्र (súrāṣṭra) सुराष्ट्रौ (súrāṣṭrau)
सुराष्ट्रा¹ (súrāṣṭrā¹)
सुराष्ट्राः (súrāṣṭrāḥ)
सुराष्ट्रासः¹ (súrāṣṭrāsaḥ¹)
  • ¹Vedic

Derived terms

Descendants

  • Ashokan Prakrit: *𑀲𑀼𑀭𑀱𑁆𑀝 (*suraṣṭa)
    • Prakrit: 𑀲𑀼𑀭𑀝𑁆𑀞 (suraṭṭha)
      • Gurjara Apabhramsa: सुरट्ठु (suraṭṭhu)
    • Ancient Greek: Συραστρηνή (Surastrēnḗ)
    • Middle Chinese: 蘇剌佗 (MC su lat da|tha)

References

  • Otto Böhtlingk, Richard Schmidt (1879-1928) “सुराष्ट्र”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016
  • Turner, Ralph Lilley (1969–1985) “súrāṣṭra”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 779