सुलभ

Hindi

Etymology

Learned borrowing from Sanskrit सुलभ (sulabha).

Pronunciation

  • (Delhi) IPA(key): /sʊ.ləbʱ/, [sʊ.lɐbʱ]

Adjective

सुलभ • (sulabh) (indeclinable)

  1. easy
  2. available, accessible

Antonyms

Derived terms

  • सुलभता (sulabhtā)

Marathi

Etymology

Learned borrowing from Sanskrit सुलभ (sulabha).

Pronunciation

  • Audio:(file)

Adjective

सुलभ • (sulabh)

  1. easy

Sanskrit

Alternative scripts

Etymology

सु- (su-) +‎ लभ् (labh).

Pronunciation

Adjective

सुलभ • (sulabha) stem

  1. easy to be obtained or effected, easily accessible or attainable, feasible, easy, common, trivial
  2. fit or suitable for, answering to (mostly comp.), useful, advantageous

Declension

Masculine a-stem declension of सुलभ
singular dual plural
nominative काषणः (kāṣaṇaḥ) काषणौ (kāṣaṇau) काषणाः (kāṣaṇāḥ)
accusative काषणम् (kāṣaṇam) काषणौ (kāṣaṇau) काषणान् (kāṣaṇān)
instrumental काषणेन (kāṣaṇena) काषणाभ्याम् (kāṣaṇābhyām) काषणैः (kāṣaṇaiḥ)
dative काषणाय (kāṣaṇāya) काषणाभ्याम् (kāṣaṇābhyām) काषणेभ्यः (kāṣaṇebhyaḥ)
ablative काषणात् (kāṣaṇāt) काषणाभ्याम् (kāṣaṇābhyām) काषणेभ्यः (kāṣaṇebhyaḥ)
genitive काषणस्य (kāṣaṇasya) काषणयोः (kāṣaṇayoḥ) काषणानाम् (kāṣaṇānām)
locative काषणे (kāṣaṇe) काषणयोः (kāṣaṇayoḥ) काषणेषु (kāṣaṇeṣu)
vocative काषण (kāṣaṇa) काषणौ (kāṣaṇau) काषणाः (kāṣaṇāḥ)
Feminine ā-stem declension of सुलभ
singular dual plural
nominative काषणा (kāṣaṇā) काषणे (kāṣaṇe) काषणाः (kāṣaṇāḥ)
accusative काषणाम् (kāṣaṇām) काषणे (kāṣaṇe) काषणाः (kāṣaṇāḥ)
instrumental काषणया (kāṣaṇayā) काषणाभ्याम् (kāṣaṇābhyām) काषणाभिः (kāṣaṇābhiḥ)
dative काषणायै (kāṣaṇāyai) काषणाभ्याम् (kāṣaṇābhyām) काषणाभ्यः (kāṣaṇābhyaḥ)
ablative काषणायाः (kāṣaṇāyāḥ) काषणाभ्याम् (kāṣaṇābhyām) काषणाभ्यः (kāṣaṇābhyaḥ)
genitive काषणायाः (kāṣaṇāyāḥ) काषणयोः (kāṣaṇayoḥ) काषणानाम् (kāṣaṇānām)
locative काषणायाम् (kāṣaṇāyām) काषणयोः (kāṣaṇayoḥ) काषणासु (kāṣaṇāsu)
vocative काषणे (kāṣaṇe) काषणे (kāṣaṇe) काषणाः (kāṣaṇāḥ)
Neuter a-stem declension of सुलभ
singular dual plural
nominative काषणम् (kāṣaṇam) काषणे (kāṣaṇe) काषणानि (kāṣaṇāni)
accusative काषणम् (kāṣaṇam) काषणे (kāṣaṇe) काषणानि (kāṣaṇāni)
instrumental काषणेन (kāṣaṇena) काषणाभ्याम् (kāṣaṇābhyām) काषणैः (kāṣaṇaiḥ)
dative काषणाय (kāṣaṇāya) काषणाभ्याम् (kāṣaṇābhyām) काषणेभ्यः (kāṣaṇebhyaḥ)
ablative काषणात् (kāṣaṇāt) काषणाभ्याम् (kāṣaṇābhyām) काषणेभ्यः (kāṣaṇebhyaḥ)
genitive काषणस्य (kāṣaṇasya) काषणयोः (kāṣaṇayoḥ) काषणानाम् (kāṣaṇānām)
locative काषणे (kāṣaṇe) काषणयोः (kāṣaṇayoḥ) काषणेषु (kāṣaṇeṣu)
vocative काषण (kāṣaṇa) काषणे (kāṣaṇe) काषणानि (kāṣaṇāni)

Noun

सुलभ • (sulabha) stemm

  1. the fire at a domestic sacrifice

Declension

Masculine a-stem declension of सुलभ
singular dual plural
nominative सुलभः (sulabhaḥ) सुलभौ (sulabhau)
सुलभा¹ (sulabhā¹)
सुलभाः (sulabhāḥ)
सुलभासः¹ (sulabhāsaḥ¹)
accusative सुलभम् (sulabham) सुलभौ (sulabhau)
सुलभा¹ (sulabhā¹)
सुलभान् (sulabhān)
instrumental सुलभेन (sulabhena) सुलभाभ्याम् (sulabhābhyām) सुलभैः (sulabhaiḥ)
सुलभेभिः¹ (sulabhebhiḥ¹)
dative सुलभाय (sulabhāya) सुलभाभ्याम् (sulabhābhyām) सुलभेभ्यः (sulabhebhyaḥ)
ablative सुलभात् (sulabhāt) सुलभाभ्याम् (sulabhābhyām) सुलभेभ्यः (sulabhebhyaḥ)
genitive सुलभस्य (sulabhasya) सुलभयोः (sulabhayoḥ) सुलभानाम् (sulabhānām)
locative सुलभे (sulabhe) सुलभयोः (sulabhayoḥ) सुलभेषु (sulabheṣu)
vocative सुलभ (sulabha) सुलभौ (sulabhau)
सुलभा¹ (sulabhā¹)
सुलभाः (sulabhāḥ)
सुलभासः¹ (sulabhāsaḥ¹)
  • ¹Vedic

References