सुवर्णकार

Hindi

Etymology

Learned borrowing from Sanskrit सुवर्णकार (suvarṇakāra). Doublet of सुनार (sunār).

Pronunciation

  • (Delhi) IPA(key): /sʊ.ʋəɾɳ.kɑːɾ/, [sʊ.ʋɐɾɳ.käːɾ]

Noun

सुवर्णकार • (suvarṇkārm

  1. goldsmith
    Synonyms: सुनार (sunār), स्वर्णकार (svarṇkār)

Declension

Declension of सुवर्णकार (masc cons-stem)
singular plural
direct सुवर्णकार
suvarṇkār
सुवर्णकार
suvarṇkār
oblique सुवर्णकार
suvarṇkār
सुवर्णकारों
suvarṇkārõ
vocative सुवर्णकार
suvarṇkār
सुवर्णकारो
suvarṇkāro

Sanskrit

Alternative scripts

Etymology

    From सुवर्ण (suvarṇa, gold) +‎ -कार (-kāra).

    Pronunciation

    Noun

    सुवर्णकार • (suvarṇakāra) stemm

    1. goldsmith
      Synonyms: see Thesaurus:स्वर्णकार
      • c. 500 BCE – 100 BCE, Rāmāyaṇa 2.83.12–15:
        मणिकाराश् च ये केचित् कुम्भकाराश् च शोभनाः ।
        सूत्रकर्मकृतश् चैव ये च शस्त्रोपजीविनः ॥
        मायूरकाः क्राकचिका रोचकाः वेधकास् तथा ।
        दन्तकाराः सुधाकारास् तथा गन्धोपजीविनः ॥
        सुवर्णकाराः प्रख्यातास् तथा कम्बलधावकाः ।
        स्नापकोष्णोदका वैद्या धूपकाः शौण्डिकास् तथा ॥
        रजकास् तुन्नवायाश् च ग्रामघोषमहत्तराः ।
        शैलूषाश् च सह स्त्रीभिर् ययुः कैवर्तकास् तथा ॥
        maṇikārāś ca ye kecit kumbhakārāś ca śobhanāḥ.
        sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ.
        māyūrakāḥ krākacikā rocakāḥ vedhakās tathā.
        dantakārāḥ sudhākārās tathā gandhopajīvinaḥ.
        suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ.
        snāpakoṣṇodakā vaidyā dhūpakāḥ śauṇḍikās tathā.
        rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ.
        śailūṣāś ca saha strībhir yayuḥ kaivartakās tathā.
        All those who were jewellers, potters, carpenters, armourers, makers of articles with peacock-feathers, perforators of shells and ornaments, ivorysmiths, plasterers, perfumers, goldsmiths, woollen-washers, hot-water bathers, physicians, incense-makers, liquor-vendors, washermen, tailors, village headmen, actors, fishermen, along with women, all went [following Bharata].

    Declension

    Masculine a-stem declension of सुवर्णकार
    singular dual plural
    nominative सुवर्णकारः (suvarṇakāraḥ) सुवर्णकारौ (suvarṇakārau)
    सुवर्णकारा¹ (suvarṇakārā¹)
    सुवर्णकाराः (suvarṇakārāḥ)
    सुवर्णकारासः¹ (suvarṇakārāsaḥ¹)
    accusative सुवर्णकारम् (suvarṇakāram) सुवर्णकारौ (suvarṇakārau)
    सुवर्णकारा¹ (suvarṇakārā¹)
    सुवर्णकारान् (suvarṇakārān)
    instrumental सुवर्णकारेण (suvarṇakāreṇa) सुवर्णकाराभ्याम् (suvarṇakārābhyām) सुवर्णकारैः (suvarṇakāraiḥ)
    सुवर्णकारेभिः¹ (suvarṇakārebhiḥ¹)
    dative सुवर्णकाराय (suvarṇakārāya) सुवर्णकाराभ्याम् (suvarṇakārābhyām) सुवर्णकारेभ्यः (suvarṇakārebhyaḥ)
    ablative सुवर्णकारात् (suvarṇakārāt) सुवर्णकाराभ्याम् (suvarṇakārābhyām) सुवर्णकारेभ्यः (suvarṇakārebhyaḥ)
    genitive सुवर्णकारस्य (suvarṇakārasya) सुवर्णकारयोः (suvarṇakārayoḥ) सुवर्णकाराणाम् (suvarṇakārāṇām)
    locative सुवर्णकारे (suvarṇakāre) सुवर्णकारयोः (suvarṇakārayoḥ) सुवर्णकारेषु (suvarṇakāreṣu)
    vocative सुवर्णकार (suvarṇakāra) सुवर्णकारौ (suvarṇakārau)
    सुवर्णकारा¹ (suvarṇakārā¹)
    सुवर्णकाराः (suvarṇakārāḥ)
    सुवर्णकारासः¹ (suvarṇakārāsaḥ¹)
    • ¹Vedic

    Declension

    Further reading