सुवर्ण

Hindi

Etymology

Learned borrowing from Sanskrit सुवर्ण (suvarṇa). Doublet of सोना (sonā).

Adjective

सुवर्ण • (suvarṇ) (indeclinable)

  1. brilliant in colour
  2. of a good varna (caste)
  3. golden

Noun

सुवर्ण • (suvarṇm

  1. a brilliant colour

Declension

Declension of सुवर्ण (masc cons-stem)
singular plural
direct सुवर्ण
suvarṇ
सुवर्ण
suvarṇ
oblique सुवर्ण
suvarṇ
सुवर्णों
suvarṇõ
vocative सुवर्ण
suvarṇ
सुवर्णो
suvarṇo

Sanskrit

Alternative forms

Alternative scripts

Etymology

    From सु- (su-, good) +‎ वर्ण (várṇa, colour).

    Pronunciation

    Adjective

    सुवर्ण • (suvárṇa) stem

    1. of a good or beautiful colour, brilliant in hue, bright, golden, yellow
    2. golden, made of gold
    3. of a good tribe or caste

    Declension

    Masculine a-stem declension of सुवर्ण
    singular dual plural
    nominative सुवर्णः (suvárṇaḥ) सुवर्णौ (suvárṇau)
    सुवर्णा¹ (suvárṇā¹)
    सुवर्णाः (suvárṇāḥ)
    सुवर्णासः¹ (suvárṇāsaḥ¹)
    accusative सुवर्णम् (suvárṇam) सुवर्णौ (suvárṇau)
    सुवर्णा¹ (suvárṇā¹)
    सुवर्णान् (suvárṇān)
    instrumental सुवर्णेन (suvárṇena) सुवर्णाभ्याम् (suvárṇābhyām) सुवर्णैः (suvárṇaiḥ)
    सुवर्णेभिः¹ (suvárṇebhiḥ¹)
    dative सुवर्णाय (suvárṇāya) सुवर्णाभ्याम् (suvárṇābhyām) सुवर्णेभ्यः (suvárṇebhyaḥ)
    ablative सुवर्णात् (suvárṇāt) सुवर्णाभ्याम् (suvárṇābhyām) सुवर्णेभ्यः (suvárṇebhyaḥ)
    genitive सुवर्णस्य (suvárṇasya) सुवर्णयोः (suvárṇayoḥ) सुवर्णानाम् (suvárṇānām)
    locative सुवर्णे (suvárṇe) सुवर्णयोः (suvárṇayoḥ) सुवर्णेषु (suvárṇeṣu)
    vocative सुवर्ण (súvarṇa) सुवर्णौ (súvarṇau)
    सुवर्णा¹ (súvarṇā¹)
    सुवर्णाः (súvarṇāḥ)
    सुवर्णासः¹ (súvarṇāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of सुवर्णा
    singular dual plural
    nominative सुवर्णा (suvárṇā) सुवर्णे (suvárṇe) सुवर्णाः (suvárṇāḥ)
    accusative सुवर्णाम् (suvárṇām) सुवर्णे (suvárṇe) सुवर्णाः (suvárṇāḥ)
    instrumental सुवर्णया (suvárṇayā)
    सुवर्णा¹ (suvárṇā¹)
    सुवर्णाभ्याम् (suvárṇābhyām) सुवर्णाभिः (suvárṇābhiḥ)
    dative सुवर्णायै (suvárṇāyai) सुवर्णाभ्याम् (suvárṇābhyām) सुवर्णाभ्यः (suvárṇābhyaḥ)
    ablative सुवर्णायाः (suvárṇāyāḥ)
    सुवर्णायै² (suvárṇāyai²)
    सुवर्णाभ्याम् (suvárṇābhyām) सुवर्णाभ्यः (suvárṇābhyaḥ)
    genitive सुवर्णायाः (suvárṇāyāḥ)
    सुवर्णायै² (suvárṇāyai²)
    सुवर्णयोः (suvárṇayoḥ) सुवर्णानाम् (suvárṇānām)
    locative सुवर्णायाम् (suvárṇāyām) सुवर्णयोः (suvárṇayoḥ) सुवर्णासु (suvárṇāsu)
    vocative सुवर्णे (súvarṇe) सुवर्णे (súvarṇe) सुवर्णाः (súvarṇāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of सुवर्ण
    singular dual plural
    nominative सुवर्णम् (suvárṇam) सुवर्णे (suvárṇe) सुवर्णानि (suvárṇāni)
    सुवर्णा¹ (suvárṇā¹)
    accusative सुवर्णम् (suvárṇam) सुवर्णे (suvárṇe) सुवर्णानि (suvárṇāni)
    सुवर्णा¹ (suvárṇā¹)
    instrumental सुवर्णेन (suvárṇena) सुवर्णाभ्याम् (suvárṇābhyām) सुवर्णैः (suvárṇaiḥ)
    सुवर्णेभिः¹ (suvárṇebhiḥ¹)
    dative सुवर्णाय (suvárṇāya) सुवर्णाभ्याम् (suvárṇābhyām) सुवर्णेभ्यः (suvárṇebhyaḥ)
    ablative सुवर्णात् (suvárṇāt) सुवर्णाभ्याम् (suvárṇābhyām) सुवर्णेभ्यः (suvárṇebhyaḥ)
    genitive सुवर्णस्य (suvárṇasya) सुवर्णयोः (suvárṇayoḥ) सुवर्णानाम् (suvárṇānām)
    locative सुवर्णे (suvárṇe) सुवर्णयोः (suvárṇayoḥ) सुवर्णेषु (suvárṇeṣu)
    vocative सुवर्ण (súvarṇa) सुवर्णे (súvarṇe) सुवर्णानि (súvarṇāni)
    सुवर्णा¹ (súvarṇā¹)
    • ¹Vedic

    Noun

    सुवर्ण • (suvárṇa) stemn

    1. gold
      Synonym: हिरण्य (hiraṇya)

    Declension

    Neuter a-stem declension of सुवर्ण
    singular dual plural
    nominative सुवर्णम् (suvárṇam) सुवर्णे (suvárṇe) सुवर्णानि (suvárṇāni)
    सुवर्णा¹ (suvárṇā¹)
    accusative सुवर्णम् (suvárṇam) सुवर्णे (suvárṇe) सुवर्णानि (suvárṇāni)
    सुवर्णा¹ (suvárṇā¹)
    instrumental सुवर्णेन (suvárṇena) सुवर्णाभ्याम् (suvárṇābhyām) सुवर्णैः (suvárṇaiḥ)
    सुवर्णेभिः¹ (suvárṇebhiḥ¹)
    dative सुवर्णाय (suvárṇāya) सुवर्णाभ्याम् (suvárṇābhyām) सुवर्णेभ्यः (suvárṇebhyaḥ)
    ablative सुवर्णात् (suvárṇāt) सुवर्णाभ्याम् (suvárṇābhyām) सुवर्णेभ्यः (suvárṇebhyaḥ)
    genitive सुवर्णस्य (suvárṇasya) सुवर्णयोः (suvárṇayoḥ) सुवर्णानाम् (suvárṇānām)
    locative सुवर्णे (suvárṇe) सुवर्णयोः (suvárṇayoḥ) सुवर्णेषु (suvárṇeṣu)
    vocative सुवर्ण (súvarṇa) सुवर्णे (súvarṇe) सुवर्णानि (súvarṇāni)
    सुवर्णा¹ (súvarṇā¹)
    • ¹Vedic

    Noun

    सुवर्ण • (suvárṇa) stemm

    1. a good colour
    2. a good tribe or class

    Declension

    Masculine a-stem declension of सुवर्ण
    singular dual plural
    nominative सुवर्णः (suvárṇaḥ) सुवर्णौ (suvárṇau)
    सुवर्णा¹ (suvárṇā¹)
    सुवर्णाः (suvárṇāḥ)
    सुवर्णासः¹ (suvárṇāsaḥ¹)
    accusative सुवर्णम् (suvárṇam) सुवर्णौ (suvárṇau)
    सुवर्णा¹ (suvárṇā¹)
    सुवर्णान् (suvárṇān)
    instrumental सुवर्णेन (suvárṇena) सुवर्णाभ्याम् (suvárṇābhyām) सुवर्णैः (suvárṇaiḥ)
    सुवर्णेभिः¹ (suvárṇebhiḥ¹)
    dative सुवर्णाय (suvárṇāya) सुवर्णाभ्याम् (suvárṇābhyām) सुवर्णेभ्यः (suvárṇebhyaḥ)
    ablative सुवर्णात् (suvárṇāt) सुवर्णाभ्याम् (suvárṇābhyām) सुवर्णेभ्यः (suvárṇebhyaḥ)
    genitive सुवर्णस्य (suvárṇasya) सुवर्णयोः (suvárṇayoḥ) सुवर्णानाम् (suvárṇānām)
    locative सुवर्णे (suvárṇe) सुवर्णयोः (suvárṇayoḥ) सुवर्णेषु (suvárṇeṣu)
    vocative सुवर्ण (súvarṇa) सुवर्णौ (súvarṇau)
    सुवर्णा¹ (súvarṇā¹)
    सुवर्णाः (súvarṇāḥ)
    सुवर्णासः¹ (súvarṇāsaḥ¹)
    • ¹Vedic

    Derived terms

    Descendants

    References