हिरण्य

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Iranian *ȷ́ʰr̥Hanyam (gold), from Proto-Indo-European *ǵʰl̥h₃-en-yo-m, from *ǵʰelh₃- (yellow, golden). Cognate with Avestan 𐬰𐬀𐬭𐬀𐬦𐬌𐬌𐬀 (zarańiia, gold), Old Persian 𐎭𐎼𐎴𐎹 (d-r-n-y /⁠daraniyaʰ⁠⁠/, gold), Russian жёлтый (žóltyj, yellow), English gold and yellow. Also related to हरि (hári).

    Pronunciation

    Noun

    हिरण्य • (híraṇya) stemn

    1. gold
      • c. 1500 BCE – 1000 BCE, Ṛgveda 7.90.6:
        ई॒शा॒नासो॒ ये दध॑ते॒ स्व॑र्णो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्हिर॑ण्यैः
        इन्द्र॑वायू सू॒रयो॒ विश्व॒मायु॒रर्व॑द्भिर्वी॒रैः पृत॑नासु सह्युः ॥
        īśānā́so yé dádhate svárṇo góbhiráśvebhirvásubhirhíraṇyaiḥ.
        índravāyū sūráyo víśvamā́yurárvadbhirvīráiḥ pṛ́tanāsu sahyuḥ.
        O Indra and Vayu, may these rulees who give us heavenly light with gifts of cows and horses, gold and treasures overcome in battle with their steeds and heroes through full life.
    2. any vessel or ornament made of gold (as 'a golden spoon')
    3. a gold piece or coin
    4. any precious metal
    5. a particular measure
    6. the Datura or thorn apple

    Declension

    Neuter a-stem declension of हिरण्य
    singular dual plural
    nominative हिरण्यम् (híraṇyam) हिरण्ये (híraṇye) हिरण्यानि (híraṇyāni)
    हिरण्या¹ (híraṇyā¹)
    accusative हिरण्यम् (híraṇyam) हिरण्ये (híraṇye) हिरण्यानि (híraṇyāni)
    हिरण्या¹ (híraṇyā¹)
    instrumental हिरण्येन (híraṇyena) हिरण्याभ्याम् (híraṇyābhyām) हिरण्यैः (híraṇyaiḥ)
    हिरण्येभिः¹ (híraṇyebhiḥ¹)
    dative हिरण्याय (híraṇyāya) हिरण्याभ्याम् (híraṇyābhyām) हिरण्येभ्यः (híraṇyebhyaḥ)
    ablative हिरण्यात् (híraṇyāt) हिरण्याभ्याम् (híraṇyābhyām) हिरण्येभ्यः (híraṇyebhyaḥ)
    genitive हिरण्यस्य (híraṇyasya) हिरण्ययोः (híraṇyayoḥ) हिरण्यानाम् (híraṇyānām)
    locative हिरण्ये (híraṇye) हिरण्ययोः (híraṇyayoḥ) हिरण्येषु (híraṇyeṣu)
    vocative हिरण्य (híraṇya) हिरण्ये (híraṇye) हिरण्यानि (híraṇyāni)
    हिरण्या¹ (híraṇyā¹)
    • ¹Vedic

    Synonyms

    Derived terms

    Descendants

    Adjective

    हिरण्य • (hiraṇya) stem

    1. golden, made of gold

    Declension

    Masculine a-stem declension of हिरण्य
    singular dual plural
    nominative हिरण्यः (hiraṇyaḥ) हिरण्यौ (hiraṇyau)
    हिरण्या¹ (hiraṇyā¹)
    हिरण्याः (hiraṇyāḥ)
    हिरण्यासः¹ (hiraṇyāsaḥ¹)
    accusative हिरण्यम् (hiraṇyam) हिरण्यौ (hiraṇyau)
    हिरण्या¹ (hiraṇyā¹)
    हिरण्यान् (hiraṇyān)
    instrumental हिरण्येन (hiraṇyena) हिरण्याभ्याम् (hiraṇyābhyām) हिरण्यैः (hiraṇyaiḥ)
    हिरण्येभिः¹ (hiraṇyebhiḥ¹)
    dative हिरण्याय (hiraṇyāya) हिरण्याभ्याम् (hiraṇyābhyām) हिरण्येभ्यः (hiraṇyebhyaḥ)
    ablative हिरण्यात् (hiraṇyāt) हिरण्याभ्याम् (hiraṇyābhyām) हिरण्येभ्यः (hiraṇyebhyaḥ)
    genitive हिरण्यस्य (hiraṇyasya) हिरण्ययोः (hiraṇyayoḥ) हिरण्यानाम् (hiraṇyānām)
    locative हिरण्ये (hiraṇye) हिरण्ययोः (hiraṇyayoḥ) हिरण्येषु (hiraṇyeṣu)
    vocative हिरण्य (hiraṇya) हिरण्यौ (hiraṇyau)
    हिरण्या¹ (hiraṇyā¹)
    हिरण्याः (hiraṇyāḥ)
    हिरण्यासः¹ (hiraṇyāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of हिरण्या
    singular dual plural
    nominative हिरण्या (hiraṇyā) हिरण्ये (hiraṇye) हिरण्याः (hiraṇyāḥ)
    accusative हिरण्याम् (hiraṇyām) हिरण्ये (hiraṇye) हिरण्याः (hiraṇyāḥ)
    instrumental हिरण्यया (hiraṇyayā)
    हिरण्या¹ (hiraṇyā¹)
    हिरण्याभ्याम् (hiraṇyābhyām) हिरण्याभिः (hiraṇyābhiḥ)
    dative हिरण्यायै (hiraṇyāyai) हिरण्याभ्याम् (hiraṇyābhyām) हिरण्याभ्यः (hiraṇyābhyaḥ)
    ablative हिरण्यायाः (hiraṇyāyāḥ)
    हिरण्यायै² (hiraṇyāyai²)
    हिरण्याभ्याम् (hiraṇyābhyām) हिरण्याभ्यः (hiraṇyābhyaḥ)
    genitive हिरण्यायाः (hiraṇyāyāḥ)
    हिरण्यायै² (hiraṇyāyai²)
    हिरण्ययोः (hiraṇyayoḥ) हिरण्यानाम् (hiraṇyānām)
    locative हिरण्यायाम् (hiraṇyāyām) हिरण्ययोः (hiraṇyayoḥ) हिरण्यासु (hiraṇyāsu)
    vocative हिरण्ये (hiraṇye) हिरण्ये (hiraṇye) हिरण्याः (hiraṇyāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of हिरण्य
    singular dual plural
    nominative हिरण्यम् (hiraṇyam) हिरण्ये (hiraṇye) हिरण्यानि (hiraṇyāni)
    हिरण्या¹ (hiraṇyā¹)
    accusative हिरण्यम् (hiraṇyam) हिरण्ये (hiraṇye) हिरण्यानि (hiraṇyāni)
    हिरण्या¹ (hiraṇyā¹)
    instrumental हिरण्येन (hiraṇyena) हिरण्याभ्याम् (hiraṇyābhyām) हिरण्यैः (hiraṇyaiḥ)
    हिरण्येभिः¹ (hiraṇyebhiḥ¹)
    dative हिरण्याय (hiraṇyāya) हिरण्याभ्याम् (hiraṇyābhyām) हिरण्येभ्यः (hiraṇyebhyaḥ)
    ablative हिरण्यात् (hiraṇyāt) हिरण्याभ्याम् (hiraṇyābhyām) हिरण्येभ्यः (hiraṇyebhyaḥ)
    genitive हिरण्यस्य (hiraṇyasya) हिरण्ययोः (hiraṇyayoḥ) हिरण्यानाम् (hiraṇyānām)
    locative हिरण्ये (hiraṇye) हिरण्ययोः (hiraṇyayoḥ) हिरण्येषु (hiraṇyeṣu)
    vocative हिरण्य (hiraṇya) हिरण्ये (hiraṇye) हिरण्यानि (hiraṇyāni)
    हिरण्या¹ (hiraṇyā¹)
    • ¹Vedic

    References