हिरण्यगर्भ

Sanskrit

Alternative scripts

Etymology

Compound of हिरण्य (híraṇya, golden) +‎ गर्भ (gárbha, womb)

Pronunciation

Noun

हिरण्यगर्भ • (hiraṇyagarbha) stemn

  1. (Hinduism) Hiranyagarbha, the cosmic egg of creation

Declension

Neuter a-stem declension of हिरण्यगर्भ
singular dual plural
nominative हिरण्यगर्भम् (hiraṇyagarbham) हिरण्यगर्भे (hiraṇyagarbhe) हिरण्यगर्भाणि (hiraṇyagarbhāṇi)
हिरण्यगर्भा¹ (hiraṇyagarbhā¹)
accusative हिरण्यगर्भम् (hiraṇyagarbham) हिरण्यगर्भे (hiraṇyagarbhe) हिरण्यगर्भाणि (hiraṇyagarbhāṇi)
हिरण्यगर्भा¹ (hiraṇyagarbhā¹)
instrumental हिरण्यगर्भेण (hiraṇyagarbheṇa) हिरण्यगर्भाभ्याम् (hiraṇyagarbhābhyām) हिरण्यगर्भैः (hiraṇyagarbhaiḥ)
हिरण्यगर्भेभिः¹ (hiraṇyagarbhebhiḥ¹)
dative हिरण्यगर्भाय (hiraṇyagarbhāya) हिरण्यगर्भाभ्याम् (hiraṇyagarbhābhyām) हिरण्यगर्भेभ्यः (hiraṇyagarbhebhyaḥ)
ablative हिरण्यगर्भात् (hiraṇyagarbhāt) हिरण्यगर्भाभ्याम् (hiraṇyagarbhābhyām) हिरण्यगर्भेभ्यः (hiraṇyagarbhebhyaḥ)
genitive हिरण्यगर्भस्य (hiraṇyagarbhasya) हिरण्यगर्भयोः (hiraṇyagarbhayoḥ) हिरण्यगर्भाणाम् (hiraṇyagarbhāṇām)
locative हिरण्यगर्भे (hiraṇyagarbhe) हिरण्यगर्भयोः (hiraṇyagarbhayoḥ) हिरण्यगर्भेषु (hiraṇyagarbheṣu)
vocative हिरण्यगर्भ (hiraṇyagarbha) हिरण्यगर्भे (hiraṇyagarbhe) हिरण्यगर्भाणि (hiraṇyagarbhāṇi)
हिरण्यगर्भा¹ (hiraṇyagarbhā¹)
  • ¹Vedic