हिरण्यकशिपु

Sanskrit

Alternative scripts

Etymology

Compound of हिरण्य (hiraṇya, golden) +‎ कशिपु (kaśipu, hair).

Pronunciation

Proper noun

हिरण्यकशिपु • (hiraṇyakaśipu) stemm

  1. (Hinduism) Hiranyakashipu, son of Kashyapa and Diti, father of Prahlada, slain by the Narasimha avatar of Vishnu

Declension

Masculine u-stem declension of हिरण्यकशिपु
singular dual plural
nominative हिरण्यकशिपुः (hiraṇyakaśipuḥ) हिरण्यकशिपू (hiraṇyakaśipū) हिरण्यकशिपवः (hiraṇyakaśipavaḥ)
accusative हिरण्यकशिपुम् (hiraṇyakaśipum) हिरण्यकशिपू (hiraṇyakaśipū) हिरण्यकशिपून् (hiraṇyakaśipūn)
instrumental हिरण्यकशिपुना (hiraṇyakaśipunā) हिरण्यकशिपुभ्याम् (hiraṇyakaśipubhyām) हिरण्यकशिपुभिः (hiraṇyakaśipubhiḥ)
dative हिरण्यकशिपवे (hiraṇyakaśipave) हिरण्यकशिपुभ्याम् (hiraṇyakaśipubhyām) हिरण्यकशिपुभ्यः (hiraṇyakaśipubhyaḥ)
ablative हिरण्यकशिपोः (hiraṇyakaśipoḥ) हिरण्यकशिपुभ्याम् (hiraṇyakaśipubhyām) हिरण्यकशिपुभ्यः (hiraṇyakaśipubhyaḥ)
genitive हिरण्यकशिपोः (hiraṇyakaśipoḥ) हिरण्यकशिप्वोः (hiraṇyakaśipvoḥ) हिरण्यकशिपूनाम् (hiraṇyakaśipūnām)
locative हिरण्यकशिपौ (hiraṇyakaśipau) हिरण्यकशिप्वोः (hiraṇyakaśipvoḥ) हिरण्यकशिपुषु (hiraṇyakaśipuṣu)
vocative हिरण्यकशिपो (hiraṇyakaśipo) हिरण्यकशिपू (hiraṇyakaśipū) हिरण्यकशिपवः (hiraṇyakaśipavaḥ)

Descendants

  • Tamil: இரணியன் (iraṇiyaṉ), இரணியகசிபு (iraṇiyakacipu), இரண்யகசிபு (iraṇyakacipu)