हिरण्याक्ष

Sanskrit

Alternative scripts

Etymology

Compound of हिरण्य (híraṇya, gold) +‎ अक्ष (ákṣa, eye)

Pronunciation

Proper noun

हिरण्याक्ष • (hiraṇyākṣa) stemm

  1. (Hinduism) Hiranyaksha, a daitya, brother of Hiranyakashipu, slain by the Varāha avatar of Vishnu.

Declension

Masculine a-stem declension of हिरण्याक्ष
singular dual plural
nominative हिरण्याक्षः (hiraṇyākṣaḥ) हिरण्याक्षौ (hiraṇyākṣau)
हिरण्याक्षा¹ (hiraṇyākṣā¹)
हिरण्याक्षाः (hiraṇyākṣāḥ)
हिरण्याक्षासः¹ (hiraṇyākṣāsaḥ¹)
accusative हिरण्याक्षम् (hiraṇyākṣam) हिरण्याक्षौ (hiraṇyākṣau)
हिरण्याक्षा¹ (hiraṇyākṣā¹)
हिरण्याक्षान् (hiraṇyākṣān)
instrumental हिरण्याक्षेण (hiraṇyākṣeṇa) हिरण्याक्षाभ्याम् (hiraṇyākṣābhyām) हिरण्याक्षैः (hiraṇyākṣaiḥ)
हिरण्याक्षेभिः¹ (hiraṇyākṣebhiḥ¹)
dative हिरण्याक्षाय (hiraṇyākṣāya) हिरण्याक्षाभ्याम् (hiraṇyākṣābhyām) हिरण्याक्षेभ्यः (hiraṇyākṣebhyaḥ)
ablative हिरण्याक्षात् (hiraṇyākṣāt) हिरण्याक्षाभ्याम् (hiraṇyākṣābhyām) हिरण्याक्षेभ्यः (hiraṇyākṣebhyaḥ)
genitive हिरण्याक्षस्य (hiraṇyākṣasya) हिरण्याक्षयोः (hiraṇyākṣayoḥ) हिरण्याक्षाणाम् (hiraṇyākṣāṇām)
locative हिरण्याक्षे (hiraṇyākṣe) हिरण्याक्षयोः (hiraṇyākṣayoḥ) हिरण्याक्षेषु (hiraṇyākṣeṣu)
vocative हिरण्याक्ष (hiraṇyākṣa) हिरण्याक्षौ (hiraṇyākṣau)
हिरण्याक्षा¹ (hiraṇyākṣā¹)
हिरण्याक्षाः (hiraṇyākṣāḥ)
हिरण्याक्षासः¹ (hiraṇyākṣāsaḥ¹)
  • ¹Vedic