सुवर्णद्वीप

Sanskrit

Alternative scripts

Etymology

Compound of सुवर्ण (suvárṇa, golden) +‎ द्वीप (dvīpá, island)

Pronunciation

Noun

सुवर्णद्वीप • (suvarṇadvīpá) stemm

  1. Sumatra

Declension

Masculine a-stem declension of सुवर्णद्वीप
singular dual plural
nominative सुवर्णद्वीपः (suvarṇadvīpáḥ) सुवर्णद्वीपौ (suvarṇadvīpaú)
सुवर्णद्वीपा¹ (suvarṇadvīpā́¹)
सुवर्णद्वीपाः (suvarṇadvīpā́ḥ)
सुवर्णद्वीपासः¹ (suvarṇadvīpā́saḥ¹)
accusative सुवर्णद्वीपम् (suvarṇadvīpám) सुवर्णद्वीपौ (suvarṇadvīpaú)
सुवर्णद्वीपा¹ (suvarṇadvīpā́¹)
सुवर्णद्वीपान् (suvarṇadvīpā́n)
instrumental सुवर्णद्वीपेन (suvarṇadvīpéna) सुवर्णद्वीपाभ्याम् (suvarṇadvīpā́bhyām) सुवर्णद्वीपैः (suvarṇadvīpaíḥ)
सुवर्णद्वीपेभिः¹ (suvarṇadvīpébhiḥ¹)
dative सुवर्णद्वीपाय (suvarṇadvīpā́ya) सुवर्णद्वीपाभ्याम् (suvarṇadvīpā́bhyām) सुवर्णद्वीपेभ्यः (suvarṇadvīpébhyaḥ)
ablative सुवर्णद्वीपात् (suvarṇadvīpā́t) सुवर्णद्वीपाभ्याम् (suvarṇadvīpā́bhyām) सुवर्णद्वीपेभ्यः (suvarṇadvīpébhyaḥ)
genitive सुवर्णद्वीपस्य (suvarṇadvīpásya) सुवर्णद्वीपयोः (suvarṇadvīpáyoḥ) सुवर्णद्वीपानाम् (suvarṇadvīpā́nām)
locative सुवर्णद्वीपे (suvarṇadvīpé) सुवर्णद्वीपयोः (suvarṇadvīpáyoḥ) सुवर्णद्वीपेषु (suvarṇadvīpéṣu)
vocative सुवर्णद्वीप (súvarṇadvīpa) सुवर्णद्वीपौ (súvarṇadvīpau)
सुवर्णद्वीपा¹ (súvarṇadvīpā¹)
सुवर्णद्वीपाः (súvarṇadvīpāḥ)
सुवर्णद्वीपासः¹ (súvarṇadvīpāsaḥ¹)
  • ¹Vedic