सुश्चन्द्र

Sanskrit

Alternative scripts

Etymology

From सु- (su-) + श्चन्द्र (ścandra).

Pronunciation

Adjective

सुश्चन्द्र • (suścandrá) stem

  1. glittering beautifully
    ánūnamagním purudʰā́ suścandráṃ devásya mármr̥jataścā́ru cákṣuḥ
    अनू॑नम॒ग्निं पु॑रु॒धा सु॑श्च॒न्द्रं दे॑वस्य॑ मर्मृ॑जत॒श्चारु॑ चक्षुः॑

Inflection

Masculine a-stem declension of सुश्चन्द्र
singular dual plural
nominative सुश्चन्द्रः (suścandráḥ) सुश्चन्द्रौ (suścandraú)
सुश्चन्द्रा¹ (suścandrā́¹)
सुश्चन्द्राः (suścandrā́ḥ)
सुश्चन्द्रासः¹ (suścandrā́saḥ¹)
accusative सुश्चन्द्रम् (suścandrám) सुश्चन्द्रौ (suścandraú)
सुश्चन्द्रा¹ (suścandrā́¹)
सुश्चन्द्रान् (suścandrā́n)
instrumental सुश्चन्द्रेण (suścandréṇa) सुश्चन्द्राभ्याम् (suścandrā́bhyām) सुश्चन्द्रैः (suścandraíḥ)
सुश्चन्द्रेभिः¹ (suścandrébhiḥ¹)
dative सुश्चन्द्राय (suścandrā́ya) सुश्चन्द्राभ्याम् (suścandrā́bhyām) सुश्चन्द्रेभ्यः (suścandrébhyaḥ)
ablative सुश्चन्द्रात् (suścandrā́t) सुश्चन्द्राभ्याम् (suścandrā́bhyām) सुश्चन्द्रेभ्यः (suścandrébhyaḥ)
genitive सुश्चन्द्रस्य (suścandrásya) सुश्चन्द्रयोः (suścandráyoḥ) सुश्चन्द्राणाम् (suścandrā́ṇām)
locative सुश्चन्द्रे (suścandré) सुश्चन्द्रयोः (suścandráyoḥ) सुश्चन्द्रेषु (suścandréṣu)
vocative सुश्चन्द्र (súścandra) सुश्चन्द्रौ (súścandrau)
सुश्चन्द्रा¹ (súścandrā¹)
सुश्चन्द्राः (súścandrāḥ)
सुश्चन्द्रासः¹ (súścandrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सुश्चन्द्रा
singular dual plural
nominative सुश्चन्द्रा (suścandrā́) सुश्चन्द्रे (suścandré) सुश्चन्द्राः (suścandrā́ḥ)
accusative सुश्चन्द्राम् (suścandrā́m) सुश्चन्द्रे (suścandré) सुश्चन्द्राः (suścandrā́ḥ)
instrumental सुश्चन्द्रया (suścandráyā)
सुश्चन्द्रा¹ (suścandrā́¹)
सुश्चन्द्राभ्याम् (suścandrā́bhyām) सुश्चन्द्राभिः (suścandrā́bhiḥ)
dative सुश्चन्द्रायै (suścandrā́yai) सुश्चन्द्राभ्याम् (suścandrā́bhyām) सुश्चन्द्राभ्यः (suścandrā́bhyaḥ)
ablative सुश्चन्द्रायाः (suścandrā́yāḥ)
सुश्चन्द्रायै² (suścandrā́yai²)
सुश्चन्द्राभ्याम् (suścandrā́bhyām) सुश्चन्द्राभ्यः (suścandrā́bhyaḥ)
genitive सुश्चन्द्रायाः (suścandrā́yāḥ)
सुश्चन्द्रायै² (suścandrā́yai²)
सुश्चन्द्रयोः (suścandráyoḥ) सुश्चन्द्राणाम् (suścandrā́ṇām)
locative सुश्चन्द्रायाम् (suścandrā́yām) सुश्चन्द्रयोः (suścandráyoḥ) सुश्चन्द्रासु (suścandrā́su)
vocative सुश्चन्द्रे (súścandre) सुश्चन्द्रे (súścandre) सुश्चन्द्राः (súścandrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुश्चन्द्र
singular dual plural
nominative सुश्चन्द्रम् (suścandrám) सुश्चन्द्रे (suścandré) सुश्चन्द्राणि (suścandrā́ṇi)
सुश्चन्द्रा¹ (suścandrā́¹)
accusative सुश्चन्द्रम् (suścandrám) सुश्चन्द्रे (suścandré) सुश्चन्द्राणि (suścandrā́ṇi)
सुश्चन्द्रा¹ (suścandrā́¹)
instrumental सुश्चन्द्रेण (suścandréṇa) सुश्चन्द्राभ्याम् (suścandrā́bhyām) सुश्चन्द्रैः (suścandraíḥ)
सुश्चन्द्रेभिः¹ (suścandrébhiḥ¹)
dative सुश्चन्द्राय (suścandrā́ya) सुश्चन्द्राभ्याम् (suścandrā́bhyām) सुश्चन्द्रेभ्यः (suścandrébhyaḥ)
ablative सुश्चन्द्रात् (suścandrā́t) सुश्चन्द्राभ्याम् (suścandrā́bhyām) सुश्चन्द्रेभ्यः (suścandrébhyaḥ)
genitive सुश्चन्द्रस्य (suścandrásya) सुश्चन्द्रयोः (suścandráyoḥ) सुश्चन्द्राणाम् (suścandrā́ṇām)
locative सुश्चन्द्रे (suścandré) सुश्चन्द्रयोः (suścandráyoḥ) सुश्चन्द्रेषु (suścandréṣu)
vocative सुश्चन्द्र (súścandra) सुश्चन्द्रे (súścandre) सुश्चन्द्राणि (súścandrāṇi)
सुश्चन्द्रा¹ (súścandrā¹)
  • ¹Vedic