श्चन्द्र

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *(s)ćandrás, from Proto-Indo-Iranian *(s)čandrás, from Proto-Indo-European *(s)kand- (to glow, shine). Doublet of चन्द्र (candrá); see there for more.

Pronunciation

Adjective

श्चन्द्र • (ścandrá) stem

  1. (only in compounds) shining, radiant
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.35.4:
      स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः ।
      पीपिहीषः सुदुघामिन्द्र धेनुं भरद्वाजेषु सुरुचो रुरुच्याः ॥
      sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ.
      pīpihīṣaḥ sudughāmindra dhenuṃ bharadvājeṣu suruco rurucyāḥ.
      Grant to the Singer food with store of cattle, splendid with horses and the fame of riches.
      Send food to swell the milch-cow good at milking: bright be its shine among the Bharadvajas.

Inflection

Masculine a-stem declension of श्चन्द्र
singular dual plural
nominative श्चन्द्रः (ścandráḥ) श्चन्द्रौ (ścandraú)
श्चन्द्रा¹ (ścandrā́¹)
श्चन्द्राः (ścandrā́ḥ)
श्चन्द्रासः¹ (ścandrā́saḥ¹)
accusative श्चन्द्रम् (ścandrám) श्चन्द्रौ (ścandraú)
श्चन्द्रा¹ (ścandrā́¹)
श्चन्द्रान् (ścandrā́n)
instrumental श्चन्द्रेण (ścandréṇa) श्चन्द्राभ्याम् (ścandrā́bhyām) श्चन्द्रैः (ścandraíḥ)
श्चन्द्रेभिः¹ (ścandrébhiḥ¹)
dative श्चन्द्राय (ścandrā́ya) श्चन्द्राभ्याम् (ścandrā́bhyām) श्चन्द्रेभ्यः (ścandrébhyaḥ)
ablative श्चन्द्रात् (ścandrā́t) श्चन्द्राभ्याम् (ścandrā́bhyām) श्चन्द्रेभ्यः (ścandrébhyaḥ)
genitive श्चन्द्रस्य (ścandrásya) श्चन्द्रयोः (ścandráyoḥ) श्चन्द्राणाम् (ścandrā́ṇām)
locative श्चन्द्रे (ścandré) श्चन्द्रयोः (ścandráyoḥ) श्चन्द्रेषु (ścandréṣu)
vocative श्चन्द्र (ścándra) श्चन्द्रौ (ścándrau)
श्चन्द्रा¹ (ścándrā¹)
श्चन्द्राः (ścándrāḥ)
श्चन्द्रासः¹ (ścándrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of श्चन्द्रा
singular dual plural
nominative श्चन्द्रा (ścandrā́) श्चन्द्रे (ścandré) श्चन्द्राः (ścandrā́ḥ)
accusative श्चन्द्राम् (ścandrā́m) श्चन्द्रे (ścandré) श्चन्द्राः (ścandrā́ḥ)
instrumental श्चन्द्रया (ścandráyā)
श्चन्द्रा¹ (ścandrā́¹)
श्चन्द्राभ्याम् (ścandrā́bhyām) श्चन्द्राभिः (ścandrā́bhiḥ)
dative श्चन्द्रायै (ścandrā́yai) श्चन्द्राभ्याम् (ścandrā́bhyām) श्चन्द्राभ्यः (ścandrā́bhyaḥ)
ablative श्चन्द्रायाः (ścandrā́yāḥ)
श्चन्द्रायै² (ścandrā́yai²)
श्चन्द्राभ्याम् (ścandrā́bhyām) श्चन्द्राभ्यः (ścandrā́bhyaḥ)
genitive श्चन्द्रायाः (ścandrā́yāḥ)
श्चन्द्रायै² (ścandrā́yai²)
श्चन्द्रयोः (ścandráyoḥ) श्चन्द्राणाम् (ścandrā́ṇām)
locative श्चन्द्रायाम् (ścandrā́yām) श्चन्द्रयोः (ścandráyoḥ) श्चन्द्रासु (ścandrā́su)
vocative श्चन्द्रे (ścándre) श्चन्द्रे (ścándre) श्चन्द्राः (ścándrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्चन्द्र
singular dual plural
nominative श्चन्द्रम् (ścandrám) श्चन्द्रे (ścandré) श्चन्द्राणि (ścandrā́ṇi)
श्चन्द्रा¹ (ścandrā́¹)
accusative श्चन्द्रम् (ścandrám) श्चन्द्रे (ścandré) श्चन्द्राणि (ścandrā́ṇi)
श्चन्द्रा¹ (ścandrā́¹)
instrumental श्चन्द्रेण (ścandréṇa) श्चन्द्राभ्याम् (ścandrā́bhyām) श्चन्द्रैः (ścandraíḥ)
श्चन्द्रेभिः¹ (ścandrébhiḥ¹)
dative श्चन्द्राय (ścandrā́ya) श्चन्द्राभ्याम् (ścandrā́bhyām) श्चन्द्रेभ्यः (ścandrébhyaḥ)
ablative श्चन्द्रात् (ścandrā́t) श्चन्द्राभ्याम् (ścandrā́bhyām) श्चन्द्रेभ्यः (ścandrébhyaḥ)
genitive श्चन्द्रस्य (ścandrásya) श्चन्द्रयोः (ścandráyoḥ) श्चन्द्राणाम् (ścandrā́ṇām)
locative श्चन्द्रे (ścandré) श्चन्द्रयोः (ścandráyoḥ) श्चन्द्रेषु (ścandréṣu)
vocative श्चन्द्र (ścándra) श्चन्द्रे (ścándre) श्चन्द्राणि (ścándrāṇi)
श्चन्द्रा¹ (ścándrā¹)
  • ¹Vedic

Derived terms

References