अश्वश्चन्द्र

Sanskrit

Alternative scripts

Pronunciation

Etymology

PIE word
*h₁éḱwos

From अश्व (aśva) +‎ श्चन्द्र (ścandra).

Pronunciation

Adjective

अश्वश्चन्द्र • (áśvaścandra) stem

  1. splendid or brilliant with horses

Inflection

Masculine a-stem declension of अश्वश्चन्द्र
singular dual plural
nominative अश्वश्चन्द्रः (áśvaścandraḥ) अश्वश्चन्द्रौ (áśvaścandrau)
अश्वश्चन्द्रा¹ (áśvaścandrā¹)
अश्वश्चन्द्राः (áśvaścandrāḥ)
अश्वश्चन्द्रासः¹ (áśvaścandrāsaḥ¹)
accusative अश्वश्चन्द्रम् (áśvaścandram) अश्वश्चन्द्रौ (áśvaścandrau)
अश्वश्चन्द्रा¹ (áśvaścandrā¹)
अश्वश्चन्द्रान् (áśvaścandrān)
instrumental अश्वश्चन्द्रेण (áśvaścandreṇa) अश्वश्चन्द्राभ्याम् (áśvaścandrābhyām) अश्वश्चन्द्रैः (áśvaścandraiḥ)
अश्वश्चन्द्रेभिः¹ (áśvaścandrebhiḥ¹)
dative अश्वश्चन्द्राय (áśvaścandrāya) अश्वश्चन्द्राभ्याम् (áśvaścandrābhyām) अश्वश्चन्द्रेभ्यः (áśvaścandrebhyaḥ)
ablative अश्वश्चन्द्रात् (áśvaścandrāt) अश्वश्चन्द्राभ्याम् (áśvaścandrābhyām) अश्वश्चन्द्रेभ्यः (áśvaścandrebhyaḥ)
genitive अश्वश्चन्द्रस्य (áśvaścandrasya) अश्वश्चन्द्रयोः (áśvaścandrayoḥ) अश्वश्चन्द्राणाम् (áśvaścandrāṇām)
locative अश्वश्चन्द्रे (áśvaścandre) अश्वश्चन्द्रयोः (áśvaścandrayoḥ) अश्वश्चन्द्रेषु (áśvaścandreṣu)
vocative अश्वश्चन्द्र (áśvaścandra) अश्वश्चन्द्रौ (áśvaścandrau)
अश्वश्चन्द्रा¹ (áśvaścandrā¹)
अश्वश्चन्द्राः (áśvaścandrāḥ)
अश्वश्चन्द्रासः¹ (áśvaścandrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अश्वश्चन्द्रा
singular dual plural
nominative अश्वश्चन्द्रा (áśvaścandrā) अश्वश्चन्द्रे (áśvaścandre) अश्वश्चन्द्राः (áśvaścandrāḥ)
accusative अश्वश्चन्द्राम् (áśvaścandrām) अश्वश्चन्द्रे (áśvaścandre) अश्वश्चन्द्राः (áśvaścandrāḥ)
instrumental अश्वश्चन्द्रया (áśvaścandrayā)
अश्वश्चन्द्रा¹ (áśvaścandrā¹)
अश्वश्चन्द्राभ्याम् (áśvaścandrābhyām) अश्वश्चन्द्राभिः (áśvaścandrābhiḥ)
dative अश्वश्चन्द्रायै (áśvaścandrāyai) अश्वश्चन्द्राभ्याम् (áśvaścandrābhyām) अश्वश्चन्द्राभ्यः (áśvaścandrābhyaḥ)
ablative अश्वश्चन्द्रायाः (áśvaścandrāyāḥ)
अश्वश्चन्द्रायै² (áśvaścandrāyai²)
अश्वश्चन्द्राभ्याम् (áśvaścandrābhyām) अश्वश्चन्द्राभ्यः (áśvaścandrābhyaḥ)
genitive अश्वश्चन्द्रायाः (áśvaścandrāyāḥ)
अश्वश्चन्द्रायै² (áśvaścandrāyai²)
अश्वश्चन्द्रयोः (áśvaścandrayoḥ) अश्वश्चन्द्राणाम् (áśvaścandrāṇām)
locative अश्वश्चन्द्रायाम् (áśvaścandrāyām) अश्वश्चन्द्रयोः (áśvaścandrayoḥ) अश्वश्चन्द्रासु (áśvaścandrāsu)
vocative अश्वश्चन्द्रे (áśvaścandre) अश्वश्चन्द्रे (áśvaścandre) अश्वश्चन्द्राः (áśvaścandrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अश्वश्चन्द्र
singular dual plural
nominative अश्वश्चन्द्रम् (áśvaścandram) अश्वश्चन्द्रे (áśvaścandre) अश्वश्चन्द्राणि (áśvaścandrāṇi)
अश्वश्चन्द्रा¹ (áśvaścandrā¹)
accusative अश्वश्चन्द्रम् (áśvaścandram) अश्वश्चन्द्रे (áśvaścandre) अश्वश्चन्द्राणि (áśvaścandrāṇi)
अश्वश्चन्द्रा¹ (áśvaścandrā¹)
instrumental अश्वश्चन्द्रेण (áśvaścandreṇa) अश्वश्चन्द्राभ्याम् (áśvaścandrābhyām) अश्वश्चन्द्रैः (áśvaścandraiḥ)
अश्वश्चन्द्रेभिः¹ (áśvaścandrebhiḥ¹)
dative अश्वश्चन्द्राय (áśvaścandrāya) अश्वश्चन्द्राभ्याम् (áśvaścandrābhyām) अश्वश्चन्द्रेभ्यः (áśvaścandrebhyaḥ)
ablative अश्वश्चन्द्रात् (áśvaścandrāt) अश्वश्चन्द्राभ्याम् (áśvaścandrābhyām) अश्वश्चन्द्रेभ्यः (áśvaścandrebhyaḥ)
genitive अश्वश्चन्द्रस्य (áśvaścandrasya) अश्वश्चन्द्रयोः (áśvaścandrayoḥ) अश्वश्चन्द्राणाम् (áśvaścandrāṇām)
locative अश्वश्चन्द्रे (áśvaścandre) अश्वश्चन्द्रयोः (áśvaścandrayoḥ) अश्वश्चन्द्रेषु (áśvaścandreṣu)
vocative अश्वश्चन्द्र (áśvaścandra) अश्वश्चन्द्रे (áśvaścandre) अश्वश्चन्द्राणि (áśvaścandrāṇi)
अश्वश्चन्द्रा¹ (áśvaścandrā¹)
  • ¹Vedic