सुहार्द्

Sanskrit

Alternative scripts

Etymology

From सु- (su-, good) +‎ हृद् (hṛd, heart). Compare सुहृद् (suhṛd).

Pronunciation

Adjective

सुहार्द् • (suhā́rd) stem

  1. having a good interior, i.e. a good stomach
  2. having a good or loving heart, kind, benevolent, a friend

Declension

Masculine root-stem declension of सुहार्द्
singular dual plural
nominative सुहार्त् (suhā́rt) सुहार्दौ (suhā́rdau)
सुहार्दा¹ (suhā́rdā¹)
सुहार्दः (suhā́rdaḥ)
accusative सुहार्दम् (suhā́rdam) सुहार्दौ (suhā́rdau)
सुहार्दा¹ (suhā́rdā¹)
सुहार्दः (suhā́rdaḥ)
instrumental सुहार्दा (suhā́rdā) सुहार्द्भ्याम् (suhā́rdbhyām) सुहार्द्भिः (suhā́rdbhiḥ)
dative सुहार्दे (suhā́rde) सुहार्द्भ्याम् (suhā́rdbhyām) सुहार्द्भ्यः (suhā́rdbhyaḥ)
ablative सुहार्दः (suhā́rdaḥ) सुहार्द्भ्याम् (suhā́rdbhyām) सुहार्द्भ्यः (suhā́rdbhyaḥ)
genitive सुहार्दः (suhā́rdaḥ) सुहार्दोः (suhā́rdoḥ) सुहार्दाम् (suhā́rdām)
locative सुहार्दि (suhā́rdi) सुहार्दोः (suhā́rdoḥ) सुहार्त्सु (suhā́rtsu)
vocative सुहार्त् (súhārt) सुहार्दौ (súhārdau)
सुहार्दा¹ (súhārdā¹)
सुहार्दः (súhārdaḥ)
  • ¹Vedic
Feminine root-stem declension of सुहार्द्
singular dual plural
nominative सुहार्त् (suhā́rt) सुहार्दौ (suhā́rdau)
सुहार्दा¹ (suhā́rdā¹)
सुहार्दः (suhā́rdaḥ)
accusative सुहार्दम् (suhā́rdam) सुहार्दौ (suhā́rdau)
सुहार्दा¹ (suhā́rdā¹)
सुहार्दः (suhā́rdaḥ)
instrumental सुहार्दा (suhā́rdā) सुहार्द्भ्याम् (suhā́rdbhyām) सुहार्द्भिः (suhā́rdbhiḥ)
dative सुहार्दे (suhā́rde) सुहार्द्भ्याम् (suhā́rdbhyām) सुहार्द्भ्यः (suhā́rdbhyaḥ)
ablative सुहार्दः (suhā́rdaḥ) सुहार्द्भ्याम् (suhā́rdbhyām) सुहार्द्भ्यः (suhā́rdbhyaḥ)
genitive सुहार्दः (suhā́rdaḥ) सुहार्दोः (suhā́rdoḥ) सुहार्दाम् (suhā́rdām)
locative सुहार्दि (suhā́rdi) सुहार्दोः (suhā́rdoḥ) सुहार्त्सु (suhā́rtsu)
vocative सुहार्त् (súhārt) सुहार्दौ (súhārdau)
सुहार्दा¹ (súhārdā¹)
सुहार्दः (súhārdaḥ)
  • ¹Vedic
Neuter root-stem declension of सुहार्द्
singular dual plural
nominative सुहार्त् (suhā́rt) सुहार्दी (suhā́rdī) सुहार्दि (suhā́rdi)
accusative सुहार्त् (suhā́rt) सुहार्दी (suhā́rdī) सुहार्दि (suhā́rdi)
instrumental सुहार्दा (suhā́rdā) सुहार्द्भ्याम् (suhā́rdbhyām) सुहार्द्भिः (suhā́rdbhiḥ)
dative सुहार्दे (suhā́rde) सुहार्द्भ्याम् (suhā́rdbhyām) सुहार्द्भ्यः (suhā́rdbhyaḥ)
ablative सुहार्दः (suhā́rdaḥ) सुहार्द्भ्याम् (suhā́rdbhyām) सुहार्द्भ्यः (suhā́rdbhyaḥ)
genitive सुहार्दः (suhā́rdaḥ) सुहार्दोः (suhā́rdoḥ) सुहार्दाम् (suhā́rdām)
locative सुहार्दि (suhā́rdi) सुहार्दोः (suhā́rdoḥ) सुहार्त्सु (suhā́rtsu)
vocative सुहार्त् (súhārt) सुहार्दी (súhārdī) सुहार्दि (súhārdi)

Antonyms

  • दुर्हार्द् (durhā́rd)

References