सूक्त

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Iranian *Hsūktás (well spoken; a good word), from Proto-Indo-European *h₁su-ukt-ó-s, from *h₁su- + *wekʷ-. Cognate with Avestan 𐬵𐬏𐬑𐬙𐬀 (hūxta). By surface analysis, सु- (su-, good, well) +‎ उक्त (ukta, said, spoken).

Pronunciation

Adjective

सूक्त • (sūktá) stem

  1. well spoken or recited
  2. eloquent

Declension

Masculine a-stem declension of सूक्त
singular dual plural
nominative सूक्तः (sūktáḥ) सूक्तौ (sūktaú)
सूक्ता¹ (sūktā́¹)
सूक्ताः (sūktā́ḥ)
सूक्तासः¹ (sūktā́saḥ¹)
accusative सूक्तम् (sūktám) सूक्तौ (sūktaú)
सूक्ता¹ (sūktā́¹)
सूक्तान् (sūktā́n)
instrumental सूक्तेन (sūkténa) सूक्ताभ्याम् (sūktā́bhyām) सूक्तैः (sūktaíḥ)
सूक्तेभिः¹ (sūktébhiḥ¹)
dative सूक्ताय (sūktā́ya) सूक्ताभ्याम् (sūktā́bhyām) सूक्तेभ्यः (sūktébhyaḥ)
ablative सूक्तात् (sūktā́t) सूक्ताभ्याम् (sūktā́bhyām) सूक्तेभ्यः (sūktébhyaḥ)
genitive सूक्तस्य (sūktásya) सूक्तयोः (sūktáyoḥ) सूक्तानाम् (sūktā́nām)
locative सूक्ते (sūkté) सूक्तयोः (sūktáyoḥ) सूक्तेषु (sūktéṣu)
vocative सूक्त (sū́kta) सूक्तौ (sū́ktau)
सूक्ता¹ (sū́ktā¹)
सूक्ताः (sū́ktāḥ)
सूक्तासः¹ (sū́ktāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सूक्ता
singular dual plural
nominative सूक्ता (sūktā́) सूक्ते (sūkté) सूक्ताः (sūktā́ḥ)
accusative सूक्ताम् (sūktā́m) सूक्ते (sūkté) सूक्ताः (sūktā́ḥ)
instrumental सूक्तया (sūktáyā)
सूक्ता¹ (sūktā́¹)
सूक्ताभ्याम् (sūktā́bhyām) सूक्ताभिः (sūktā́bhiḥ)
dative सूक्तायै (sūktā́yai) सूक्ताभ्याम् (sūktā́bhyām) सूक्ताभ्यः (sūktā́bhyaḥ)
ablative सूक्तायाः (sūktā́yāḥ)
सूक्तायै² (sūktā́yai²)
सूक्ताभ्याम् (sūktā́bhyām) सूक्ताभ्यः (sūktā́bhyaḥ)
genitive सूक्तायाः (sūktā́yāḥ)
सूक्तायै² (sūktā́yai²)
सूक्तयोः (sūktáyoḥ) सूक्तानाम् (sūktā́nām)
locative सूक्तायाम् (sūktā́yām) सूक्तयोः (sūktáyoḥ) सूक्तासु (sūktā́su)
vocative सूक्ते (sū́kte) सूक्ते (sū́kte) सूक्ताः (sū́ktāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सूक्त
singular dual plural
nominative सूक्तम् (sūktám) सूक्ते (sūkté) सूक्तानि (sūktā́ni)
सूक्ता¹ (sūktā́¹)
accusative सूक्तम् (sūktám) सूक्ते (sūkté) सूक्तानि (sūktā́ni)
सूक्ता¹ (sūktā́¹)
instrumental सूक्तेन (sūkténa) सूक्ताभ्याम् (sūktā́bhyām) सूक्तैः (sūktaíḥ)
सूक्तेभिः¹ (sūktébhiḥ¹)
dative सूक्ताय (sūktā́ya) सूक्ताभ्याम् (sūktā́bhyām) सूक्तेभ्यः (sūktébhyaḥ)
ablative सूक्तात् (sūktā́t) सूक्ताभ्याम् (sūktā́bhyām) सूक्तेभ्यः (sūktébhyaḥ)
genitive सूक्तस्य (sūktásya) सूक्तयोः (sūktáyoḥ) सूक्तानाम् (sūktā́nām)
locative सूक्ते (sūkté) सूक्तयोः (sūktáyoḥ) सूक्तेषु (sūktéṣu)
vocative सूक्त (sū́kta) सूक्ते (sū́kte) सूक्तानि (sū́ktāni)
सूक्ता¹ (sū́ktā¹)
  • ¹Vedic

Noun

सूक्त • (sūktá) stemn

  1. good speech
  2. wise saying
    Synonym: सूक्ति f (sūkti)
  3. song of praise
  4. a Vedic hymn

Declension

Neuter a-stem declension of सूक्त
singular dual plural
nominative सूक्तम् (sūktám) सूक्ते (sūkté) सूक्तानि (sūktā́ni)
सूक्ता¹ (sūktā́¹)
accusative सूक्तम् (sūktám) सूक्ते (sūkté) सूक्तानि (sūktā́ni)
सूक्ता¹ (sūktā́¹)
instrumental सूक्तेन (sūkténa) सूक्ताभ्याम् (sūktā́bhyām) सूक्तैः (sūktaíḥ)
सूक्तेभिः¹ (sūktébhiḥ¹)
dative सूक्ताय (sūktā́ya) सूक्ताभ्याम् (sūktā́bhyām) सूक्तेभ्यः (sūktébhyaḥ)
ablative सूक्तात् (sūktā́t) सूक्ताभ्याम् (sūktā́bhyām) सूक्तेभ्यः (sūktébhyaḥ)
genitive सूक्तस्य (sūktásya) सूक्तयोः (sūktáyoḥ) सूक्तानाम् (sūktā́nām)
locative सूक्ते (sūkté) सूक्तयोः (sūktáyoḥ) सूक्तेषु (sūktéṣu)
vocative सूक्त (sū́kta) सूक्ते (sū́kte) सूक्तानि (sū́ktāni)
सूक्ता¹ (sū́ktā¹)
  • ¹Vedic

Further reading

  • Hellwig, Oliver (2010–2025) “sūkta”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.