सूर्यकान्ति

Hindi

Pronunciation

  • (Delhi) IPA(key): /suːɾ.jə.kɑːn.t̪iː/, [suːɾ.jɐ.kä̃ːn̪.t̪iː]

Noun

सूर्यकान्ति • (sūryakāntif

  1. alternative form of सूर्यकांति (sūryakānti)

Sanskrit

Alternative scripts

Etymology

From सूर्य (sū́rya, Sun) +‎ कान्ति (kānti, lustre).

Pronunciation

Noun

सूर्यकान्ति • (sūryakānti) stemf

  1. sunlight, sunshine
  2. sesame flower

Declension

Feminine i-stem declension of सूर्यकान्ति
singular dual plural
nominative सूर्यकान्तिः (sūryakāntiḥ) सूर्यकान्ती (sūryakāntī) सूर्यकान्तयः (sūryakāntayaḥ)
accusative सूर्यकान्तिम् (sūryakāntim) सूर्यकान्ती (sūryakāntī) सूर्यकान्तीः (sūryakāntīḥ)
instrumental सूर्यकान्त्या (sūryakāntyā)
सूर्यकान्ती¹ (sūryakāntī¹)
सूर्यकान्तिभ्याम् (sūryakāntibhyām) सूर्यकान्तिभिः (sūryakāntibhiḥ)
dative सूर्यकान्तये (sūryakāntaye)
सूर्यकान्त्यै² (sūryakāntyai²)
सूर्यकान्ती¹ (sūryakāntī¹)
सूर्यकान्तिभ्याम् (sūryakāntibhyām) सूर्यकान्तिभ्यः (sūryakāntibhyaḥ)
ablative सूर्यकान्तेः (sūryakānteḥ)
सूर्यकान्त्याः² (sūryakāntyāḥ²)
सूर्यकान्त्यै³ (sūryakāntyai³)
सूर्यकान्तिभ्याम् (sūryakāntibhyām) सूर्यकान्तिभ्यः (sūryakāntibhyaḥ)
genitive सूर्यकान्तेः (sūryakānteḥ)
सूर्यकान्त्याः² (sūryakāntyāḥ²)
सूर्यकान्त्यै³ (sūryakāntyai³)
सूर्यकान्त्योः (sūryakāntyoḥ) सूर्यकान्तीनाम् (sūryakāntīnām)
locative सूर्यकान्तौ (sūryakāntau)
सूर्यकान्त्याम्² (sūryakāntyām²)
सूर्यकान्ता¹ (sūryakāntā¹)
सूर्यकान्त्योः (sūryakāntyoḥ) सूर्यकान्तिषु (sūryakāntiṣu)
vocative सूर्यकान्ते (sūryakānte) सूर्यकान्ती (sūryakāntī) सूर्यकान्तयः (sūryakāntayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Hindi: सूर्यकांति (sūryakānti) (learned)

Further reading