सौम्य

Hindi

Etymology

Borrowed from Sanskrit सौम्य (saumya)

Pronunciation

  • (Delhi) IPA(key): /sɔːm.jᵊ/, [sɔ̃ːm.jᵊ]
  • Rhymes: -ɔːmjᵊ

Adjective

सौम्य • (saumya) (feminine सौम्या)

  1. mild, placid, amiable, gentle
  2. (relational, uncommon) pertaining to the moon
  3. (relational, uncommon) pertaining to the soma drink

Proper noun

सौम्य • (saumyam (feminine सौम्या)

  1. a male given name, Soumya, Saumya, from Sanskrit

Derived terms

  • सौम्यता (saumyatā)
  • सौम्यत्व (saumyatva)
  • सौम्यदर्शन (saumyadarśan)
  • सौम्यभाव (saumyabhāv)
  • सौम्यमुख (saumyamukh)
    • सौम्यमुखी (saumyamukhī)
  • सौम्यरूप (saumyarūp)

References

  • Bahri, Caturvedi, Dasa-Hindi (2022) “सौम्य”, in Digital Dictionaries of South Asia [Combined Hindi Dictionaries]

Further reading

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of सोम (sóma) with a -य (-ya) extension.

Pronunciation

Adjective

सौम्य • (saúmya) stem

  1. related or pertaining to Soma
  2. cool and moist
  3. northern
  4. resembling the moon
  5. auspicious
  6. happy, pleasant, cheerful

Declension

Masculine a-stem declension of सौम्य
singular dual plural
nominative सौम्यः (saúmyaḥ) सौम्यौ (saúmyau)
सौम्या¹ (saúmyā¹)
सौम्याः (saúmyāḥ)
सौम्यासः¹ (saúmyāsaḥ¹)
accusative सौम्यम् (saúmyam) सौम्यौ (saúmyau)
सौम्या¹ (saúmyā¹)
सौम्यान् (saúmyān)
instrumental सौम्येन (saúmyena) सौम्याभ्याम् (saúmyābhyām) सौम्यैः (saúmyaiḥ)
सौम्येभिः¹ (saúmyebhiḥ¹)
dative सौम्याय (saúmyāya) सौम्याभ्याम् (saúmyābhyām) सौम्येभ्यः (saúmyebhyaḥ)
ablative सौम्यात् (saúmyāt) सौम्याभ्याम् (saúmyābhyām) सौम्येभ्यः (saúmyebhyaḥ)
genitive सौम्यस्य (saúmyasya) सौम्ययोः (saúmyayoḥ) सौम्यानाम् (saúmyānām)
locative सौम्ये (saúmye) सौम्ययोः (saúmyayoḥ) सौम्येषु (saúmyeṣu)
vocative सौम्य (saúmya) सौम्यौ (saúmyau)
सौम्या¹ (saúmyā¹)
सौम्याः (saúmyāḥ)
सौम्यासः¹ (saúmyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सौम्या
singular dual plural
nominative सौम्या (saúmyā) सौम्ये (saúmye) सौम्याः (saúmyāḥ)
accusative सौम्याम् (saúmyām) सौम्ये (saúmye) सौम्याः (saúmyāḥ)
instrumental सौम्यया (saúmyayā)
सौम्या¹ (saúmyā¹)
सौम्याभ्याम् (saúmyābhyām) सौम्याभिः (saúmyābhiḥ)
dative सौम्यायै (saúmyāyai) सौम्याभ्याम् (saúmyābhyām) सौम्याभ्यः (saúmyābhyaḥ)
ablative सौम्यायाः (saúmyāyāḥ)
सौम्यायै² (saúmyāyai²)
सौम्याभ्याम् (saúmyābhyām) सौम्याभ्यः (saúmyābhyaḥ)
genitive सौम्यायाः (saúmyāyāḥ)
सौम्यायै² (saúmyāyai²)
सौम्ययोः (saúmyayoḥ) सौम्यानाम् (saúmyānām)
locative सौम्यायाम् (saúmyāyām) सौम्ययोः (saúmyayoḥ) सौम्यासु (saúmyāsu)
vocative सौम्ये (saúmye) सौम्ये (saúmye) सौम्याः (saúmyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सौम्य
singular dual plural
nominative सौम्यम् (saúmyam) सौम्ये (saúmye) सौम्यानि (saúmyāni)
सौम्या¹ (saúmyā¹)
accusative सौम्यम् (saúmyam) सौम्ये (saúmye) सौम्यानि (saúmyāni)
सौम्या¹ (saúmyā¹)
instrumental सौम्येन (saúmyena) सौम्याभ्याम् (saúmyābhyām) सौम्यैः (saúmyaiḥ)
सौम्येभिः¹ (saúmyebhiḥ¹)
dative सौम्याय (saúmyāya) सौम्याभ्याम् (saúmyābhyām) सौम्येभ्यः (saúmyebhyaḥ)
ablative सौम्यात् (saúmyāt) सौम्याभ्याम् (saúmyābhyām) सौम्येभ्यः (saúmyebhyaḥ)
genitive सौम्यस्य (saúmyasya) सौम्ययोः (saúmyayoḥ) सौम्यानाम् (saúmyānām)
locative सौम्ये (saúmye) सौम्ययोः (saúmyayoḥ) सौम्येषु (saúmyeṣu)
vocative सौम्य (saúmya) सौम्ये (saúmye) सौम्यानि (saúmyāni)
सौम्या¹ (saúmyā¹)
  • ¹Vedic